Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidheyam 1
vidheyatvat 2
vidhi 4
vidhih 38
vidhim 10
vidhin 9
vidhina 7
Frequency    [«  »]
38 tan
38 tasmat
38 upadhayah
38 vidhih
38 yati
37 127
37 131
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vidhih

   Ps, chap., par.
1 1, 1, 15 | tasya-ukāreṇa tadanta-vidhiḥ /~odanto yo nipātaḥ sa pragr̥hya- 2 1, 1, 43 | napuṃsakād anyatra /~napuṃsake na vidhiḥ, na pratiṣedhaḥ /~tena jasaḥ 3 1, 1, 45 | na bhavati /~dvirvacana-vidhiḥ -- dvirvacana-vidhiṃ prati 4 1, 1, 45 | vacanān na bhavati /~ya-lopa-vidhiḥ -- ya-lopa-vidhiṃ pratyaj- 5 1, 1, 45 | vacanān na bhavati /~svara-vidhiḥ -- svara-vidhiṃ prati aj- 6 1, 1, 45 | sthānivad bhavati iti /~savarṇa-vidhiḥ -- savarṇa-vidhiṃ prati 7 1, 1, 45 | bhavati /~ [#25]~ anusvāra-vidhiḥ -- anusvāra-vidhiṃ prati 8 1, 1, 45 | sthānivad bhavati /~dīrgha-vidhiḥ -- dīrgha-vidhiṃ prati ajādeśo 9 1, 1, 45 | asmād vacanād bhavati /~jaś-vidhiḥ -- jaś-vidhiṃ praty-aj-ādeśo 10 1, 2, 48 | tābhyāṃ prātipadikasya tadanta-vidhiḥ /~upasarjana-go-śabdāntasya 11 1, 3, 63 | ubhayam anena kriyate, vidhiḥ niyamaś ca /~katham ? pūrvavat 12 1, 3, 88 | tad-yuktam /~hetumaṇṇico vidhiḥ /~pratiṣedho 'pi pratyāsattes 13 2, 1, 1 | viditavyaḥ /~vidhīyate iti vidhiḥ /~padānāṃ vidhiḥ padavidhiḥ /~ 14 2, 1, 1 | vidhīyate iti vidhiḥ /~padānāṃ vidhiḥ padavidhiḥ /~sa punaḥ samāsādiḥ /~ 15 2, 1, 28 | vacanam /~kālāḥ iti na svarūpa-vidhiḥ /~ṣaṇmuhūrtāścarācarāḥ, 16 3, 1, 50 | pratyayo nāsti tatra ayaṃ vidhiḥ /~imān me mitrāvaruṇau gr̥hañjugupatam 17 3, 1, 123| kyap caturbhyaś ca yato vidhiḥ /~ṇyadekasmād ya-śabdaś 18 3, 2, 10 | vayo gamayati, tatra ayaṃ vidhiḥ /~asthiharaḥ śvā /~kavacharaḥ 19 3, 2, 83 | yuktaṃ manyate, tadā 'yaṃ vidhiḥ /~darśanīyam ātmānaṃ manyate 20 3, 2, 105| eva ? dhātu-sambandhe sa vidhiḥ, ayaṃ tv aviṣeṣeṇa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 3, 161| START JKv_3,3.161:~ vidhiḥ preraṇam /~nimantraṇam niyogakaraṇam /~ 22 3, 3, 163| kecid āhuḥ, ajñātajñāpanaṃ vidhiḥ, preṣaṇaṃ praiṣaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 4, 1, 4 | vidhir na iti kathaṃ tadanta-vidhiḥ ? etad eva jñāpakaṃ bhavati 24 4, 1, 4 | asmin prakaraṇe tadanta-vidhiḥ iti /~tena atidhīvarī, atipīvarī, 25 4, 1, 32 | jīvapatyāṃ ca chandasi tu nug-vidhiḥ //~sāntarvatnī devānupait /~ 26 4, 1, 49 | puṃyogena svārtha eva ayaṃ vidhiḥ /~puṃyoge tu ṅīṣā eva bhavitavyam /~ 27 4, 2, 45 | tadantatve tathā ca api śalier vidhiḥ /~senāyāṃ niyama-arthaṃ 28 4, 2, 116| vacanaprāmāṇyāt tebhyaḥ pratyaya-vidhiḥ /~devadatta-śabdaḥ paṭhyate, 29 4, 4, 73 | śāstrato nikaṭavāsas tatra ayaṃ vidhiḥ /~āraṇyakena bhikṣuṇā grāmāt 30 5, 1, 2 | carmaṇo 'ñ (*5,1.15) ity eṣa vidhiḥ prāpnoti /~tathā carurnāma 31 5, 1, 2 | ādibhyaś ca (*5,1.3) ity eṣa vidhiḥ prāpnoti /~tatra sarvatra 32 6, 1, 169| śvorjā ity atra+eva ayaṃ vidhiḥ syāt /~anityasamāse iti 33 6, 2, 38 | ayam api śreṇyādisamāse vidhiḥ iti pravr̥ddhaśabdaḥ iha 34 6, 2, 44 | etad anena jñāpyate, pūrvo vidhiḥ prakr̥tivikr̥tyoḥ samāse 35 6, 2, 155| ucyate samāse tatra ayaṃ vidhiḥ karnaveṣṭakābhyāṃ /~sampādi 36 7, 2, 66 | artigrahaṇam iti nityo 'yaṃ vidhiḥ iḍgrahaṇam antareṇa api 37 7, 3, 21 | sūktahaviḥsambandhī, tatra ayaṃ vidhiḥ /~iha tu na bhavati, skandaviśākhau 38 8, 2, 2 | karmasādhanaḥ /~tena supaḥ sthāne yo vidhiḥ, supi ca parabhūte, sarvo '


IntraText® (V89) Copyright 1996-2007 EuloTech SRL