Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nimittakarana 1
nimittakaryinau 1
nimittako 1
nimittam 39
nimittamamah 1
nimittamatupadha 1
nimittani 1
Frequency    [«  »]
39 gati
39 icchanti
39 jhali
39 nimittam
39 pura
39 sete
39 udatta
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nimittam

   Ps, chap., par.
1 1, 1, 45 | lakṣaṇam (*1,1.62) /~pratyaya-nimittaṃ kāryam asaty api pratyaye 2 1, 3, 62 | sannantād api tad eva nimittam - āsisiṣate, śiśayiṣate /~ 3 1, 4, 28 | vyavdhānam antardhiḥ /~antardhi-nimittaṃ yena adarśanam ātmana icchati 4 1, 4, 51 | upayogaḥ payaḥprabhr̥ti /~tasya nimittaṃ gavādi /~tasya+upayujyamāna- 5 1, 4, 51 | pāṇyādikam apy upayoga-nimittaṃ, tasya 86 kasmān na bhavati ? 6 1, 4, 55 | hārayati /~hetutvad ṇico nimittaṃ kartr̥tvāc ca kartr̥-pratyayena+ 7 3, 3, 139| 156) ity evam ādikaṃ liṅo nimittam /~tatra liṅ-nimitte bhaviṣyati 8 3, 3, 143| yāyajāṃ cakāra /~atra liṅ-nimittam asti iti bhūta-vivakṣāyāṃ 9 3, 3, 146| śraddadhe, na marṣayāmi /~liṅ-nimittam iha na asti tena lr̥ṅ na 10 4, 1, 88 | iti ? na tasya dvigutvam nimittam /~itaras tu dvigutvasya+ 11 4, 1, 88 | itaras tu dvigutvasya+eva nimittam ity asti viśeṣaḥ /~yady 12 5, 1, 38 | tasya nimittaṃ saṃyoga-utpātau || PS_5, 13 5, 1, 38 | tasya iti ṣaṣṭhīsamarthāt nimittam ity etasminn arthe yathāvihitaṃ 14 5, 1, 38 | pratyayo bhavati, yat tan nimittaṃ saṃyogaś cet sa bhavati 15 5, 1, 38 | utpataḥ khalv api - śatasya nimittaṃ utpātaḥ dakṣiṇākṣispandanam 16 5, 1, 39 | yat pratyayo bhavati tasya nimittaṃ saṃyoga-utpātau (*5,1.38) 17 5, 1, 39 | ṭhañādīnām apavādaḥ /~goḥ nimittaṃ saṃyogaḥ utpāto gavyaḥ /~ [# 18 5, 1, 39 | aśvāder iti kim ? pañcānāṃ nimittam pañcakam /~saptakam /~aṣṭakam /~ 19 5, 1, 39 | upasaṅkhyānam /~brahmavarcasasya nimittaṃ guruṇā saṃyogaḥ brahmavarcasyam /~ 20 5, 1, 40 | bhavati, cakārād yat ca tasya nimittaṃ saṃyoga+utpātau (*5,1.38) 21 5, 1, 40 | prāpte vacanam /~putrasya nimittaṃ saṃyogaḥ utpāto putrīyam, 22 5, 1, 41 | pratyayu bhavataḥ tasya nimittaṃ saṃyoga-utpātau (*5,1.38) 23 5, 1, 41 | ṭhako 'pavādau /~sarvabhūmer nimittaṃ saṃyoga utpāto sārvabhaumaḥ /~ 24 5, 1, 119| bhāvaḥ /~śabdasya pravr̥tti-nimittaṃ bhāva-śabdena+ucyate /~aśvasya 25 6, 1, 61 | taddhite iti hi paraṃ nimittam upādīyate, sa tadanurūpāṃ 26 6, 3, 39 | na iti vartate /~vr̥ddher nimittaṃ yasmin sa vr̥ddhinimittaḥ 27 7, 1, 23 | pūrvavipratiṣedhena nityatvād /~luko hi nimittam ato 'm (*7,1.24) iti lakṣaṇāntareṇa 28 7, 1, 23 | yasya ca lakṣaṇāntareṇa nimittaṃ vihanyate na tadanityaṃ 29 7, 2, 36 | cet snukramī ātmanepadasya nimittaṃ bhavataḥ /~kva ca tāvātmanepadasya 30 7, 2, 36 | kva ca tāvātmanepadasya nimittam ? yatra ātmanepadaṃ tad 31 7, 2, 36 | kramiś ca ātmanepadasya nimittam /~sanantād api pūrvavatsanaḥ (* 32 7, 2, 36 | iti kyaṅatam ātmanepadasya nimittam, na snautiḥ /~krames tu 33 7, 2, 67 | pratyayotpatter ākāre lupte iḍāgamasya nimittaṃ vihataṃ iti na iḍāgamo bhavati, 34 7, 3, 20 | sārvapauruṣam /~sarvabhūmeḥ nimittaṃ saṃyogaḥ utpāto sārvabhaumaḥ /~ 35 7, 3, 50 | START JKv_7,3.50:~ aṅgasya nimittaṃ yaḥ ṭhaḥ, kaś ca aṅgasya 36 7, 3, 50 | yaḥ ṭhaḥ, kaś ca aṅgasya nimittam, pratyayaḥ, tasya pratyayaṭhasya 37 8, 1, 72 | svayam avidyamānavattvān nimittaṃ na bhavati /~meśabdasya 38 8, 2, 47 | natvapratiṣedhasya samprasāraṇasya ca nimittaṃ bhavati /~guṇe ca sparśe 39 8, 2, 59 | bhidikriyā śabdavyutpatter eva nimittam /~bhidikriyāvivakṣāyāṃ hi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL