Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ardhadhatukatvan 1
ardhadhatukatvat 1
ardhadhatukayoh 2
ardhadhatuke 40
ardhadraunikam 2
ardhadronena 1
ardhah 1
Frequency    [«  »]
41 uttarapadam
41 yavat
40 apare
40 ardhadhatuke
40 etebhyo
40 icchati
40 id
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ardhadhatuke

   Ps, chap., par.
1 1, 1, 4 | na dhātu-lopa ārdhadhātuke || PS_1,1.4 ||~ _____START 2 1, 1, 4 | dhātuḥ, tasya lopo yasminn ārdhadhātuke tad-ārdhadhātukaṃ dhātu- 3 1, 1, 4 | lopa udāharaṇaṃ reṭ iti /~ārdhadhātuke iti kim ? tridhā baddho 4 1, 2, 24 | artitvā /~r̥ter īyaṅ (*3,1.29) ārdhadhātuke vikalpitaḥ (*3,1.31) /~sa 5 2, 4, 35 | ārdhadhātuke || PS_2,4.35 ||~ _____START 6 2, 4, 35 | START JKv_2,4.35:~ ārdhadhātuke ity adhikāro 'yam, ṇya-kṣatriya- 7 2, 4, 35 | ūrdhvam anukramiṣyamast ad ārdhadhātuke veditavyam /~vakṣyati hano 8 2, 4, 35 | liṅi (*2,4.42) -- vadhyāt /~ārdhadhātuke iti kim ? hanyāt /~viṣaya- 9 2, 4, 42 | ādeśo bhavati liṅi parata ārdhadhātuke /~vadhyāt, vadhyāstām, vadhyāsuḥ /~ 10 2, 4, 52 | bhūḥ it ayam ādeśo bhavati ārdhadhātuke /~bhavitā /~bhavitum /~bhavitavyam /~ 11 2, 4, 54 | cakṣiṅaḥ khyāñ ādeśo bhavati ārdhadhātuke /~ākhyātā /~ākhyātum /~ākhyātavyam /~ 12 2, 4, 56 | ity ayam ādeśo bhavaty ārdhadhātuke parato ghañapau varjayitvā /~ 13 2, 4, 56 | kartavyam /~samajyā /~valādāv ārdhadhātuke vikalpa iṣyate /~pravetā, 14 3, 1, 31 | āyādaya ārdhadhātuke || PS_3,1.31 ||~ _____ 15 3, 1, 48 | upasaṅkhyānam /~āyādayaḥ ārdhadhātuke (*3,1.31) iti yadā ṇiṅ 16 6, 4, 29 | nipātyate /~na dhātulopa ārdhadhātuke (*1,1.4) iti hi pratiṣedhaḥ 17 6, 4, 46 | ārdhadhātuke || PS_6,4.46 ||~ _____START 18 6, 4, 46 | START JKv_6,4.46:~ ārdhadhātuke ity adhikāraḥ /~na lyapi (* 19 6, 4, 46 | cikirṣatā /~jihīrṣitā /~ārdhadhātuke iti kim ? bhavati /~bhavataḥ /~ 20 6, 4, 46 | bebhiditum /~bebhiditavyam /~ārdhadhātuke iti kim ? bebhidyate /~ṇeraniṭi (* 21 6, 4, 46 | 51) /~kāraṇā /~hāraṇā /~ārdhadhātuke iti kim ? kārayati /~hārayati /~ 22 6, 4, 46 | yayuḥ /~vavatuḥ /~vavuḥ /~ārdhadhātuke iti kim ? yānti /~vānti /~ 23 6, 4, 46 | 66) /~dīyate /~dhīyate /~ārdhadhātuke iti kim ? adātām /~adhātām /~ 24 6, 4, 46 | 4.68) /~sneyāt, snāyāt /~ārdhadhātuke iti kim ? snāyāt /~āśīrliṅo ' 25 6, 4, 46 | kāriṣīṣṭa /~hāriṣīṣṭa /~ārdhadhātuke iti kim ? kriyeta /~hriyeta 26 6, 4, 48 | JKv_6,4.48:~ akārāntasya ārdhadhātuke lopo bhavati /~cikīrṣitā /~ 27 6, 4, 48 | taparakaraṇaṃ kim ? yātā /~vātā /~ārdhādhātuke iti kim ? vr̥kṣatvam /~vr̥kṣatā /~ 28 6, 4, 49 | hala uttarasya yaśabdasya ārdhadhātuke lopo bhavati /~bebhiditā /~ 29 6, 4, 50 | uttarasya vibhāṣā lopo bhavati ārdhadhātuke /~samidhyitā, samidhitā /~ 30 6, 4, 64 | JKv_6,4.64:~ iṭy ajādāv ārdhadhātuke kṅiti ca ākārāntasya aṅgasya 31 6, 4, 64 | ṅiti - pradā /~pradhā /~ārdhadhātuke ity eva, yānti /~vānti /~ 32 6, 4, 114| daridrāti /~daridrāter ārdhadhātuke lopo vaktavyaḥ /~siddhaś 33 7, 2, 48 | START JKv_7,2.48:~ takārādāv ārdhadhātuke iṣu saha lubha ruṣa ity 34 7, 2, 57 | 7,2.57:~ sakārādāvasici ārdhadhātuke kr̥ta cr̥ta chr̥da tr̥da 35 7, 2, 67 | kriyate tathāpi ca daridrāteḥ ārdhadhātuke lopaḥ siddhaś ca pratyayavidhau 36 7, 3, 84 | JKv_7,3.84:~ sārvadhātuke ārdhadhātuke ca pratyaye parataḥ igantasya 37 7, 3, 84 | tarati /~nayati /~bhavati /~ārdhadhātuke - kartā /~cetā /~stotā /~ 38 7, 4, 49 | saḥ sy ārdhadhātuke || PS_7,4.49 ||~ _____START 39 7, 4, 49 | sakārāntasya aṅgasya sakārādau ārdhadhātuke parataḥ takārādeśo bhavati /~ 40 7, 4, 49 | iti kim ? ghāsaḥ /~vāsaḥ /~ārdhadhātuke iti kim ? āsse /~vasse //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL