Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etebhyah 64
etebhyam 1
etebhyas 15
etebhyo 40
eteh 1
etena 4
eter 3
Frequency    [«  »]
41 yavat
40 apare
40 ardhadhatuke
40 etebhyo
40 icchati
40 id
40 kah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etebhyo

   Ps, chap., par.
1 1, 3, 29 | svarati arti śru vidi ity etebhyo 'karmakebhyo dhātubhya ātmanepadaṃ 2 1, 3, 86 | jana iṅ pru dru sru ity etebhyo ṇyantemyaḥ parasmaipadam 3 1, 3, 89 | ruci nr̥ti vada vasa ity etebhyo ṇy-antebhyaḥ parasmaipadaṃ 4 1, 3, 92 | prasravaṇe, kr̥pū sāmarthye, etebhyo dhatubhyaḥ sye sani ca parato 5 2, 3, 33 | alpa kr̥cchra katipaya ity etebhyo 'sattva-vacanebhyaḥ karaṇe 6 3, 1, 5 | tija niśāne, kita nivāse etebhyo dhātubhyaḥ san pratyayo 7 3, 1, 6 | avakhaṇḍane, śāna avatejate, ity etebhyo dhātubhyaḥ san pratyayo 8 3, 1, 19 | namas varivas citraṅ ity etebhyo kyac pratyayo bhavati, 9 3, 1, 20 | puccha bhāṇḍa cīvara ity etebhyo ṇiṅ pratyayo bhavati karaṇaviśeṣe /~ 10 3, 1, 24 | viṣayaniyama-artham anuvartate /~etebhyo nityaṃ bhāvagarhāyām eva 11 3, 1, 28 | vyavahāre stutau ca, pana ca ity etebhyo dhātubhyaḥ āya-pratyayo 12 3, 1, 38 | jñāne, jagr̥ nidrākṣaye, etebhyo liṭi parato 'nyatarasyām 13 3, 1, 39 | dhāraṇapoṣaṇayoḥ, hu dānādānayoḥ, etebhyo liṭi parataḥ ām pratyayo 14 3, 1, 51 | preraṇe, arda gatau yācane ca, etebhyo dhātubhyaḥ ṇyantebhyaḥ pūrveṇa 15 3, 1, 58 | ṭuośvi gati-vr̥ddhyoḥ, etebhyo dhātubhyaḥ parasya cler 16 3, 1, 70 | truṭī chedane, laṣa kāntau, etebhyo śyan pratyayo bhavati /~ 17 3, 1, 123| ācchandane, dhvr̥ hūrcchane, etebhyo yat pratyayaḥ /~maryaḥ /~ 18 3, 2, 46 | dhāri sahi tapi dama ity etebhyo dhātubhyaḥ sañjñāyāṃ viṣaye 19 3, 2, 71 | śvetavaha ukthaśas puroḍāś ity etebhyo ṇvin pratyayo bhavati mantre 20 3, 2, 139| nivr̥ttam /~glā ji sthā ity etebhyo dhātubhyaḥ, cakārāt bhuvaś 21 3, 2, 143| ślāghāyām, srambhu viśvāse, etebhyo dhātubhyo vi-śabde upapade 22 3, 2, 160| 160:~ sr̥ ghasi ada ity etebhyo dhātubhyaḥ tacchīlādiṣu 23 3, 2, 161| bhañja bhāsa mida ity etebhyo ghurac pratyayo bhavati 24 3, 2, 163| 163:~ iṇ naś ji sarti ity etebhyo dhātubhyaḥ tacchīlādiṣu 25 3, 2, 182| daṃśa daśane, ṇaha bandhane, etebhyo dhātubhyaḥ karaṇe kārake 26 3, 2, 184| marṣaṇe, cara gatibhakṣaṇayoḥ, etebhyo dhātubhyaḥ karaṇe kārake 27 3, 3, 24 | 3,3.24:~ śri ṇī bhū ity etebhyo dhātubhyo 'nupasargebhyo 28 3, 3, 27 | upapade dru stu sru ity etebhyo dhātubhyo ghañ pratyayo 29 3, 4, 36 | yathāsaṅkhyaṃ han kr̥ñ graha ity etebhyo dhātubhyo ṇamul pratyayo 30 4, 1, 102| śaradvat śunaka darbha ity etebhyo gotrāpatye phak pratyayo 31 4, 2, 101| prāc apāc udac pratyac ity etebhyo yat pratyayo bhavati śaisikaḥ /~ 32 4, 2, 105| aiṣamas hyas śvas ity etebhyo 'nyatarasyāṃ tyap patyayo 33 5, 2, 11 | avārapāra atyanta anukāma ity etebhyo dvitīyāsamarthebhyaḥ gāmī 34 5, 2, 107| ūṣa suṣi maṣka madhu ity etebhyo raḥ pratyayo bhavati matvarthe /~ 35 5, 2, 139| 139:~ tundi bali vaṭi ity etebhyo bhaḥ pratyayo bhavati matvarthe /~ 36 5, 4, 79 | 4.79:~ ava sam andha ity etebhyo yaḥ paraḥ tamasśabdaḥ tadantāt 37 6, 1, 171| padādi ap pum rai div ity etebhyo 'sarvanāmasthānavibhaktir 38 6, 1, 182| yadavarṇāntam, rāḍ aṅ kruṅ kr̥d ity etebhyo yad uktaṃ tan na bhavati /~ 39 7, 2, 48 | iṣu saha lubha ruṣa ity etebhyo iḍāgamo bhavati /~iṣu - 40 7, 2, 57 | cr̥ta chr̥da tr̥da nr̥ta ity etebhyo dhātubhyo iḍāgamo bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL