Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jhalbhyo 1 jhalgrahanam 1 jhalgrahanesu 1 jhali 39 jhalityanuvartanat 1 jhallaksanam 1 jhalo 7 | Frequency [« »] 39 adyudattam 39 gati 39 icchanti 39 jhali 39 nimittam 39 pura 39 sete | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jhali |
Ps, chap., par.
1 Ref | 26) iti repheṇa /~jhalo jhali (*8,2.26) iti jhakāreṇa /~ 2 1, 1, 45 | bhavati /~ākrāṣṭām iti jhalo jhali (*8,2.26) iti sico lopaḥ 3 1, 1, 45 | piṃṣanti /~naś ca apadāntasya jhali (*8,3.24) iti anusvāre kartavye 4 1, 1, 45 | iti upadhā-lopaḥ, jhalo jhali (*8,2.26) it sa-kāra-lopaḥ, 5 1, 1, 45 | tatra pratyaya-lakṣaṇena jhali ity anunāsikalopo na bhavati (* 6 6, 1, 183| prāptiḥ pratiṣidhyate /~jhali iti kim ? divā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 4, 17 | titāṃsati, titaṃsati /~jhali ity eva, titaniṣati /~sanīvantardha 8 6, 4, 18 | parataḥ /~krantvā, krāntvā /~jhali ity eva, kramitvā /~prakramya, 9 6, 4, 37 | tanoty-ādīnām anunāsikalopo jhali kṅiti || PS_6,4.37 ||~ _____ 10 6, 4, 37 | kim ? pakvaḥ /~pakvavān /~jhali iti kim ? gamyate /~ramyate /~ 11 6, 4, 42 | START JKv_6,4.42:~ jhali kṅiti iti ca anuvartate /~ 12 6, 4, 100| upadhāyāḥ lope ca kr̥te jhalo jhali (*8,2.26) iti sakāralopaḥ /~ 13 7, 1, 60 | masji-naśor jhali || PS_7,1.60 ||~ _____START 14 7, 1, 60 | naṃṣṭum /~naṃṣṭavyam /~jhali iti kim ? majjanam /~naśanam /~ 15 7, 3, 73 | antyasya+eva lope kr̥te jhalo jhali (*8,2.26) iti sakāralopena 16 7, 3, 103| vr̥kṣābhyām /~plakṣābhyām /~jhali iti kim ? vr̥kṣāṇām /~supi 17 8, 2, 3 | niṣṭhādeśasya siddhatvāt jhali iti ṣatvaṃ na bhavati /~ 18 8, 2, 26 | jhalo jhali || PS_8,2.26 ||~ _____START 19 8, 2, 26 | jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta /~ 20 8, 2, 26 | amaṃsta /~amaṃsthāḥ /~jhali iti kim ? abhitsātām /~abhitsata /~ 21 8, 2, 27 | aṅgād uttarasya lopo bhavati jhali parataḥ /~akr̥ta /~akr̥thāḥ /~ 22 8, 2, 27 | alāviṣṭām /~alāviṣuḥ /~jhali ity eva, akr̥ṣātām /~akr̥ṣata /~ 23 8, 2, 29 | padasya ante yaḥ saṃyogaḥ, jhali parato vā yaḥ saṃyogaḥ, 24 8, 2, 29 | taṣṭavān /~kāṣṭhatat /~jhali saṅīti vaktavyam /~kim idaṃ 25 8, 2, 29 | kaṣṭhaśakṣthātā iti /~thakāre jhali kakārasya saṃyogāder lopaḥ 26 8, 2, 30 | cavargasya kavargādeśo bhavati jhali parataḥ, padānte ca /~paktā /~ 27 8, 2, 30 | vacanād ñakārasya cakāre jhali kutvaṃ na bhavati, yujikruñcāṃ 28 8, 2, 31 | hakārasya ḍhakāradeśo bhavati jhali parataḥ padānte ca /~soḍhā /~ 29 8, 2, 32 | hakārasya ghakārādeśo bhavati jhali parataḥ padānte ca /~dagdhā /~ 30 8, 2, 33 | hakārasya vā ghakārādeśo bhavati jhali parataḥ padānte ca /~druha - 31 8, 2, 34 | hakārasya dhakārādeśo bhavati jhali pare padānte ca /~naddham /~ 32 8, 2, 35 | hakārasya thakārādeśo bhavati jhali parataḥ /~idamāttha /~kimāttha /~ 33 8, 2, 35 | ity asya nivr̥ttyartham /~jhali ity eva, āha, āhatuḥ, āhuḥ /~ 34 8, 2, 36 | ca ṣakāraḥ ādeśo bhavati jhali parataḥ padānte ca /~vraśca - 35 8, 2, 37 | sthāne bhaṣ ādeśo bhavati jhali sakāre dhvaśabde ca parataḥ 36 8, 2, 39 | triṣṭubatra /~antagrahaṇaṃ jhali ity etasya nivr̥ttyartham /~ 37 8, 3, 24 | naś ca apadāntasya jhali || PS_8,3.24 ||~ _____START 38 8, 3, 24 | apadāntasya anusvārādeśo bhavati jhali parataḥ /~payāṃsi /~yaśāṃsi /~ 39 8, 3, 24 | iti kim ? rājat bhuṅkṣva /~jhali iti kim ? ramyate /~gamyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~