Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
puputitriyiyisati 1
puputriyisati 1
pur 6
pura 39
puradaya 1
puradhiyate 2
puraga 3
Frequency    [«  »]
39 icchanti
39 jhali
39 nimittam
39 pura
39 sete
39 udatta
39 upadese
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pura

   Ps, chap., par.
1 1, 1, 37 | akṣarāntaḥ, avyayībhāvaś ca /~purā, mitho, mithas, prabāhukam, 2 1, 1, 40 | hr̥tvā /~tosun -- vyuṣṭāyāṃ purā sūryasyodeto rādheyaḥ /~ 3 1, 1, 40 | sūryasyodeto rādheyaḥ /~purā vatsānāmapākarttoḥ /~bhāva- 4 1, 1, 40 | tr̥doḥ kasun (*3,4.17) /~purā krūrasya visr̥po virapśin /~ 5 1, 1, 40 | krūrasya visr̥po virapśin /~purā jatrubhya ātr̥daḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 1, 41 | siddho bhavati /~iha ca -- purā sūryasyodetor-ādheyaḥ, purā 7 1, 1, 41 | purā sūryasyodetor-ādheyaḥ, purā krūrasya visr̥po virapśin 8 1, 4, 57 | yat /~yam /~tat /~kim /~purā /~addhā /~dhik /~hāhā /~ 9 2, 3, 69 | tosuṅkasunorapratiṣedhaḥ /~vyuṣṭāyāṃ purā sūryasyodetoradheyaḥ /~purā 10 2, 3, 69 | purā sūryasyodetoradheyaḥ /~purā krūrasya visr̥po virapśin /~ 11 2, 4, 31 | śarīra /~phala /~chala /~pūra /~rāṣṭra /~viśva /~ambara /~ 12 3, 2, 122| maṇḍūka-plutyā 'nuvartate /~purā-śabde upapade sma-śabda- 13 3, 2, 122| pratyayā bhavanti /~vasanti iha purā chātrāḥ, avātsur iha purā 14 3, 2, 122| purā chātrāḥ, avātsur iha purā chātrāḥ, avasanniha purā 15 3, 2, 122| purā chātrāḥ, avasanniha purā chātrāḥ, ūṣur iha purā chātrāḥ /~ 16 3, 2, 122| avasanniha purā chātrāḥ, ūṣur iha purā chātrāḥ /~asme iti kim ? 17 3, 2, 122| asme iti kim ? naḍena sam purā adhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18 3, 3, 4 | yāvat-purā-nipātayor laṭ || PS_3,3. 19 3, 3, 4 | bhaviṣyati ity eva /~yāvat-purā-śabdayor nipātayor upapadayoḥ 20 3, 3, 4 | bhavati /~yāvad bhuṅkte /~purā bhuṅkte /~nipātayoḥ iti 21 3, 3, 4 | bhokṣyate /~karaṇabhūtayā purā vrajiṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22 3, 4, 16 | sīdanti ity arthaḥ /~iṇ - purā sūryastodetorādheyaḥ /~kr̥ñ - 23 3, 4, 16 | sūryastodetorādheyaḥ /~kr̥ñ - purā vatsānāmapākartoḥ /~vadi - 24 3, 4, 16 | vatsānāmapākartoḥ /~vadi - purā pravaditoragnau prahotavyam /~ 25 3, 4, 16 | pravaditoragnau prahotavyam /~cari - purā pracaritorāgnīdhrīye hotavyam /~ 26 3, 4, 17 | kasun pratyayo bhavati /~purā krūrasya visr̥po virapśin /~ 27 3, 4, 17 | krūrasya visr̥po virapśin /~purā jatrubhya ātr̥daḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 4, 2, 122| prastha-pura-vahāntāc ca || PS_4,2.122 ||~ _____ 29 5, 3, 33 | ca pratyayau nipātyete /~purā vyāghro jāyate paśca siṃhaḥ /~ 30 5, 3, 39 | nirdeśaḥ /~puro vasati /~pura āgataḥ /~puro ramaṇīyam /~ 31 6, 2, 193| śravaṇa /~kr̥ttikā /~ardha /~pura //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 8, 1, 42 | purā ca parīpsāyām || PS_8,1. 33 8, 1, 42 | START JKv_8,1.42:~ purā ity anena yuktaṃ tiṅantaṃ 34 8, 1, 42 | tvarā /~adhīṣva mānavaka, purā vidyotate vidyut /~purā 35 8, 1, 42 | purā vidyotate vidyut /~purā stanayati stanayitnuḥ /~ 36 8, 1, 42 | paīpsāyām iti kim ? naḍena sma purā adhīyate /~atra bhūtakālaviprakarṣaṃ 37 8, 1, 42 | purāśabdo dyotayati /~ūrṇayā sma purā adhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 8, 3, 28 | vijñāyate /~iha bhūt, purā krūrasya visr̥po virapśin /~ 39 8, 3, 108| visrabdhaḥ kathayati /~spr̥pi - purā krūrasya visr̥paḥ sr̥ji -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL