Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nadhrr 1
nadhyane 1
nadhyayah 1
nadi 38
nadibhih 1
nadibhis 2
nadibhyam 2
Frequency    [«  »]
38 ati
38 bahusu
38 gramo
38 nadi
38 ntodattah
38 pañca
38 tan
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nadi

   Ps, chap., par.
1 1, 4, 3 | stry-ākhyau nadī || PS_1,4.3 ||~ _____START 2 1, 4, 6 | iyaṅ-uvaṅ-sthānau ca nadī sañjñau bhavataḥ /~kr̥tyai, 3 2, 1, 33 | bhavati /~kartā - kākapeyā nadī /~śvalehyaḥ kūpaḥ /~karaṇam - 4 2, 3, 5 | yojanam adhīte /~krośaṃ kuṭilā nadī /~yojanaṃ kuṭilā nadī /~ 5 2, 3, 5 | kuṭilā nadī /~yojanaṃ kuṭilā nadī /~krośaṃ parvataḥ /~yojanaṃ 6 2, 3, 54 | bhāvavacanānām iti kim ? nadī kūlāni rujati /~ajvareḥ 7 2, 4, 7 | viśiṣṭa-liṅgo nadī deśo 'grāmāḥ || PS_2,4.7 ||~ _____ 8 2, 4, 7 | liṅgānāṃ bhinna-liṅgānāṃ nadī-vācināṃ śabdānāṃ deśavacināṃ 9 2, 4, 7 | bhavati /~nady-avayavo dvandvo nadī ity ucyate /~deśa-avayavaś 10 2, 4, 7 | deśa-avayavaś ca deśaḥ /~nadī deśaḥ ity asamāsa-nirdeśa 11 2, 4, 7 | yamune /~madrakekayāḥ /~nadī deśaḥ iti kim ? kukkuṭamayūryau /~ 12 2, 4, 7 | ca jāmbava-śālūkinyau /~nadī-grahaṇamadeśatvāt /~janapado 13 3, 2, 30 | nāḍī-muṣṭyoś ca || PS_3,2.30 ||~ _____ 14 3, 2, 30 | START JKv_3,2.30:~ nāḍī muṣti ity etayoḥ karmaṇor 15 3, 2, 42 | sarvaṃkaṣaḥ khalaḥ /~kūlaṅkaṣā nadī /~abhraṅkaṣo giriḥ /~karīṣaṅkaṣā 16 3, 4, 20 | atikramya tu parvataṃ nadī sthitā /~avaraparvatayogena 17 3, 4, 20 | sthitā /~avaraparvatayogena nadī viśisyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 4, 1, 113| avr̥ddhābhyo nadī-mānuṣībhyas tannāmikābhyaḥ || 19 4, 1, 113| avr̥ddhābhyaḥ iti śabda-dharmaḥ, nadī-mānuṣībhyaḥ iti arthadharmaḥ, 20 4, 2, 77 | bādhana-artham /~sauvāstavī nadī /~suvāstu /~varṇu /~bhaṇḍu /~ 21 4, 2, 85 | tannāmno deśasya viśeṣaṇaṃ nadī /~udumbarā yasyāṃ santi 22 4, 2, 97 | START JKv_4,2.97:~ nadī ity evam ādibhyo ḍhak pratyayo 23 4, 2, 97 | api darśanaṃ pramāṇam /~nadī /~mahī /~vārāṇasī /~śrāvastī /~ 24 4, 4, 91 | tāryam navyam udakam /~navyā nadī /~śakyārthe kr̥tyaḥ /~vayasā 25 4, 4, 111| 4,4.111:~ pāthaḥ-śabdān nadī-śabdāc ca ḍyaṇ pratyayo 26 5, 4, 110| nadī paurṇamāsy-āgrahāyaṇībhyaḥ || 27 5, 4, 110| START JKv_5,4.110:~ nadī paurṇamāsī āgrahāyaṇī ity 28 5, 4, 159| nāḍī-tantryoḥ svāṅge || PS_5, 29 6, 1, 69 | hrasvāntāt - he devadatta /~he nadi /~he vadhu /~he kuṇḍa /~ 30 6, 1, 157| kāraskaro vr̥kṣaḥ /~rathaspā nadī /~kiṣkuḥ pramāṇam /~kiṣkindhā 31 6, 1, 173| śatr̥pratyayas tadantāt parā nadī ajādir vibhaktir asarvanāmasthānam 32 6, 1, 174| yaṇ halapūrvas tasmāt parā nadī ajādir asarvanāmavidbhaktir 33 6, 2, 109| nadī bandhuni || PS_6,2.109 ||~ _____ 34 6, 2, 109| gārgībandhuḥ /~vātsībandhuḥ /~nadī iti kim ? brahmabandhuḥ /~ 35 6, 2, 146| tadbādhanārthaṃ cedam /~dhanuṣkhātā nadī /~kuddālakhātaṃ nagaram /~ 36 6, 3, 44 | kaś ca śeṣaḥ ? aṅī ca nadī ṅyantaṃ ca yad ekac /~brahamabandhūtarā, 37 8, 2, 12 | nuḍāgamaḥ /~carmaṇvatī nāma nadī /~carmavatī ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 8, 3, 89 | START JKv_8,3.89:~ ni nadī ity etābhyām uttarasya snātisakārasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL