Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yavasura 1 yavasuram 1 yavat 41 yavata 39 yavatah 1 yavatam 1 yavati 2 | Frequency [« »] 39 upadese 39 vibhaktau 39 yady 39 yavata 38 ati 38 bahusu 38 gramo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yavata |
Ps, chap., par.
1 1, 3, 63 | kathaṃ punar asya anuprayogaḥ yāvatā kr̥ñ ca anuprayujyate liti (* 2 1, 3, 90 | katham ātmanepadaṃ labhyate, yāvatā anudāttaṅita ātmanepadam (* 3 1, 4, 84 | kim artham idam ucyate, yāvatā lakṣana-ittham bhūta-ākhyāna (* 4 3, 1, 12 | arthaṃ puna ridam ucyate, yāvatā bhavati yoge cvir vidhīyate, 5 3, 1, 97 | jeyam /~aj-grahaṇaṃ kiṃ yāvatā halantāṇ ṇyataṃ vakṣyati ? 6 3, 2, 14 | śaṃvadaḥ /~dhātu-grahaṇaṃ kiṃ yāvatā dhātoḥ iti vartata eva ? 7 3, 2, 73 | kim artham idam ucyate, yāvata anyebhyo 'pi dr̥śyante (* 8 3, 2, 77 | kimartham idam ucyate, yavatā supi sthaḥ (*3,2.4) iti 9 3, 2, 87 | kimartham idam ucyate yāvatā sarvadhātubhyaḥ kvip vihita 10 3, 2, 171| atha kimarthaṃ kittvam, yāvatā asaṃyogāl liṭ kit (*1,2. 11 3, 2, 177| kimartham idam ucyate, yāvatā anyebhyo 'pi dr̥śyante (* 12 3, 3, 10 | kimarthaṃ ṇvul vidhīyate yāvatā ṇvul-tr̥cau (*3,1.133) iti 13 3, 3, 11 | bhavanti /~kimartham idaṃ yāvatā vihitā eva te ? kriyartha- 14 3, 3, 169| kr̥tyatr̥co vidhīyante, yāvatā sāmānena vihitatvād arhe ' 15 3, 3, 171| deyam /~kimartham idam, yāvatā sāmāgyena vihitā asminn 16 3, 4, 59 | iti /~ktvā-grahaṇaṃ kim, yāvatā sarvasminn eva atra prakaraṇe 17 4, 1, 108| vātaṇḍaḥ /~kim artham idaṃ yāvatā gargādiṣv ayaṃ paṭhyate ? 18 4, 2, 58 | kasmāt punar upādiyate, yāvatā dvayam api prakr̥tam eva ? 19 4, 2, 66 | brāhmaṇa-grahaṇaṃ kiṃ, yāvatā chanda eva tad ? brāhmaṇaviśeṣa- 20 4, 2, 78 | roṇī iti ko 'yaṃ nirdeśo, yāvatā pratyayavidhau pañcamī yuktā ? 21 4, 2, 83 | bhavati /~vā-grahaṇaṃ kim, yāvatā śarkarā-śabdaḥ kumudādiṣu 22 4, 2, 113| kāśīyāḥ iti katham udāhr̥taṃ, yāvatā kāśyādibhyaṣ ṭhañ - ñiṭhābhyāṃ 23 4, 2, 116| devadattīyāḥ, daivadattāḥ iti, yāvatā vr̥ddhasañjñā-apakṣe kāśyāditvāt 24 4, 2, 125| vārtanaḥ /~apigrahaṇaṃ kim yāvatā vr̥ddhāta pūrveṇa+eva siddham ? 25 4, 3, 143| kārpāsamācchādanam /~etayoḥ ity anena kiṃ yāvatā vikāra-avayavau prakr̥tāv 26 4, 3, 144| mr̥nmayam /~nitya-grahaṇaṃ kiṃ yāvatā ārambha-sāmarthyād eva nityaṃ 27 4, 4, 116| agryam /~kim artham idaṃ yāvatā sāmānyena yad vihita eva ? 28 5, 1, 20 | kimartham asamāse ity ucyate yāvatā grahaṇavatā prātipadikena 29 5, 1, 24 | kathaṃ punar atra kan, yāvatā atiśadantāyāḥ iti paryudāsena 30 5, 1, 113| kim artham idaṃ nipātyate, yāvatā prayojanam ity eva siddhaṣṭhañ ? 31 5, 2, 116| vrīhigrahaṇaṃ kimartham, yāvatā tundādiṣu vrīhiśabdaḥ paṭhyate, 32 5, 4, 14 | strīgrahaṇaṃ kimartham, yāvatā ṇac striyām eva vihitaḥ, 33 5, 4, 17 | kriyāgrahaṇam kimartham, yāvatā abhyavr̥ttiḥ kriyāyā eva 34 5, 4, 17 | gaṇanagrahaṇaṃ kimartham, yāvatā gaṇanātmikaiva saṅkhyā ? 35 5, 4, 50 | sampadyakrtari iti kim, yāvatā abhūtatadbhāvasāmarthyāl 36 5, 4, 122| sumedhāḥ /~nityagrahaṇaṃ kim, yāvatā pūrvasūtre 'nyatarasyām 37 5, 4, 154| bahvr̥kkaṃ sūktam iti, yāvatā vihito 'tra sāmānyena samāsāntaḥ 38 8, 2, 67 | kimarthaṃ tarhi nipātanaṃ yāvatā pūrveṇa+eva ruḥ siddhaḥ, 39 8, 4, 26 | avagrahagrahaṇaṃ kimartham ucyate, yāvatā saṃhitādhikāra ā adhyāyaparisamāpteḥ