Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] set 15 setah 2 setau 1 sete 39 seteh 2 seter 2 seti 13 | Frequency [« »] 39 jhali 39 nimittam 39 pura 39 sete 39 udatta 39 upadese 39 vibhaktau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sete |
Ps, chap., par.
1 1, 3, 12 | api, ṣūṅ - sūte /~śīṅ - śete //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 3, 62 | ātmanepadam (*1,3.12) -- āste, śete /~sannantād api tad eva 3 1, 3, 78 | ātmanepadam uktam -- aste /~śete /~tato 'nyatra parasmaipadam 4 1, 3, 88 | devadattaḥ, āsayati devadattam /~śete devadattaḥ, śāyayati devadattam /~ 5 1, 4, 32 | yuddhāya sannahyate /~patye śete /~sampradānapradeśāḥ - caturthī 6 1, 4, 45 | bhavati /~kaṭe āste /~kaṭe śete /~sthālyāṃ pacati /~adhikarana- 7 1, 4, 52 | devadattaḥ, āsayati devadattam /~śete devadattaḥ, śāyayati devadattam /~ 8 1, 4, 75 | kim ? urasi kr̥tvā pāṇiṃ śete //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 1, 4, 76 | hastitaḥ pade kr̥tvā śiraḥ śete //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 2, 3, 64 | rtha-grahaṇaṃ kim ? āhni śete /~rātrau śete /~prayoga- 11 2, 3, 64 | kim ? āhni śete /~rātrau śete /~prayoga-grahaṇaṃ kim ? 12 3, 2, 15 | ac pratyayo bhavati /~khe śete khaśayaḥ /~gartaśayaḥ /~ 13 3, 2, 15 | upasaṅkhyānam /~pārśvābhyāṃ śete pārśvaśayaḥ /~udaraśayaḥ /~ 14 3, 2, 15 | digdhasahapūrvāc ca /~digdhena saha śete digdha-sahaśayaḥ /~uttānādiṣu 15 3, 2, 15 | uttānādiṣu kartr̥ṣu /~uttānaḥ śete uttānaśayaḥ /~avamūrdhā 16 3, 2, 15 | uttānaśayaḥ /~avamūrdhā śete avamūrdhaśayaḥ /~girau ḍaśchandasi /~ 17 3, 2, 15 | girau ḍaśchandasi /~girau śete giriśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 3, 2, 80 | sati śayane sthaṇḍila eva śete na anyatra /~sati bhojane ' 19 3, 2, 80 | vrate iti kim ? sthāṇḍile śete devadattaḥ /~atacchīlya- 20 3, 4, 23 | yad ayam adhīte tataḥ śete /~anākāṅkṣe iti kim ? yad 21 3, 4, 49 | bhavati /~pārśvopapīḍaṃ śete, pārśvayor upapīḍam, pārśvābhyām 22 4, 2, 15 | vrate iti kim ? sthāṇḍile śete brahmadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23 6, 1, 101| dadhyatra /~aci ity eva, kumārī śete /~nājjhalau (*1,1.10) ity 24 6, 1, 186| ṅit - ṣūṅ - sūte /~śīṅ - śete /~adupadeśāt - tudataḥ /~ 25 7, 1, 41 | prāpte /~dakṣiṇata upaśaye /~śete iti prāpte /~api ity adhikārān 26 7, 2, 35 | ārdhadhātukasya iti kim ? āste /~śete /~vaste /~rudādibhyaḥ sārvadhātuke (* 27 7, 4, 21 | sārvadhātuke parataḥ guṇo bhavati /~śete, śayāte, śerate /~sārvadhātuke 28 8, 1, 44 | bhuṅkte /~kiṃ devadattaḥ śete, āhosvid adhīte /~atra kecid 29 8, 3, 28 | bhavataḥ śari parataḥ /~prāṅk śete, prāṅ śete /~prāṅk ṣaṣṭhaḥ, 30 8, 3, 28 | parataḥ /~prāṅk śete, prāṅ śete /~prāṅk ṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ /~ 31 8, 3, 28 | sāye /~ṇakārasya - vaṇṭ śete, vaṇ śete /~pūrvantakaraṇaṃ 32 8, 3, 28 | ṇakārasya - vaṇṭ śete, vaṇ śete /~pūrvantakaraṇaṃ prāṅk 33 8, 3, 36 | bhavati śari pare /~vr̥kṣaḥ śete, vr̥kṣaśśete /~plakṣaḥ śete, 34 8, 3, 36 | śete, vr̥kṣaśśete /~plakṣaḥ śete, plakṣaśśete /~vr̥kṣaḥ ṣaṇḍe, 35 8, 4, 63 | anyatarasyām /~vāk chete, vāk śete /~agnicic chete, agnicit 36 8, 4, 63 | agnicic chete, agnicit śete /~somasuc chete, somasut 37 8, 4, 63 | somasuc chete, somasut śete /~śvaliṭ chete, śvaliṭ śete /~ 38 8, 4, 63 | śete /~śvaliṭ chete, śvaliṭ śete /~triṣṭup chete, triṣṭup 39 8, 4, 63 | triṣṭup chete, triṣṭup śete /~chatvamami iti vaktavyan /~