Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nipatanadivarthe 1
nipatanaih 1
nipatanal 2
nipatanam 40
nipatanametat 1
nipatanan 2
nipatanani 2
Frequency    [«  »]
40 icchati
40 id
40 kah
40 nipatanam
40 nyah
40 parasmaipadam
40 si
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nipatanam

   Ps, chap., par.
1 2, 4, 27 | artha-atideśaś ca ayam, na nipātanam /~tatra dvivacanamatantram /~ 2 2, 4, 28 | artha-atideśaś ca ayaṃ na nipātanaṃ, tena dvivacanamatantram /~ 3 3, 1, 21 | kalayati /~halikalyor adantatva-nipātanaṃ sanvadbhāva-pratiṣedhāryam /~ 4 3, 1, 114| kr̥ṣṭapcyāḥ /~karmakartari nipātanam /~na vyathate avyathyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 1, 123| maryaḥ /~staryā /~striyām eva nipātanam /~dhvaryaḥ /~khaneryat /~ 6 3, 1, 123| devayajyā /~strīliṅga-nipātanam /~āṅpūrvāt pr̥ccheḥ kyap /~ 7 3, 1, 127| saha ekayoniḥ, tatra tan nipātanaṃ, na dakṣiṇāgnim ātre /~tasya 8 3, 3, 68 | prasaṃbhyām iti na+uktam /~nipātanaṃ rūḍhy-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 3, 70 | siddha eva, latva-arthaṃ nipātanam /~akṣasya glahaḥ /~akṣeṣu 10 3, 3, 96 | iṣestu icchā (*3,3.101) iti nipātanaṃ vakṣyati, tataḥ ktinn api 11 3, 3, 97 | ity ātve kr̥te svarārthaṃ nipātanam /~hanter hinoter hetiḥ /~ 12 3, 4, 26 | svādumi iti makārānta-nipātanam īkārābhāva-artham, cvyantasya 13 3, 4, 74 | 75) iti paryadāse prāpte nipātanam ārabhyate /~bhīmaḥ /~bhīṣmaḥ /~ 14 4, 1, 59 | arthaḥ /~dīrghajihvī iti nipātanaṃ nitya-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 4, 2, 13 | ubhyataḥ striyāḥ apūrvatve nipātanam etat /~apūrvapatiṃ kumārīṃ 16 5, 2, 13 | anuvartayanti, avaṣṭabdhamātre nipātanam ity āhuḥ /~adyaśvīnaṃ maraṇam, 17 5, 4, 84 | kasyāṃcid vikr̥tau tatra+idaṃ nipātanam /~dvistāvā vediḥ /~tristāvā 18 6, 1, 83 | pravyyā iti striyām eva nipātanam /~anyatra praveyam ity eva 19 6, 1, 145| sambhavati ity agoṣpadaśabdārthaṃ nipātanam /~yady evaṃ na artha etena, 20 6, 1, 160| aguṇatvaṃ viśiṣṭaviṣaye ca nipātanam idam iṣyate /~kālaviśeṣe 21 6, 4, 29 | himapūrvasya śrantheḥ ghañyeva nipātanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 6, 4, 174| siddham, evaṃ ca yulopārthaṃ nipātanaṃ kartavyaṃ na bhavati, yaskādiṣu 23 7, 2, 18 | rebhr̥ śabde ity asya+etan nipātanam /~anye tu viribhitam anyat 24 7, 2, 18 | prayatne ity asya dhātor etan nipātanam /~atiśayaś ca bhr̥śam iha+ 25 7, 2, 21 | pūrveṇa tulyam etat /~vr̥ṃher nipātanam /~vr̥hiśca yadi prakr̥tiyantaram 26 7, 2, 26 | devadattena iti bhaviṣyati iti nipātanam anarthakam ? tat kriyate 27 7, 2, 27 | pratiṣedhe prāpte vikalpārthaṃ nipātanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 7, 2, 28 | vikalpaḥ kṣubdhasvānta iti nipātanaṃ bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 7, 2, 34 | vikasitam iti bhāṣāyām /~nipātanaṃ bahutvāpekṣam, vikastāḥ 30 7, 2, 34 | prapañcārtham eva ca ṅībantasya nipātanam /~varūtr̥śabdo hi nipātitaḥ, 31 7, 2, 69 | bhavati /~chandasi idaṃ nipātanaṃ vijñāyate /~bhāṣāyāṃ senivāṃsam 32 7, 3, 88 | bobhūtu iti guṇābhāvārthe nipātanaṃ karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 7, 4, 65 | siddhaḥ ? jñāpanārthaṃ tarhi nipātanam etat /~jñāpayati, anyatra 34 8, 2, 3 | kṣībaśabda udāhriyate /~tatra ca nipātanam anekadhā samāśrīyate /~yadā 35 8, 2, 12 | prakr̥tyantaram asti, tasya etan nipātanaṃ nakāralopābhāvārtham, ṇatvārthaṃ 36 8, 2, 61 | anuttam iti undeḥ nañpūrvasya nipātanam /~anuttamā te maghavan /~ 37 8, 2, 61 | tvarateḥ turvī ity etasya nipātanam /~pratūrtaṃ vājin /~pratūrṇam 38 8, 2, 67 | etāni /~kimarthaṃ tarhi nipātanaṃ yāvatā pūrveṇa+eva ruḥ siddhaḥ, 39 8, 3, 1 | indra sāhvaḥ /~kvasor nipātanam dāśvānsāhvānmīḍhvāṃś ca 40 8, 3, 75 | anyatra pariṣkandaḥ /~aci nipātanam /~atha niṣthātakārasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL