Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yathoccaritam 1
yathopadistam 1
yathopadistani 2
yati 38
yati3 1
yatih 1
yatkamaste 1
Frequency    [«  »]
38 tasmat
38 upadhayah
38 vidhih
38 yati
37 127
37 131
37 adibhyas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yati

   Ps, chap., par.
1 1, 3, 78 | parasmaipadam bhavati -- yāti /~vāti /~nerviśaḥ ātmanepadam 2 1, 4, 52 | gamayati māṇavakaṃ grāmam /~yāti māṇavako grāmam, yāpayati 3 1, 4, 81 | eṣām asti iti jñāpyate /~yāti ni hastinā, niyāti hastinā /~ 4 3, 1, 97 | śasyam /~cati -- catyam /~yati -- yatyam /~jani -- janyam /~ 5 3, 1, 114| mr̥ṣāpūrvasya vadateḥ pakṣe yati prāpte nityaṃ kyab nipātyate /~ 6 3, 1, 117| nayateś ca tathā jayater yati prāpte karmaṇi kyab nipātyate /~ 7 4, 4, 91 | poradupadhāt (*3,1.98) iti yati prāpte ānāmyam iti nipātanāt 8 4, 4, 125| āsām iṣṭakānām iti vigr̥hya yati vihite mator luki kr̥te, 9 4, 4, 127| iva mūrdhavacchabdād api yati prāpte matup vidhāsyate /~ 10 4, 4, 137| yajñārhāḥ ity arthaḥ /~yati prakr̥te ya-grahaṇam /~svare 11 5, 1, 2 | avayavād yat (*5,1.6) iti yati kr̥te, nābhaye hitaṃ nābhyaṃ 12 5, 1, 40 | viṣaye /~dvyacaḥ iti nitye yati prāpte vacanam /~putrasya 13 5, 2, 44 | udāttatvaṃ vijñāyate /~ubhaśabdo yati laukikī saṅkhyā tataḥ pūrveṇa+ 14 6, 1, 63 | nasyam /~nastaḥ /~naḥkṣuḥ /~yati varṇanagarayor na+iti vaktavyam /~ 15 6, 1, 81 | kṣi ji ity etayor dhātvoḥ yati ratyaye parataḥ śakyārthe 16 6, 1, 82 | krayārtheṃ yat tasminn abhidheye yati pratyaye parataḥ ayādeśo 17 6, 1, 83 | rapurvasya ca ity etasy yati pratyaye parataḥ chandasi 18 6, 1, 114| rorukārādeśo bhavati /~puruṣo yāti /~puruṣo hasati /~puruṣo 19 6, 1, 161| prāsaṅgaśabdasthāthādisvareṇa antodāttaḥ /~tasya yati titsvaritam iti svarite 20 6, 1, 162| paṭhati /~ūrṇoti /~gopāyati /~yāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 4, 65 | bhavati ākārantasya aṅgasya yati parataḥ /~deyam /~dheyam /~ 22 6, 4, 175| r̥tu vāstu ity etayoḥ yati yaṇadeśo nipātyate /~r̥tau 23 7, 1, 65 | antasvaritatvaṃ bhavati /~yati tu punar uttarapadādyudāttatvaṃ 24 7, 1, 80 | brāhmaṇī, tudantī brāhmaṇī /~yātī kule, yāntī kule /~yātī 25 7, 1, 80 | yātī kule, yāntī kule /~yātī brāhmaṇī, yāntī brāhmaṇī /~ 26 7, 2, 10 | śadiṃ sadiṃ svidyatipad yatī khidim /~tudiṃ nudiṃ vidyati 27 7, 3, 46 | iha na bhavati, śubhaṃ yāti iti śubhaṃyāḥ - śubhaṃyikā /~ 28 7, 3, 46 | śubhaṃyāḥ - śubhaṃyikā /~bhadraṃ yāti iti bhadraṃyā - bhadraṃyikā /~ [# 29 8, 1, 60 | ācārabhedaḥ /~svayaṃ ha rathena yāti 3, upādhyāyaṃ padātiṃ gamayati /~ 30 8, 1, 61 | kṣiyāyām - svayamaha rathena yāti 3, upādhyāyaṃ padātiṃ gamayati /~ 31 8, 3, 22 | hasati /~agho hasati /~bho yāti /~bhago yāti /~agho yāti /~ 32 8, 3, 22 | hasati /~bho yāti /~bhago yāti /~agho yāti /~vr̥kṣā hasanti /~ 33 8, 3, 22 | yāti /~bhago yāti /~agho yāti /~vr̥kṣā hasanti /~sarveṣāṃ 34 8, 3, 23 | hasati /~vanaṃ hasati /~kuṇḍa yāti /~vanaṃ yāti /~hali ity 35 8, 3, 23 | hasati /~kuṇḍa yāti /~vanaṃ yāti /~hali ity eva, tvam atra /~ 36 8, 4, 16 | pada-ghu--syati-hanti-yāti-vāti-drāti-psāti-vapati- 37 8, 4, 17 | pada ghu syāti hanti yāti vāti drāti psāti vapati 38 8, 4, 17 | praṇihanti /~pariṇihanti /~yāti - praṇiyāti /~pariṇiyāti /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL