Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tamrrcah 1
tamu 1
tamyati 1
tan 38
tana 5
tanadi 1
tanap 2
Frequency    [«  »]
38 nadi
38 ntodattah
38 pañca
38 tan
38 tasmat
38 upadhayah
38 vidhih
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tan

   Ps, chap., par.
1 1, 1, 45 | sañjñakena saha gr̥hyamāṇas tan-madyapatitānāṃ varṇānāṃ 2 1, 2, 4 | sārvadhātukaṃ yad apit tan ṅidvad bhavati /~kurutaḥ /~ 3 1, 3, 90 | ity evam ādinā prakarṇena tan niyatam ? evaṃ tarhi ātmanepadam 4 1, 4, 100| taṅ-ānāv ātmanepadam || PS_1, 5 1, 4, 100| START JKv_1,4.100:~ taṅ iti pratyāhāro navānām vacanānām /~ 6 1, 4, 100| parasmaipadas-añjñāyāṃ prāptāyāṃ taṅ-ānayor ātmanepada-sañjñā 7 2, 1, 60 | sarvamanyat prakr̥tyādikaṃ tulyaṃ, tan nañ-viśiṣṭam, tena nañviśiṣṭena 8 2, 4, 79 | tan-ādibhyas ta-thāsoḥ || PS_ 9 2, 4, 79 | START JKv_2,4.79:~ tan-ādibhya uttarasya sicaḥ 10 3, 1, 79 | tan-ādi-kr̥ñbhyaḥ uḥ || PS_3, 11 3, 1, 79 | upādānaṃ niyama-artham, anyat tan-ādi-kāryaṃ bhūt iti /~ 12 3, 1, 79 | ādi-kāryaṃ bhūt iti /~tan-ādibhyas ta-thāsoḥ (*2,4. 13 3, 1, 127| āhavanīyena saha ekayoniḥ, tatra tan nipātanaṃ, na dakṣiṇāgnim 14 3, 4, 29 | jānāti labhate vicārayati tān sarvān bhojayati ity arthaḥ /~ 15 4, 1, 134| pitr̥ṣvasur yad uktaṃ tan mātr̥ṣvasur api bhavati, 16 5, 1, 38 | yathāvihitaṃ pratyayo bhavati, yat tan nimittaṃ saṃyogaś cet sa 17 5, 2, 122| vātūlaḥ /~parvamarudbhyāṃ tan vaktavyaḥ /~parvataḥ /~maruttaḥ /~ 18 6, 1, 182| kr̥d ity etebhyo yad uktaṃ tan na bhavati /~gavā, gave, 19 6, 3, 133| r̥ci viṣaye tu nu gha makṣu taṅ ku tra uruṣya ity eṣāṃ dīrgho 20 6, 3, 133| makṣū gomantamīmahe /~taṅ - bharatā jātavedasam /~ 21 6, 3, 133| bharatā jātavedasam /~taṅ iti thādeśasya ṅītvapakṣe 22 6, 4, 74 | luṅlaṅlr̥ṅkṣu yad uktaṃ tan na bhavati /~ bhavān kārṣīt /~ 23 7, 1, 38 | asamāse lyab bhavati /~arcya tān devān gataḥ /~chando 'dhikāraḥ 24 7, 1, 39 | tād brāhmaṇād nindāmi /~tān brāhmaṇān iti prāpte /~śe - 25 7, 3, 6 | karmavyatihāre yaduktaṃ tan na bhavati /~pratiṣedhāgamayor 26 7, 3, 7 | ity evam ādīnāṃ yaduktaṃ tan na bhavati /~svāgatam ity 27 7, 3, 9 | padaśabdāntasya anyatarasyāṃ yaduktaṃ tan na bhavati /~śvapadasya 28 7, 3, 22 | indraśabdasya parasya yad uktam tan na bhavati /~saumendraḥ /~ 29 7, 3, 23 | uttarasya varuṇasya yad uktaṃ tan na bhavati /~aindrāvaruṇam /~ 30 7, 3, 34 | kr̥ti ca ñṇiti yad uktaṃ tan na bhavati /~kiṃ ca uktam ? 31 7, 3, 35 | kr̥ti ca ñṇiti yad uktaṃ tan na bhavati /~ajani /~janakaḥ /~ 32 7, 4, 35 | aṅgasya kyaci yad uktaṃ tan na bhavati /~kiṃ coktam ? 33 8, 1, 4 | prādhānyena anuparaman karoti tan nityam /~pacati pacati /~ 34 8, 1, 28 | pacati /~yajñadattaḥ pacati /~taṅ iti kim ? nīlam utpalam /~ 35 8, 1, 44 | āhuḥ, pūrvaṃ kiṃyuktam iti tan na nihanyate, uttaraṃ tu 36 8, 2, 108| vaktvayam etat /~athāpi tan nivr̥ttyarthaṃ yatnāntaram 37 8, 4, 43 | tavargasya ṣakāre yaduktaṃ tan na bhavati /~agnicitṣaṇḍe /~ 38 8, 4, 44 | uttarasya tavargasya yaduktaṃ tan na bhavati /~praśnaḥ /~viśnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL