Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upadhatvam 1 upadhatvat 1 upadhaya 26 upadhayah 38 upadhayakaro 1 upadhayam 1 upadhayas 7 | Frequency [« »] 38 pañca 38 tan 38 tasmat 38 upadhayah 38 vidhih 38 yati 37 127 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upadhayah |
Ps, chap., par.
1 1, 1, 45 | tasya sthānivad-bhāvāt ata upadhāyāḥ (*7,2.116) iti vr̥ddhir 2 1, 1, 45 | bhūt /~upadhā-pradeśāḥ--ata upadhāyāḥ (*7,2.115) ity evam ādayaḥ //~ 3 6, 4, 7 | na-upadhāyāḥ || PS_6,4.7 ||~ _____START 4 6, 4, 7 | 6,4.7:~ nāntasya aṅgasya upadhāyāḥ nāmi parato dīrgho bhavati /~ 5 6, 4, 10 | nakāraḥ mahataś ca tasya+upadhāyāḥ dīrgho bhavati sarvanāmasthāne 6 6, 4, 12 | niyamārthaḥ, inhanpūṣāryamṇām upadhāyaḥ śāv eva dīrgho bhavati na 7 6, 4, 14 | ity evam antasya adhātor upadhāyāḥ sāvasambuddhau parataḥ dīrgho 8 6, 4, 15 | anunāsikāntasya aṅgasya upadhāyāḥ dīrgho bhavati kvipratyaye 9 6, 4, 22 | kim ? abhāji /~rāgaḥ /~ata upadhāyāḥ (*7,2.116) iti vr̥ddhau 10 6, 4, 24 | aniditāṃ hala upadhāyāḥ kṅiti || PS_6,4.24 ||~ _____ 11 6, 4, 24 | aniditām aṅgānāṃ halantānām upadhāyāḥ nakārasya lopo bhavati kṅiti 12 6, 4, 24 | kim ? nīyate /~nenīyate /~upadhāyāḥ iti kim ? nahyate /~nānahyate /~ 13 6, 4, 26 | rañjeś ca śapi parataḥ upadhāyāḥ nakārasya lopo bhavati /~ 14 6, 4, 35 | anuśādhi /~praśādhi /~upadhāyāḥ iti nivr̥ttam, tataḥ śāsaḥ 15 6, 4, 89 | nigūhanti /~gūho vartate /~upadhāyāḥ iti kim ? alaḥ antyasya 16 6, 4, 93 | ṇau parataḥ mitām aṅgānām upadhāyāḥ dīrgho bhavati anyatarasyāṃ /~ 17 6, 4, 94 | parato hrasvo bhavati aṅgasya upadhāyāḥ /~dviṣantapaḥ /~parantapaḥ /~ 18 6, 4, 95 | JKv_6,4.95:~ hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ 19 6, 4, 96 | advyupasargasya ghapratyaye parataḥ upadhāyāḥ hrasvo bhavati /~uraśchadaḥ 20 6, 4, 97 | ity eteṣu parataḥ chādeḥ upadhāyāḥ hrasvo bhavati /~chadiḥ /~ 21 6, 4, 100| chandasi iti ghaslādeśe upadhāyāḥ lope ca kr̥te jhalo jhali (* 22 6, 4, 148| sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ (*6,4.149) iti ca lopaḥ 23 6, 4, 149| tiṣya-agastya-matsyānāṃ ya upadhāyāḥ || PS_6,4.149 ||~ _____ 24 6, 4, 149| matsya ity eteṣāṃ yakārasya upadhāyāḥ bhasya lopo bhavati īti 25 6, 4, 149| gaurāditvāt ṅīṣ, matsī /~upadhāyāḥ iti kim ? matsyacarī /~yagrahaṇam 26 6, 4, 150| uttarasya taddhitayakārasya upadhāyāḥ īti parato lopo bhavati /~ 27 7, 1, 59 | tr̥mphādayaḥ teṣām aniditāṃ hala upadhāyāḥ kṅiti (*6,4.24) iti anunāsikalope 28 7, 2, 5 | jāgarayati ity atra ata upadhāyāḥ (*7,1.113) ity api vr̥ddhir 29 7, 2, 116| ata upadhāyāḥ || PS_7,2.116 ||~ _____ 30 7, 2, 116| bhedayati /~bhedakaḥ /~upadhāyāḥ iti kim ? cakāsayati takṣakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 7, 3, 34 | bhavati /~kiṃ ca uktam ? ata upadhāyāḥ (*7,2.116) iti vr̥ddhiḥ /~ 32 7, 3, 85 | ārabhyate /~tasmin kr̥te yā ata upadhāyāḥ (*7,2.116) vr̥ddhiḥ prāpnoti 33 7, 4, 4 | pibateḥ aṅgasya ṇau caṅi upadhāyāḥ lopo bhavati, abhyāsasya 34 7, 4, 5 | tiṣṭhater aṅgasya ṇau caṅi upadhāyāḥ ikārādeśo bhavati /~atiṣṭhipat, 35 7, 4, 7 | START JKv_7,4.7:~ ṇau caṅi upadhāyāḥ r̥varṇasya sthāne vā r̥kārādeśo 36 8, 2, 76 | rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati /~gīḥ /~ 37 8, 2, 77 | rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati /~āstīrṇam /~ 38 8, 2, 78 | rephavakārau halparau tayoḥ upadhāyāḥ iko dīrgho bhavati hurcchā -