Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] aparatra 1 aparavarsikam 2 aparayayatam 1 apare 40 aparedhatuh 1 aparedhitha 1 aparedhuh 1 | Frequency [« »] 41 taddhita 41 uttarapadam 41 yavat 40 apare 40 ardhadhatuke 40 etebhyo 40 icchati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apare |
Ps, chap., par.
1 1, 1, 34 | dakṣṇāḥ /~uttare, uttarāḥ /~apare, aparāḥ /~adhare, adharaḥ /~ 2 1, 2, 57 | saṃveśanāt, eṣo 'dyatanaḥ kālaḥ /~apare punar āhuḥ /~aharubhayato ' 3 1, 4, 21 | iti yāvat /~karmādayo 'py apare vibhaktīnām arthā vācyāḥ /~ 4 3, 2, 59 | pratyayāntāḥ nipātyante, apare trayo dhātvo nirdiṣyante /~ 5 4, 1, 145| vyutpannam eva /~saptnī-śabdād apare 'kāram iva arthe nipātayanti /~ 6 5, 1, 113| bhavati na ñitsvaraḥ iti /~apare punar ikaṭ pratyayaṃ vr̥ddhiṃ 7 5, 1, 131| ayam artho vivakṣitaḥ /~apare tatpuruṣa-karmadhārayaṃ 8 5, 4, 21 | annamayam /~apūpamayam /~apare punar evam sūtrārtham āhuḥ /~ 9 6, 1, 3 | vyañjanasya iti /~īrṣyiyiṣati /~apare punaḥ tr̥tīyasya ekācaḥ 10 6, 1, 31 | ca /~tataḥ oḥ pu-yaṇ-jy-apare (*7,4.80) ity etad vacanaṃ 11 6, 1, 63 | chandasi ity anuvartayanti /~apare punar aviśeṣeṇa+icchanti /~ 12 6, 1, 117| bhavati /~uro antarikṣam /~apare yajuṣyuro iti sūtraṃ paṭhanti, 13 6, 1, 144| aparaparāḥ sārthāḥ gacchanti /~apare ca pare ca sakr̥deva gacchanti 14 6, 2, 24 | ādisvaritaḥ /~ye ca atra apare paṭhyante tatra sampannaśabdasthāthādisvareṇa 15 6, 2, 85 | na anuvartayanti kecit /~apare punar anuvartayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 2, 125| cikkaṇa /~citkaṇa ity apare pathanti /~ādiḥ iti vartamāne 17 6, 2, 184| nistarīpaḥ iti kecit paṭhanti /~apare nistarīkaḥ iti /~te tarīśabdānte 18 7, 1, 16 | aparasmāt, aparāt /~aparasmin, apare /~adharasmāt, adharāt /~ 19 7, 1, 80 | uttaro yaḥ śatravayavaḥ iti /~apare punar āhuḥ /~āt ity anena 20 7, 1, 82 | āamambhyāṃ ca num iti /~apare tu saty api sāmānyaviśeṣatve 21 7, 2, 26 | adhyayane mā bhūt iti kecit /~apare tu vartito guṇo devadattena 22 7, 2, 45 | vikalpaṃ kecid icchanti /~apare punarāhuḥ, pūrvavidheriṇniṣedhavidhānasāmarthyāt 23 7, 3, 20 | āsyahātyaḥ /~asyahetiḥ ity evam apare paṭhanti /~asyahetiḥ prayojanam 24 7, 3, 66 | pāṭhaviśeṣopalakṣito grantho 'sti /~apare punar āhuḥ, upasargapūrvasya 25 7, 3, 80 | parisamāptyartham iti /~apare tu lvādīnām eva parisamāptyarthaṃ 26 7, 3, 86 | bhinatti iti guṇo na bhavati /~apare puki antaḥ pugantaḥ, laghvī 27 7, 4, 58 | nānarthake 'lo 'ntyavidhiḥ ity apare sarvasya kurvanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 7, 4, 60 | sarvatra nivr̥ttiṃ karoti /~apare tu bruvate, śeṣaśabdo 'yaṃ 29 7, 4, 80 | oḥ pu-yaṇ-jy-apare || PS_7,4.80 ||~ _____START 30 7, 4, 80 | pratyaye parataḥ /~pavarge apare - pipaviṣate /~pipāvayiṣati /~ 31 7, 4, 80 | avatutāvayiṣati /~juhāvayiṣati /~apare /~iti kim ? bubhūṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 7, 4, 81 | iti aprāptabibhāṣeyam /~apare ity eva, susrūṣati /~śuśrūṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 8, 1, 44 | iti tannihanyata eva iti /~apare tvāhuḥ, yady apy ekasya 34 8, 2, 12 | āsanavān ity eva anyatra /~apare tu āhuḥ, āsandīśabdo 'pi 35 8, 2, 12 | lavaṇavān ity eva anyatra /~apare tu āhuḥ, ruman iti prakr̥tyantaram 36 8, 2, 19 | eva bhavati iti manyante /~apare tu pratiśabdopasr̥ṣṭasya 37 8, 2, 20 | sāmānyena grahaṇam icchanti /~apare tu giratereva, na gr̥ṇāteḥ /~ 38 8, 3, 106| apratyayaḥ /~sisanīḥ ity apare //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 8, 4, 3 | niyamapratiṣedhaḥ iti /~apare tu pūrvasūtre samānam eva 40 8, 4, 47 | valmmīkaḥ ity udāharaṇam /~apare tu mayaḥ iti pañcamī, yaṇaḥ