Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yadvo 3
yadvrrttam 2
yadvrrttan 2
yady 39
yadyadihanta 3
yadyapi 1
yadyapyatra 1
Frequency    [«  »]
39 udatta
39 upadese
39 vibhaktau
39 yady
39 yavata
38 ati
38 bahusu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yady

   Ps, chap., par.
1 Ref | hakārasya grahaṇaṃ yathā syāt /~yady evam, ha ya va ra ity 2 1, 2, 35 | iva-idaṃ svara-vidhānam /~yady evaṃ vauṣaḍ-grahaṇam eva 3 1, 2, 57 | siddhaḥ kiṃ tatra yatnena /~yady evaṃ pūrvasūtra eva kāla- 4 1, 2, 65 | nimitta-paryāyaḥ /~cec-chabdo yady arthe /~evakāro 'vadhāraṇe /~ 5 1, 3, 41 | gativiśeṣo vikramaṇam ucyate /~yady api kramiḥ pāda-viharaṇa 6 1, 3, 54 | amuṃ ca devala /~ [#64]~ yady apy atra tad-artha-yogaḥ 7 1, 3, 72 | kurvanti karmakarāḥ /~yady api dakṣiṇā bhr̥tiś ca kartuḥ 8 2, 4, 21 | ākhyātum icchā ācikhyāsā /~yady upajñeyasya+upakramyasya 9 3, 1, 128| iti kim ? praṇeyo 'nyaḥ /~yady evaṃ katham etat, jyeṣṭhāya 10 3, 4, 23 | na yady anākāṅkṣe || PS_3,4.23 ||~ _____ 11 3, 4, 26 | sarva ete bhāve pratyayāḥ /~yady evam, svāduṅkāraṃ bhuṅkte 12 4, 1, 1 | ṅy-āp-prātipadikāt iti /~yady api ca pratyaya-paratvena 13 4, 1, 82 | syāt upagor apatyam iti /~yady evaṃ samāsa-vr̥ttiḥ taddhita- 14 4, 1, 88 | nimittam ity asti viśeṣaḥ /~yady evam iha kathaṃ pañcakapālyāṃ 15 4, 1, 104| anr̥ṣibhyo 'nantare bhavati iti /~yady ayam arthaḥ, r̥ṣyapatye 16 5, 4, 11 | adravyaprakarṣe āmupratyayo bhavati /~yady api dravyasya svataḥ prakarṣo 17 5, 4, 124| asya paramasvadharmaḥ /~yady evaṃ tripade bahuvrīhau 18 6, 1, 13 | kāriṣagandhyāparamaputraḥ iti /~ṣyaṅante ca yady apy anye yaṇaḥ santi, tathāpi 19 6, 1, 16 | kidevodāhriyate /~ūyatuḥ /~ūyuḥ /~yady evaṃ vayigrahaṇam anarthakam, 20 6, 1, 145| agoṣpadaśabdārthaṃ nipātanam /~yady evaṃ na artha etena, goṣpadapratiṣedhād 21 6, 1, 152| kaśāṃ pratikaśo 'śvaḥ /~atra yady api kaśer eva kaśāśabdaḥ, 22 6, 1, 186| pacamānaḥ /~yajamānaḥ /~yady atra muk akāramātrasya syāt 23 6, 1, 204| lummanuṣye (*5,3.98) iti lup /~yady evaṃ kim artham idam ucyate 24 6, 2, 5 | svāmīrīśvarādhipatidāyāda iti /~yady evaṃ pratipadavidhānā ca 25 6, 3, 124| taḥ (*7,4.47) ity antasya yady api takāraḥ kriyate tathāpi 26 6, 4, 172| 4.61) iti ṇapratyayaḥ /~yady evaṃ kim artham idam, nas 27 7, 1, 73 | iti kim ? uttarārtham /~yady evam, tatra+eva kartavyam ? 28 7, 2, 11 | punaḥ vibhāṣā ? ̄taḥ /~yady evam itve hi kr̥te na ayam 29 7, 2, 82 | lasārvadhātukānudattatvaṃ bhavati /~yady evam āto ṅitaḥ (*7,2.81) 30 7, 3, 44 | viśiṣyate ? kakāraḥ /~yady evam, kārikā ity atra api 31 7, 3, 54 | tadavighātakam, vacanasāmarthyāt /~yady api sarvair eva ñṇinnairhantihakāro 32 7, 3, 57 | jināteḥ samprasāraṇe kr̥te yady api jirbhavati, tathāpi 33 7, 4, 60 | āha /~tadavasthānam uktito yady api pradhānam, avidheyatvāt 34 7, 4, 93 | āśrīyate, na punar anekena /~yady evam, katham acikṣaṇat iti ? 35 8, 1, 44 | eva iti /~apare tvāhuḥ, yady apy ekasya ākhyātasya samīpe 36 8, 2, 60 | tadbhāvaḥ ādhamarṇyam /~yady evam, uttamarṇaḥ iti na 37 8, 2, 84 | māṇavaka yajñadatta3 /~dūraṃ yady apy apekṣābhedād anavasthitam, 38 8, 3, 31 | pūrvāntakaraṇaṃ chatvārtham /~yady evaṃ kurvajcchete ity atra 39 8, 3, 60 | anādeśārthaṃ vacanam /~ghasir yady apy ādeśaḥ, sakārastvādeśo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL