Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gramevasah 1 gramevasi 1 graminah 2 gramo 38 gramopaghnah 1 gramstvam 1 gramya 4 | Frequency [« »] 39 yavata 38 ati 38 bahusu 38 gramo 38 nadi 38 ntodattah 38 pañca | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gramo |
Ps, chap., par.
1 1, 1, 45| ādeśaḥ padavad bhavati -- grāmo vaḥ svaṃ /~jana-pado naḥ 2 1, 2, 52| ramaṇīyo, bahvannaḥ /~godau grāmo ramaṇīyo, bahvannaḥ iti /~ 3 3, 4, 69| cakārāt kartari ca /~gamyate grāmo devadattena /~gacchati grāmaṃ 4 8, 1, 1 | havataḥ /~pacati pacati /~grāmo grāmo ramaṇīyaḥ /~yadā tu 5 8, 1, 1 | pacati pacati /~grāmo grāmo ramaṇīyaḥ /~yadā tu dviḥ 6 8, 1, 4 | prayoktum icchā vīpsā /~grāmo grāmo ramaṇīyaḥ /~janapado 7 8, 1, 4 | prayoktum icchā vīpsā /~grāmo grāmo ramaṇīyaḥ /~janapado janapado 8 8, 1, 18| bahuvacanasya vasnasau (*8,1.21) /~grāmo vaḥ svam, janapado naḥ svam /~ 9 8, 1, 18| svādipadaṃ padasañjñaṃ bhavati /~grāmo vāṃ dīyate /~janapado nau 10 8, 1, 20| sarvam iha sambadhyate /~grāmo vāṃ svam /~janapado nau 11 8, 1, 20| svam /~janapado nau svam /~grāmo vāṃ dīyate /~ [#889]~ janapado 12 8, 1, 20| janapado nau dīyate /~grāmo vāṃ paśyati /~janapado nau 13 8, 1, 21| ity etāv ādeśau bhavataḥ /~grāmo vaḥ svam /~janapado naḥ 14 8, 1, 21| svam /~janapado naḥ svam /~grāmo vo dīyate /~janapado no 15 8, 1, 21| dīyate /~janapado no dīyate /~grāmo vaḥ paśyati /~janapado naḥ 16 8, 1, 22| bhavataḥ /~grāmaste svam /~grāmo me svam /~grāmaste dīyate /~ 17 8, 1, 22| svam /~grāmaste dīyate /~grāmo me dīyate /~dvitīyāntasya 18 8, 1, 23| bhavataḥ /~grāmastvā paśyati /~grāmo mā paśyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 8, 1, 24| pratiṣidhyante /~grāmastava ca svam, grāmo mama ca svam, yuvayoś ca 20 8, 1, 24| grāmas tubhyāṃ ca dīyate, grāmo mahyaṃ ca dīyate, yuvābhyāṃ 21 8, 1, 24| grāmastvāṃ ca paśayati, grāmo māṃ ca pśayati, yuvāṃ ca 22 8, 1, 24| vā - grāmastava vā svam, grāmo mama vā svam, yuvayor vā 23 8, 1, 24| grāmastubhyaṃ vā dīyate, grāmo mahyaṃ vā dīyate, yuvābhyāṃ 24 8, 1, 24| grāmastvāṃ vā paśyati, grāmo māṃ vā paśyati, yuvāṃ vā 25 8, 1, 24| ha - grāmastava ha svam, grāmo mama ha svam, yuvayor ha 26 8, 1, 24| grāmastubhyaṃ ha dīyate, grāmo mahyaṃ ha dīyate, yuvābhyāṃ 27 8, 1, 24| grāmastvāṃ ha paśyati, grāmo māṃ ha paśyati, yuvāṃ ha 28 8, 1, 24| aha - grāmastava aha svam, grāmo mama aha svam, yuvayor aha 29 8, 1, 24| grāmastubhyamaha dīyate, grāmo mahyam aha dīyate, yuvābhyām 30 8, 1, 24| grāmastvām aha paśyati, grāmo mām aha paśyati, yuvām aha 31 8, 1, 24| eva - grāmastava+eva svam, grāmo mama+eva svam, yuvayor eva 32 8, 1, 24| grāmastubhyam eva dīyate, grāmo mahyam eva dīyate, yuvābhyām 33 8, 1, 24| grāṃstvām eva paśyati, grāmo mām eva paśyati, yuvām eva 34 8, 1, 25| grāmastava svaṃ samīkṣyāgataḥ /~grāmo mama svaṃ samīkṣyāgataḥ /~ 35 8, 1, 25| dīyamānaṃ samīkṣyāgataḥ /~grāmo mahyaṃ dīyamānaṃ samīkṣyāgataḥ /~ 36 8, 1, 25| grāmastvāṃ samīkṣyāgataḥ /~grāmo māṃ samīkṣyāgataḥ /~anālocane 37 8, 1, 25| kim ? grāmastvā paśyati /~grāmo mā paśyati /~paśyārthair 38 8, 1, 52| āgamyatāṃ devadattena, grāmo dr̥śyatāṃ yajñadattena /~