Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
udatena 2
udato 1
udatopadesasya 1
udatta 39
udattad 7
udattadinam 1
udattagrahanam 3
Frequency    [«  »]
39 nimittam
39 pura
39 sete
39 udatta
39 upadese
39 vibhaktau
39 yady
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

udatta

   Ps, chap., par.
1 1, 1, 9 | a a a iti trayo 'kārā udātta-anudātta-svaritāḥ pratyekaṃ 2 1, 2, 29 | 2.29:~ ac iti vartate /~udātta-ādi-śabdāḥ svare varṇadharme 3 1, 2, 29 | uccair upalabhyamāno yo 'c sa udātta-sañjño bhavati /~uccaiḥ 4 1, 2, 29 | ūrdhva-bhaga-niṣpanno 'c sa udātta-sañjño bhavati /~yasminn 5 1, 2, 29 | kṇṭhavivarasya /~ye /~te /~ke /~udātta-pradeśāḥ--ādy-udāttaś ca (* 6 1, 2, 31 | 2.31:~ ac iti vartate /~udātta-nudātta-svara-samāhāro yo ' 7 1, 2, 31 | guṇāv eva varṇa-dharmāv udātta-anudāttau gr̥hyete, ' 8 1, 2, 32 | START JKv_1,2.32:~ udātta-anudātta-svara-samāhāraḥ 9 1, 2, 32 | ity atra ardha-mātrā ādita udātta, apara-ardha-mātrā anudāttā, 10 1, 2, 32 | ity atra ardha-mātrā ādita udattā adhyardha-mātrā anudāttā /~ 11 1, 2, 32 | ity atra ardha-mātrā ādita udāttā ardha-tr̥tīya-mātrā anudāttā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 1, 2, 37 | lakṣaṇa-prāptaḥ svaritas tasya-udātta ādeśo bhavati /~subrahmanyom /~ 13 1, 2, 40 | udātta-svarita-parasya sannataraḥ || 14 3, 1, 3 | aniyame sati vacanam idam āder udātta-artham /~kartavyam /~taittirīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 3, 76 | sa cāntodāttaḥ /~tatra+udātta-nivr̥̄ttisvareṇa apa udāttatvaṃ 16 3, 3, 96 | sāmānyena vihita eva ktin /~udātta-arthaṃ vacanam /~iṣestu 17 4, 1, 37 | 1.37:~ vr̥ṣākapy-ādīnām udātta aikārādeśo bhavati striyām, 18 4, 2, 45 | ity etasmin viṣaye /~ādy-udātta-artham acittārtham ca vacanam /~ 19 6, 1, 163| prakr̥tipratyayasamudāyasya anta udātta iṣyate /~bahupaṭuḥ /~uccakaiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 6, 1, 166| bhavati /~tisrastiṣṭhanti /~udātta-svaritayor yaṇaḥ svarito ' 21 6, 1, 168| parā tr̥tīyādir vibhaktir udāttā bhavati /~vācā /~vāgbhyām /~ 22 6, 1, 169| tr̥tīyādir vibhaktir anyatarasyām udāttā bhavati /~paramavāca, paramavācā /~ 23 6, 1, 169| paramatvace /~yadā vibhaktir udāttā na bhavati, tadā samāsāntodāttatvam 24 6, 1, 170| asarvanāmasthānavibhaktir udāttā bhavati chandasi viṣaye /~ 25 6, 1, 171| sarvanāmasthānavibhaktir udāttā bhavati /~ūṭḥ - praṣṭauhaḥ /~ 26 6, 1, 172| asarvanāmasthānavibhaktir udāttā bhavati /~aṣṭābhiḥ /~aṣṭābhyaḥ /~ 27 6, 1, 173| vibhaktir asarvanāmasthānam udāttā bhavati /~tudatī /~nudatī /~ 28 6, 1, 174| asarvanāmavidbhaktir udāttā bhavati /~kartrī /~hartrī /~ 29 6, 1, 175| tr̥tīyādir vibhaktir na+udāttā bhavati /~brahmabandhvā /~ 30 6, 1, 179| ca parā halādir vibhaktir udāttā bhavati /~ṣaṅbhiḥ /~ṣaṅhyaḥ /~ 31 6, 1, 183| parā jhalādir vibhaktiḥ na+udāttā bhavati /~dyubhyām /~dyubhiḥ /~ 32 6, 1, 184| vibhaktiḥ anyatarasyāṃ na+udāttā bhavati /~nr̥bhyām /~nr̥bhiḥ /~ 33 6, 2, 141| indrābr̥haspatī ity atra traya udāttā bhavanti /~devatāgrahaṇaṃ 34 7, 1, 75 | udāttanivr̥ttisvareṇa vibhaktir udāttā bhavati /~etair asthyādibhir 35 7, 2, 10 | ekāctvam ūrṇoter asti iti udātta upadiśyate /~yavitā /~navitā /~ 36 7, 2, 10 | asya grahaṇaṃ bhūt iti /~udātta eva ayam /~pattā /~khettā /~ 37 7, 3, 34 | na+udātta-upadeśasya ma-antasya anācameḥ || 38 8, 2, 4 | udātta-svaritayor yaṇaḥ svarito ' 39 8, 4, 67 | agārgyakāśyapagālavānāṃ matena /~udātta udayo yasmāt sa udāttodayaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL