Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iccharthebhyo 1
iccharthesu 3
icchasannantat 1
icchati 40
icchaya 1
icchayam 8
icchet 1
Frequency    [«  »]
40 apare
40 ardhadhatuke
40 etebhyo
40 icchati
40 id
40 kah
40 nipatanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

icchati

   Ps, chap., par.
1 1, 4, 28 | antardhau yena adarśanam icchati || PS_1,4.28 ||~ _____START 2 1, 4, 28 | nimittaṃ yena adarśanam ātmana icchati tat kārakam apādānasañjñaṃ 3 1, 4, 28 | caurān na didr̥kṣate /~icchati-grahaṇaṃ kim ? adarśanecchāyāṃ 4 1, 4, 34 | ślāghāṃ tam eva jñapayitum icchati ity arthaḥ /~evam - devadattāya 5 3, 1, 7 | dhātor arthadvārakam /~karṭum icchati /~cikīrṣati /~jihīrṣati /~ 6 3, 1, 7 | karaṇān bhūt /~gamanena+icchati /~samānakartr̥kat iti kim ? 7 3, 1, 7 | devadattasya bhojanam icchati yajñadattaḥ /~icchāyām iti 8 3, 1, 7 | pratiṣedho vaktavyaḥ /~cikīrṣitum icchati /~viśeṣaṇaṃ kim ? jugupsiṣate /~ 9 3, 1, 8 | bhavati /~ātmanaḥ putram icchati putrīyati /~sub-grahaṇaṃ 10 3, 1, 8 | bhūt /~mahāntaṃ putram icchati /~ātmanaḥ iti kim ? rājñaḥ 11 3, 1, 8 | iti kim ? rājñaḥ putram icchati /~kakāraḥ naḥ kye (*1,4. 12 3, 1, 8 | pratiṣedho vaktavyaḥ /~idam icchati /~uccair icchati /~nīciar 13 3, 1, 8 | idam icchati /~uccair icchati /~nīciar icchati /~chandasi 14 3, 1, 8 | uccair icchati /~nīciar icchati /~chandasi parecchāyām iti 15 3, 1, 9 | bhavati /~ātmanaḥ putram icchati putrakāmyati /~vastrakāmyati /~ 16 3, 3, 158| eva samāna-kartr̥ṭvam /~icchati bhoktum /~kāmayate bhoktum /~ 17 3, 3, 158| kim ? devadattam bhuñjānam icchati yajñadattaḥ /~iha kasmān 18 3, 3, 159| pratyayo bhavati /~bhuñjīya iti icchati /~adhīyīyeti icchati /~kriyātipattau 19 3, 3, 159| iti icchati /~adhīyīyeti icchati /~kriyātipattau lr̥ṅ bhavati /~ 20 3, 3, 160| laṭi prāpte vacanam /~icchati, icchet /~vaṣṭi, uśyāt /~ 21 6, 1, 3 | na dvir ucyate /~indram icchati iti kyac /~tadantāt indrīyitum 22 6, 1, 3 | kyac /~tadantāt indrīyitum icchati iti san /~bakārasya apy 23 6, 1, 32 | samprasāraṇābhāvajñāpanārtham /~hvayakam icchati hvāyakīyate /~hvāyakīyateḥ 24 6, 1, 36 | śrābhāvaśribhāvayor viṣayavibhāgam icchati, someṣu bahuṣu śrābhāva 25 6, 1, 61 | taddhite iti kim ? śiraḥ icchati śirasyati /~ keśeṣu /~ 26 6, 1, 65 | ayam api neṣyate, ṇakāram icchati ṇakārīyati /~upasargād asamāse ' 27 6, 1, 73 | hrasvasya tugāgamo bhavati /~icchati /~yacchati /~hrasva eva 28 6, 1, 79 | vāntaḥ iti kim ? rāyam icchati raiyati /~yi iti kim ? yobhyām /~ 29 6, 1, 112| vartate iti sakhaḥ, tam icchati iti kyac sakhīyati /~sakha 30 6, 1, 112| tīśabdasya api - lūnam icchati lūnīyati, lūnīyateḥ kvipi 31 6, 4, 50 | dr̥ṣaditā /~samidhamātmanaḥ icchati, samidham iva ātmānam ācarati 32 7, 1, 70 | adhātubhūtapūrvasya yathā syāt /~gomantam icchati gomatyati, gomatyater apratyayaḥ 33 7, 2, 98 | tvattaraḥ /~mattaraḥ /~tvām icchati tvadyati /~madyati /~tvamivācarati 34 7, 3, 54 | iha tu na bhavati, hananam icchati hananīyati, hananīyater 35 7, 3, 55 | na bhavati, hananīyitum icchati jihananīyiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 7, 3, 77 | parataḥ chakārādeśo bhavati /~icchati /~gacchati /~yacchati /~ 37 8, 2, 37 | ekācaḥ iti kim ? dāmaliham icchati dāmalihyati, dāmalihyater 38 8, 2, 77 | dhātoḥ ity eva, divam icchati divyati /~caturaḥ icchati 39 8, 2, 77 | icchati divyati /~caturaḥ icchati caturyati /~ikaḥ ity eva, 40 8, 2, 80 | bhavati /~aseḥ iti kim ? adaḥ icchati adasyati /~adaso 'nosra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL