Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adyudatta 12 adyudattabhavapakse 1 adyudattah 61 adyudattam 39 adyudattani 16 adyudattanipatanad 1 adyudattaprakarane 1 | Frequency [« »] 40 sthanivad 40 upasargat 40 vrrttau 39 adyudattam 39 gati 39 icchanti 39 jhali | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adyudattam |
Ps, chap., par.
1 6, 1, 205| niṣṭhāntaṃ dvyac sañjñāyāṃ viṣaye ādyudāttaṃ bhavati sa ced ādirākāro 2 6, 2, 42 | 6,1.208) iti pūrvapadam ādyudāttam antodattaṃ vā /~asūtā jaratī 3 6, 2, 48 | ahirantodātto vyutpāditaḥ /~kecid ādyudāttam icchanti /~vajro rakpratyayāntaḥ /~ 4 6, 2, 65 | haraṇaśabdād anyasminn uttarapade ādyudāttaṃ bhavati /~hāri iti deyaṃ 5 6, 2, 66 | yuktavācini ca samāse pūrvapadam ādyudāttam bhavati /~goballavaḥ /~aśvaballavaḥ /~ 6 6, 2, 67 | uttarapade vibhāṣā pūrvapadam ādyudāttaṃ bhavati /~gavādyakṣaḥ, gavādhyakṣaḥ /~ 7 6, 2, 69 | kṣepavācini samāse pūrvapadam ādyudāttaṃ bhavati /~jaṅghāvātsyaḥ /~ 8 6, 2, 72 | uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /~dhānyagavaḥ /~ 9 6, 2, 73 | jīvikārthavācini samāse pūrvapadam ādyudāttaṃ bhavati /~dantalekhakaḥ /~ 10 6, 2, 74 | akapratyayānte uttarapade pūrvapadam ādyudāttaṃ bhavati /~uddālakapuṣpabhajjikā /~ 11 6, 2, 75 | niyuktavācini samāse pūrvapadam ādyudāttaṃ bhavati /~chatradhāraḥ /~ 12 6, 2, 76 | aṇante uttarapade pūrvapadam ādyudāttaṃ bhavati, sa cedaṇ kr̥ño 13 6, 2, 77 | uttarapade akr̥ñaḥ pūrvapadam ādyudāttaṃ bhavati /~tantuvāyo nāma 14 6, 2, 79 | ṇinante uttarapade pūrvapadam ādyudāttaṃ bhavati /~puṣpahārī /~phalahārī /~ 15 6, 2, 80 | śabdārthaṃprakr̥tau eva ṇinante uttarapade ādyudāttaṃ bhavati /~upamānaṃ niyamyate /~ 16 6, 2, 80 | tv anupamānamupamānaṃ ca ādyudāttaṃ bhavati /~siṃhavinardī /~ 17 6, 2, 84 | grāmaśabde uttarapade pūrvapadam ādyudāttaṃ bhavati na ced nivasadvāci 18 6, 2, 85 | uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /~dākṣighoṣaḥ /~ 19 6, 2, 86 | pūrvavipratiṣedhena pūrvapadam ādyudāttaṃ bhavati /~chātriśālam /~ 20 6, 2, 87 | karkyādivarjitam avr̥ddhaṃ pūrvapadam ādyudāttaṃ bhavati /~indraprasthaḥ /~ 21 6, 2, 89 | mahannavaśabdavarjitaṃ pūrvapadam ādyudāttaṃ bhavati, tac ced udīcāṃ 22 6, 2, 90 | tryac pūrvapadam avarṇāntam ādyudāttaṃ bhavati /~dattārmam /~guptārmam /~ 23 6, 2, 112| ca karṇaśabda uttarapadam ādyudāttaṃ bhavati /~śuklakarṇaḥ /~ 24 6, 2, 113| tatra karṇaśabda uttarapadam ādyudāttaṃ bhavati /~sañjñāyām - kuñcikarṇaḥ /~ 25 6, 2, 115| sañjñau pamyayoś ca bahuvrīhau ādyudāttaṃ bhavati /~udgataśr̥ṅaḥ /~ 26 6, 2, 117| asantaṃ ca bahuvrīhau samāse ādyudāttaṃ bhavati lomoṣasī varjayitvā /~ 27 6, 2, 119| START JKv_6,2.119:~ yad ādyudāttaṃ dvyac uttarapadaṃ babuvrīhau 28 6, 2, 119| babuvrīhau samāse soruttaraṃ tad ādyudāttam eva bhavati chandasi visaya /~ 29 6, 2, 119| aśvarathaśabdāv ādyudāttau /~ādyudāttam iti kim ? yā subāhuḥ svaṅguriḥ /~ 30 6, 2, 123| napuṃsakaliṅge uttarapadam ādyudāttaṃ bhavati /~brāhmanaśālam /~ 31 6, 2, 124| kanthāśabdaḥ uttarapadam ādyudāttaṃ bhavati /~sauśamikantham /~ 32 6, 2, 127| upamānavāci tatpuruṣe samāse ādyudāttaṃ bhavati /~vastraṃ cīram 33 6, 2, 130| rājyam ity etad uttarapadam ādyudāttaṃ bhavati /~brāhmaṇarājyam /~ 34 6, 2, 136| vanavāci tatpuruṣe samāse ādyudāttaṃ bhavati /~darbhakuṇḍaṃ /~ 35 6, 2, 144| kr̥duttarapadaprakr̥tisvaratvena ādyudāttam uttarapadaṃ syāt /~atha - 36 6, 4, 35 | bhavaty eva /~śādhi ity ādyudāttam api chandasi dr̥śyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 6, 4, 149| antikasya tasi kādilopa ādyudāttaṃ ca /~antikaśabdasya tasipratyaye 38 8, 1, 27 | etad vā nihanyate /~pakṣe ādyudāttam eva bhavati /~pacati nāma /~ 39 8, 1, 35 | tatra ekam udajayat ity ādyudāttam, aparam anudāttam /~ajā