Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nto 2 ntodatta 2 ntodattad 1 ntodattah 38 ntodattam 7 ntodattas 1 ntodattat 1 | Frequency [« »] 38 bahusu 38 gramo 38 nadi 38 ntodattah 38 pañca 38 tan 38 tasmat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ntodattah |
Ps, chap., par.
1 1, 1, 37 | pi sanutarprabhr̥tayo 'ntodāttāḥ paṭhyante /~hyas, śvas, 2 1, 1, 37 | ete 'pi hyasprabhr̥tayo 'ntodāttāḥ paṭhyante /~vat-vadantam 3 4, 1, 52 | ity eva /~bahuvrīhir yo 'ntodāttaḥ, tasmāt striyāṃ ṅīṣ pratyayo 4 6, 1, 160| śvabhre 'bhidheye daraśabdo 'ntodattaḥ, anyatrābantatvādādyudāttaḥ /~ 5 6, 1, 161| ī kumārī /~kumāraśabdo 'ntodāttaḥ, tasya ṅīpy anudāte udātto 6 6, 1, 161| pathā /~pathe /~pathinśabdo 'ntodāttaḥ /~kumudanaḍavetasebhyo ḍmatup /~ 7 6, 1, 161| vetasvān /~kumudādayo 'ntodāttāḥ /~ḍmatubanudāttaḥ /~anudāttasya 8 6, 1, 172| ghr̥tādipāṭhāt aṣṭanśabdo 'ntodāttaḥ, tatra jñaly upottamam (* 9 6, 1, 174| prasavitrā /~tr̥jantā ete 'ntodāttāḥ /~udāttagrahaṇaṃ kim ? kartrī /~ 10 6, 1, 187| tra ādyudāttaḥ, aparo 'ntodāttaḥ /~mā hi lāviṣṭām, mā hi 11 6, 2, 2 | kapratyayāntaḥ śaṅkulāśabdo 'ntodāttaḥ /~kiriśabdo 'pi kirateḥ 12 6, 2, 2 | sapratyayānto 'kṣaśabdo 'ntodāttaḥ /~pānaśabdo lyuḍanto litsvareṇa 13 6, 2, 2 | śastrīśabdo ṅīṣpratyayānto 'ntodāttaḥ /~kumudaśabdo 'pi kau modate 14 6, 2, 8 | ity eke /~ḍyakpratyayānto 'ntodāttaḥ ityapare /~vātatrāne iti 15 6, 2, 9 | hrasvaś ca iti adipratyayānto 'ntodāttaḥ /~anārtave iti kim ? parmaśāradam /~ 16 6, 2, 10 | tad evaṃ kalāpaśabdo 'ntodāttaḥ /~sarpirmaṇḍakaṣāyam /~umāpuṣpakaṣāyam /~ 17 6, 2, 13 | aśvavāṇijaḥ /~gośabdo 'ntodāttaḥ /~aśvaśabdaḥ ādyudāttaḥ /~ 18 6, 2, 14 | 3.103) ity apratyayānto 'ntodāttaḥ /~samudraśabdo 'pi phiṣi 19 6, 2, 26 | kumāratāpasī /~kumāraśabdo 'ntodāttaḥ /~atra kecit lakṣaṇapratipadokayoḥ 20 6, 2, 30 | bahuśarāvaḥ /~bahuśabdo 'ntodāttaḥ, tasya prakr̥tisvare kr̥te 21 6, 2, 32 | bahulavacanādavateḥ kakpratyayānto 'ntodāttaḥ /~nidhanaśabdaḥ nidhāñaḥ 22 6, 2, 32 | cārakabandhaḥ /~cakraśabdo 'ntodāttaḥ /~cārakaśabdo ṇvalanta ādyudāttaḥ /~ 23 6, 2, 37 | strīkumāram /~strīśabdo 'ntodāttaḥ /~maudapaippalādāḥ /~mudasya 24 6, 2, 37 | ca jarac ca /~vatsaśabdo 'ntodāttaḥ /~sauśrutapārthavāḥ /~suśrutasya 25 6, 2, 38 | mahāpravr̥ddhaḥ /~mahacchabdo 'ntodāttaḥ, tasya ratipadokto yaḥ samāsaḥ 26 6, 2, 39 | ajñātādisu pragivāt ke 'ntodāttaḥ kṣullakaśabdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 6, 2, 42 | kuruśabdaḥ kupratyayānto 'ntodāttaḥ /~kuruvr̥jyor gārhapata 28 6, 2, 43 | cit iti kalapratyayānto 'ntodāttaḥ /~rathadāru /~vallīhiraṇyam /~ 29 6, 2, 47 | grāmagataḥ /~kaṣṭaśabdo 'ntodāttaḥ /~trīṇi śakalāni asya triśakalaḥ, 30 6, 2, 56 | mukhyo vā yaḥ sa nityo 'ntodāttaḥ eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 31 6, 2, 140| ūpratyayaḥ, tena tanūśabdo 'ntodāttaḥ /~na pāti na pālayati vā 32 6, 2, 140| grasitādisūtre nipātito 'ntodāttaḥ /~tatra dvandve dīrghatvaṃ 33 6, 2, 140| bambāviśvavayasau /~bambaśabdo 'ntodāttaḥ /~viśvavayaḥśabdo 'pi bahuvrīhau 34 6, 2, 140| 6,2.106) iti viśvaśado 'ntodāttaḥ /~tayor dvandve dīrghatvaṃ 35 6, 2, 140| vicpratyayaḥ /~mr̥tyuśabdo 'ntodāttaḥ /~dvandvānāmadevatādvandvārtho ' 36 6, 2, 142| rudraśabdo rakpratyayānto 'ntodāttaḥ /~pūṣan - indrāpūṣaṇau /~ 37 6, 2, 160| cārvādayaś ca nañaḥ uttare 'ntodāttāḥ bhavanti /~kr̥tya - akartavyam /~ 38 6, 2, 193| aṃśvādayas tatpuruṣe samāse 'ntodāttāḥ bhavanti /~pratigataḥ aṃśuḥ