Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vibhakarah 1
vibhaktam 2
vibhaktarasamisadusnam 1
vibhaktau 39
vibhaktav 3
vibhaktavyo 1
vibhaktayah 2
Frequency    [«  »]
39 sete
39 udatta
39 upadese
39 vibhaktau
39 yady
39 yavata
38 ati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vibhaktau

   Ps, chap., par.
1 1, 2, 64 | sasūpāṇām ekaśeṣa eka-vibhaktau || PS_1,2.64 ||~ _____START 2 1, 3, 4 | na vibhaktau tusmāḥ || PS_1,3.4 ||~ _____ 3 1, 3, 4 | pūrveṇa prāptāyamitsañjñāyāṃ vibhāktau vartamānānāṃ tavarga-sakāra- 4 1, 4, 104| vibhakti-pradeśāḥ - aṣṭana ā vibhaktau (*7,2.84) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 2, 4, 32 | anudāttaḥ, tr̥tīya-adau vibhaktau parataḥ /~ābhyāṃ chātrābhyaṃ 6 3, 4, 106| pratiṣedhaḥ prāpnoti, na vibhaktau tusmāḥ (*1,3.4) iti ? na+ 7 6, 1, 102| prathamāyāṃ dvitīyāyāṃ ca vibhaktau aci akaḥ pūrvaparayoḥ sthāne 8 6, 3, 132| pr̥thivyai nama oṣadhībhyaḥ /~vibhaktau iti kim ? oṣadhipate /~aprathamāyām 9 6, 4, 22 | āllopādīni vasau, vasantasya vibhaktau saṃprasāraṇam iti samānāśrayatvaṃ 10 7, 1, 21 | grahaṇaṃ jñāpakam aṣṭana ā vibhaktau (*7,2.84) ity ātvavikalpasya /~ 11 7, 1, 73 | iko 'ci vibhaktau || PS_7,1.73 ||~ _____START 12 7, 1, 73 | napuṃsakasya aṅgasya ajādau vibhaktau numāgamo bhavati /~trapuṇī /~ 13 7, 1, 73 | sambuddhiguṇaḥ kriyate /~vibhaktau iti kiṃ ? taumburavaṃ cūrṇam /~ 14 7, 1, 76 | asthānyutkr̥tya juhoti /~vibhaktau ity ukta, avibhaktāv api 15 7, 1, 89 | samāsāntodāttatvam, utpannāyāṃ vibhaktau asuñ ity aniṣṭaḥ svaraḥ 16 7, 2, 84 | aṣṭana ā vibhaktau || PS_7,2.84 ||~ _____START 17 7, 2, 84 | START JKv_7,2.84:~ aṣṭano vibhaktau parataḥ ākārādeśo bhavati /~ 18 7, 2, 84 | aṣṭābhyaḥ /~aṣṭānām /~aṣṭāsu /~vibhaktau iti kim ? aṣṭatvam /~aṣṭatā /~ 19 7, 2, 85 | rai ity etasya halādau vibhaktau parataḥ ākārādeśo bhavati /~ 20 7, 2, 85 | iti kim ? rāyau /~rāyaḥ /~vibhaktau iti kim ? raitvam /~raitā /~ 21 7, 2, 86 | asmad ity etayoḥ anādeśe vibhaktau parataḥ ākārādeśo bhavati /~ 22 7, 2, 89 | START JKv_7,2.89:~ ajādau vibhaktau anādeśe yuṣmadasmadoḥ yakārādeśo 23 7, 2, 90 | START JKv_7,2.90:~ śeṣe vibhaktau yuṣmadasmador lopo bhavati /~ 24 7, 2, 98 | yuṣmatputraḥ, asmatputraḥ /~vibhaktau ity adhikārāt pūrvayogo 25 7, 2, 99 | ity etāv ādeśau bhavato vibhaktau parataḥ /~tisraḥ /~catasraḥ /~ 26 7, 2, 100| rephādeśo bhavati ajādau vibhaktau parataḥ /~tisraḥ tiṣṭhanti /~ 27 7, 2, 101| bhavati anyatrasyām ajādau vibhaktau parataḥ /~jarasā dantāḥ 28 7, 2, 102| ādīnām akārādeśo bhavati vibhaktau parataḥ /~tyad - syaḥ, tyau, 29 7, 2, 103| kaḥ ity ayam ādeśo bhavati vibhaktau parataḥ /~kaḥ, kau, ke /~ 30 7, 2, 104| takārādau hakārādau ca vibhaktau parataḥ kim ity etasya ku 31 7, 2, 105| 2.105:~ ati tiy etasyāṃ vibhaktau parataḥ kim ity etasya kva 32 7, 2, 109| sthāne makārādeśo bhavati vibhaktau parataḥ /~imau, ime /~imam, 33 7, 2, 112| ity ayam ādeśo bhavati āpi vibhaktau parataḥ /~anena /~anayoḥ /~ 34 7, 2, 113| START JKv_7,2.113:~ halādau vibhaktau parataḥ idamo 'kakārasya 35 7, 2, 114| START JKv_7,2.114:~ vibhaktau iti nivr̥ttam /~mr̥jer aṅgasya 36 8, 4, 11 | vartate /~prātipadikānte numi vibhaktau ca yo nakāraḥ tasya pūrvapadasthānnimittād 37 8, 4, 11 | vrīhivāpāṇi, vrīhivāpāni /~vibhaktau - māṣavāpeṇa, māṣavāpena /~ 38 8, 4, 12 | kṣīrapāṇi /~surāpāṇi /~vibhaktau - kṣīrapeṇa /~surāpeṇa /~ 39 8, 4, 13 | vastrayugāṇi /~kharayugāṇi /~vibhaktau - vastrayugeṇa /~kharayugeṇa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL