Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] icchabdalopah 1 icchami 2 icchan 2 icchanti 39 icchanty 2 iccharthebhyo 1 iccharthesu 3 | Frequency [« »] 40 vrrttau 39 adyudattam 39 gati 39 icchanti 39 jhali 39 nimittam 39 pura | Jayaditya & Vamana Kasikavrtti IntraText - Concordances icchanti |
Ps, chap., par.
1 2, 3, 66 | kecid aviśeṣeṇaiva vibhāṣām icchanti, śabdānām anuśāsanam ācāryaṇa 2 4, 4, 67 | saṅghātavigr̥hīta-arthaṃ kecid icchanti, tatra vr̥ddhyabhāvo viśeṣaḥ /~ 3 5, 3, 12 | kvādhyeṣyase /~tralam api kecid icchanti - kutra /~tatkatham ? uttarasūtrād 4 5, 3, 93 | smin viṣaye ḍataram api icchanti kecit, kataro bhavatāṃ kālāpaḥ 5 5, 3, 102| kecid atra ḍhañam api icchanti, tadarthaṃ yogavibhāgaḥ 6 5, 4, 128| tatpuruṣāt kvacid vidhānam icchanti /~nikucya karṇau dhāvati 7 6, 1, 2 | iti karmadhārayāt pañcamīm icchanti /~ac ca asau ādiś ca ity 8 6, 1, 63 | apare punar aviśeṣeṇa+icchanti /~tathā hi bhāṣāyām api 9 6, 1, 134| ślokapādasya api grahaṇaṃ kecid icchanti, tena+idaṃ siddhaṃ bhavati /~ 10 6, 1, 166| jasgrahaṇam upasamastārtham eke icchanti atitistrau ity atra svaro 11 6, 1, 210| arpitaśabdasya vibhāṣā mantre 'pi icchanti /~antodātto 'pi hy ayaṃ 12 6, 2, 26 | atra+eva samāse svaram etam icchanti /~kecit punar aviśeṣeṇa 13 6, 2, 28 | pratipadoktasya grahaṇam icchanti teṣāṃ samāsāntodāttatvam 14 6, 2, 48 | vyutpāditaḥ /~kecid ādyudāttam icchanti /~vajro rakpratyayāntaḥ /~ 15 6, 2, 153| arthe iti svarūpagrahaṇam icchanti /~dhānyena artho dhānyārthaḥ /~ 16 6, 4, 11 | bahvāmpi taḍāgāni iti kecid icchanti, tatra samāsānto vidhiranityaḥ 17 6, 4, 89 | ayādeśapratiṣedhārthaṃ ca kecid icchanti /~nigūhya gataḥ ity ūtvasya 18 7, 1, 12 | atijarasina, atijarasāt iti kecid icchanti /~yathā tu bhāṣye tathā 19 7, 1, 60 | masjer antyāt pūrva numam icchanti anuṣaṅgādilopārtham /~magnaḥ /~ 20 7, 1, 72 | antyāt pūrvaṃ numam eke icchanti /~bahūrñji brāhmaṇakulāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 7, 1, 82 | āmamoḥ numaś ca samāveśam icchanti, na bādhyabādhakabhāvam, 22 7, 2, 26 | guṇo devadattena ity api icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23 7, 2, 45 | paratvād vikalpaṃ kecid icchanti /~apare punarāhuḥ, pūrvavidheriṇniṣedhavidhānasāmarthyāt 24 7, 2, 75 | ca /~asyeṭo dīrghatvaṃ na+icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 7, 2, 90 | kecit tu śeṣe lopaṃ ṭilopam icchanti /~katham ? vakṣyamāṇādeśāpekṣaḥ 26 7, 3, 1 | vihīnarasya+eva vaihīnarim icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 7, 3, 37 | ity asya api iha grahaṇam icchanti /~pā rakṣaṇe ity asya lugvikaraṇatvān 28 7, 3, 78 | sartervegitāyāṃ gatau dhāvādeśam icchanti /~anyatra sarati, anusarati 29 7, 3, 80 | gatau vr̥t iti yāvat kecit icchanti, vr̥tkaraṇam etat lvādīnāṃ 30 7, 3, 80 | parisamāptyarthaṃ vr̥tkaraṇam etad icchanti, āgaṇāntāḥ pvādayaḥ iti /~ 31 7, 4, 93 | labhumāśritya sanbadbhāvam icchanti, sarvatraiva laghorānantaryam 32 8, 1, 31 | tasmiṃś ca loke dakṣiṇām icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 8, 2, 19 | pratiśabdopasr̥ṣṭasya ayateḥ prayogam eva na+icchanti /~nis dus ity etayos tu 34 8, 2, 20 | gr̥ṇāteś ca sāmānyena grahaṇam icchanti /~apare tu giratereva, na 35 8, 2, 36 | bhrāṣṭiḥ iti kvinnantam icchanti /~chakārāntānām - praccha - 36 8, 2, 80 | dreḥ pr̥thaṅ mutvaṃ kecid icchanti latvavat /~kecidantyasadeśasya 37 8, 2, 83 | asūyake 'pi kecit pratiṣedham icchanti, abhivādaye sthālyahaṃ bhoḥ, 38 8, 3, 20 | sarvam eva yakāram atra na+icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 8, 3, 116| api vibhāṣā liṭaḥ kittvam icchanti iti pakṣe 'nuṣaṅgalopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#