Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
panayate 1
panayati 2
panayo 1
pañca 38
pañcabhagalah 1
pañcabhavah 1
pancabhih 1
Frequency    [«  »]
38 gramo
38 nadi
38 ntodattah
38 pañca
38 tan
38 tasmat
38 upadhayah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pañca

   Ps, chap., par.
1 1, 1, 24 | ṣaṭ pśye /~na-kārāntaḥ-pañca /~sapta /~nava /~dasa /~ 2 1, 1, 43 | START JKv_1,1.43:~ suṭ iti pañca vacanāni sarvanāma-sthāna- 3 1, 1, 45 | id goṇyāḥ (*1,2.50) - pañca-goṇiḥ /~daśa-goṇiḥ //~ [# 4 1, 1, 45 | hāryate /~aṅgasya iti kim ? pañca /~sapta payaḥ /~sāma //~ 5 1, 2, 50 | paṇcabhiḥ sūcībhiḥ krītaḥ pañca-sūciḥ /~daśa-sūciḥ /~sa 6 2, 1, 8 | yāvantyamatrāṇi sambhavanti pañca ṣaṭ tāvata āmantrayasva /~ 7 2, 1, 50 | iti kim ? uttarā vr̥kṣāḥ /~pañca brāhmāṇāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 2, 2, 25 | dvidaśāḥ /~saṅkhyayā iti kim ? pañca brāhmaṇāḥ /~avyaya-āsanna- 9 2, 2, 25 | saṅkhyāḥ iti kim ? brāhmaṇāḥ pañca /~saṅkhyeye iti kim ? adhikā 10 2, 3, 64 | ṣaṣṭhī vibhaktir bhavati /~pañca-kr̥tvo 'hno bhuṅkte /~dvir 11 2, 4, 1 | idaṃ grahaṇam, na anyasya /~pañca-pūlāḥ samāhr̥tāḥ pañcapūlī /~ 12 2, 4, 1 | py ekavacanaṃ bhavati, pañca-pūlīyaṃ śobhanā iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 2, 4, 63 | ayaḥsthūṇa /~tr̥ṇakarṇa /~ete pañca śivādisu paṭhyante /~tataḥ 14 3, 2, 59 | JKv_3,2.59:~ r̥tvigādayaḥ pañca-śabdāḥ kvin-pratyayāntāḥ 15 4, 1, 10 | sa sarvaḥ pratiṣidhyate /~pañca brāhmaṇyaḥ /~sapta /~nava /~ 16 4, 3, 120| pratyayo bhavati /~aṇādayaḥ pañca mahotsargāḥ /~ghādayaś ca 17 4, 4, 10 | nyāsa /~vyāla /~pāda /~pañca /~padika /~parpādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 5, 1, 47 | rājabhāgaḥ śulkaḥ /~utkocaupadā /~pañca asmin vr̥ddhir āyo 19 5, 1, 47 | caturthyartha upasaṅkhyānam /~pañca asmai vr̥ddhir āyo 20 5, 1, 56 | mūlyam /~bhr̥tirvetanam /~pañca aṃśo vasno bhr̥tirvāsya 21 5, 1, 58 | śālaṅkāyanāḥ /~saṅgha - pañca parimāṇam asya pañcakaḥ 22 5, 1, 58 | pañcāvr̥ttayaḥ pañcavārāḥ pañca rūpāṇi asya adhyayanasya 23 5, 1, 59 | ṭilopaḥ tiś ca pratyayaḥ /~pañca parimāṇam asya paṅktiś chandaḥ /~ 24 5, 1, 59 | pañcābhāvaḥ śat ca pratyayaḥ /~pañca daśataḥ parimāṇām asya pañcāśat /~ 25 5, 1, 60 | vāvacanāt pakṣe so 'pi bhavati /~pañca parimāṇasya pañcad vargaḥ /~ 26 5, 2, 42 | pratyayārtho vijñāyate /~pañca avayavā yasya pañcatayam /~ 27 5, 2, 45 | sahasram /~daśāntāt iti kim ? pañca adhikā asmin śate /~anta- 28 5, 4, 17 | kriyāmātragrahaṇe bhūt /~pañca pākāḥ /~daśa pākāḥ /~ [# 29 5, 4, 106| kim ? tatpuruṣān bhūt, pañca vācaḥ samāhr̥tāḥ pañcavāk /~ 30 6, 2, 29 | pañcamāsyaḥ /~daśamāsyaḥ /~pañca māsān bhr̥to bhūto bhāvī 31 6, 3, 115| karṇe lakṣaṇasya aviṣṭa-aṣṭa-pañca-maṇi-bhinna-cchinna-cchidra- 32 7, 1, 22 | tiṣṭhanti /~ṣaṭ paśya /~pañca /~sapta /~nava /~daśa /~ 33 7, 2, 10 | api pratīhi dāntān daśa pañca cāniṭaḥ //~attā /~hattā /~ 34 7, 3, 17 | pāñcalohitikam /~pāñcakalāpikam /~pañca lohityaḥ parimāṇamasya, 35 7, 3, 17 | lohityaḥ parimāṇamasya, pañca kalāpāḥ parimāṇamasya iti 36 7, 3, 62 | etau nipātyete yajñāṅge /~pañca prayājāḥ pañca anuyājāḥ /~ 37 7, 3, 62 | yajñāṅge /~pañca prayājāḥ pañca anuyājāḥ /~tvamagne prayājānāṃ 38 8, 2, 2 | bhavati /~sañjñāvidhau - pañca brāhmaṇyaḥ, daśa brāhmaṇyaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL