Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upadesastada 1 upadesasya 2 upadesat 1 upadese 39 upadesena 1 upadesivadvacanam 1 upadeso 1 | Frequency [« »] 39 pura 39 sete 39 udatta 39 upadese 39 vibhaktau 39 yady 39 yavata | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upadese |
Ps, chap., par.
1 Ref | prayoga-viṣayāsteṣāṃ sujñānam upadeśe prayojanam /~l̥kāras tu 2 1, 3, 2 | upadeśe 'j-anunāsika it || PS_1, 3 1, 3, 2 | anunāsikyāḥ pāṇinīyāḥ /~upadeśe iti kim ? abhra āṃ apaḥ /~ 4 1, 3, 3 | START JKv_1,3.3:~ upadeśe iti vartte /~ante bhavam 5 1, 3, 3 | ṅakaraḥ /~aiauc - cakāraḥ /~upadeśe ity eva /~agnicit /~somasut /~ 6 1, 3, 5 | kim ? pṭūyati /~kṇḍūyati /~upadeṣe ity eva - ñikārīyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 3, 19 | iti jñāpana-artham, ād-eca upadeśe 'śiti (*6,1.45) iti /~ita 8 6, 1, 45 | ād eca upadeśe 'śiti || PS_6,1.45 ||~ _____ 9 6, 1, 45 | vartate /~ejanto yo dhātur upadeśe tasya akārādeśo bhavati, 10 6, 1, 45 | iti kim ? kartā /~hartā /~upadeśe iti kim ? cetā /~stotā /~ 11 6, 1, 50 | START JKv_6,1.50:~ ādeca upadeśe (*6,1.45) iti vartate /~ 12 6, 1, 50 | viṣaye, cakārād ecaśca viṣaye upadeśe eva prāk pratyayotpatteḥ 13 6, 1, 50 | upadātavyam /~upadātum /~upadāya /~upadeśe eva ātvavidhānād ivarṇāntalakṣaṇaḥ 14 6, 1, 51 | lyapi iti vartate, ādeca upadeśe iti ca /~līṅ śleṣaṇe iti 15 6, 1, 51 | dhatoḥ lyapi ca ecaśca viṣaye upadeśe eva alo 'ntyasya sthāne 16 6, 1, 59 | START JKv_6,1.59:~ upadeśe iti vartate, jñalyam akiti 17 6, 1, 59 | jñalyam akiti iti ca /~upadeśe 'nudāttasya dhātoḥ r̥kāropadhasya 18 6, 1, 195| START JKv_6,1.195:~ upadeśe iti vartate /~ajantā ye 19 6, 1, 195| iti vartate /~ajantā ye upadeśe dhātavaḥ teṣāṃ kartr̥yaki 20 6, 1, 195| svaro bhavati /~janādīnām upadeśe evātvaṃ draṣṭavyam /~tatra 21 6, 2, 50 | tr̥jantaḥ /~kr̥dgrahaṇam upadeśe tādyartham /~iha api yathā 22 6, 3, 52 | tasya sthāne padādeśaḥ upadeśe eva antodātto nipātyate, 23 6, 4, 14 | matupo grahaṇam na syād, upadeśe rūpanirgrahahetau nāyamatvantaḥ 24 6, 4, 46 | syasicsīyuṭtāsiṣu bhāvakarmaṇor upadeśe 'jjhanagrahadr̥śāṃ vā ciṇvadiṭ 25 6, 4, 47 | samprasāraṇaṃ bhavati /~upadeśe ity eva, barībhr̥jyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 6, 4, 52 | sati kāritam ity atra ekāca upadeśe 'nudāttāt (*7,2.10) iti 27 6, 4, 62 | sīyuṭ-tāsiṣu bhāva-karmaṇor upadeśe 'j-jhana-graha-dr̥śāṃ vā 28 6, 4, 62 | bhāvakarmaviṣayeṣu parata upadeśe ajantānām aṅgānāṃ han graḥ 29 6, 4, 62 | kim ? ceṣyati /~dāsyati /~upadeśe iti kim ? kāriṣyate iti 30 7, 2, 10 | ekāca upadeśe 'nudāttāt || PS_7,2.10 ||~ _____ 31 7, 2, 10 | START JKv_7,2.10:~ upadeśe ya ekāc dhātur anudāttaś 32 7, 2, 10 | yaṃ pratiṣedhaḥ /~ke punar upadeśe 'nudāttāḥ ? ye tathā gaṇe 33 7, 2, 11 | siddhatvān na kiṃcid etat /~upadeśe ity eva, tīrṇa ity atra 34 7, 2, 11 | tasmād anuvartayitavyam upadeśe iti /~tathā ca sati jāgaritaḥ, 35 7, 2, 62 | upadeśe 'tvataḥ || PS_7,2.62 ||~ _____ 36 7, 2, 62 | START JKv_7,2.62:~ upadeśe yo dhāturakāravān tāsau 37 7, 2, 62 | iyaṣṭha /~śktā - śaśaktha /~upadeśe iti kim ? karṣṭā - cakarṣitha /~ 38 8, 4, 18 | vibhāṣā 'ka-khādāv-aṣānta upadeśe || PS_8,4.18 ||~ _____START 39 8, 4, 18 | akakārādirakhakārādiraṣakārāntaḥ ca upadeśe yo dhātuḥ sa śeṣaḥ, tasmin