Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahuso 5
bahusreyan 1
bahusreyasi 1
bahusu 38
bahusukara 1
bahusuktah 1
bahusutpannah 1
Frequency    [«  »]
39 yady
39 yavata
38 ati
38 bahusu
38 gramo
38 nadi
38 ntodattah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bahusu

   Ps, chap., par.
1 1, 4, 21 | bahuṣu bahuvacanam || PS_1,4.21 ||~ _____ 2 1, 4, 21 | saṅkhyā vācyatvena vidhīyate /~bahuṣu bahuvacanam bhavati /~bahutvam 3 1, 4, 21 | bahuvacanam /~karma-ādiṣu bahuṣu bahuvacanam ity arthaḥ /~ 4 2, 4, 62 | tadrājasya bahuṣu tena+eva astriyām || PS_ 5 2, 4, 62 | tadrāja-sañjñasya pratyayasya bahuṣu vartamānasya astrīliṅgasya 6 2, 4, 62 | tadrājasya iti kim ? aupagavāḥ /~bahuṣu iti kim ? āṅgaḥ /~tena+eva 7 2, 4, 63 | START JKv_2,4.63:~ bahuṣu tena+eva astriyām iti sarvam 8 2, 4, 63 | parasya gotra-pratyayasya bahuṣu vartamānasya astrīliṅgasya 9 2, 4, 63 | eva /~yaskāḥ /~labhyāḥ /~bahuṣu ity eva, yāskāḥ /~tena+eva 10 2, 4, 64 | START JKv_2,4.64:~ bahuṣu tena+eva astriyām, gotre 11 2, 4, 64 | jś ca gotrapratyayasya bahuṣu vartamānasya astrīliṅgasya 12 2, 4, 65 | parasya gotrapratyayasya bahuṣu lug bhavati /~atri-śabdāt 13 2, 4, 65 | gotamāḥ /~aṅgirasaḥ /~bahuṣu ity eva, ātreyaḥ /~bhargavaḥ /~ 14 2, 4, 66 | bharatagotre ca vartate, tasya bahuṣu lug bhavati /~pannāgārāḥ /~ 15 2, 4, 67 | ādiṣu paṭhyante /~tebhyaś ca bahuṣu lug bhavaty eva, haritaḥ, 16 2, 4, 68 | dvandve gotrapratyayasya bahuṣu lug bhavati /~taikāyanayaś 17 2, 4, 69 | parasya gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ 18 2, 4, 70 | gotrapratyayayoḥ aṇo yañaś ca bahuṣu lug bhavati, pariśiṣṭasya 19 4, 1, 85 | aśvatthāmaḥ /~lomno 'patyeṣu bahuṣu /~uḍulomāḥ /~śaralomāḥ /~ 20 4, 1, 85 | uḍulomāḥ /~śaralomāḥ /~bahuṣu iti kim ? auḍulomiḥ /~śāralomiḥ /~ 21 4, 1, 89 | tam gārgīyam /~gotrasya bahuṣu lopino bahuvacanāntasya 22 4, 1, 89 | dvivacana-antasya pravr̥ttau bahuṣu lopo yūni, baidasya baidayor 23 4, 1, 151| tadrājasañjñakaḥ /~tasya bahuṣu lukā bhavitavyam, ayaṃ tu 24 4, 1, 151| lug-ādikam atidiśyate /~bahusu vāmarathāḥ /~strī vāmarathī /~ 25 4, 1, 161| eva /~tathā ca mānuṣāḥ iti bahuṣu na lug bhavati /~apatya- 26 4, 1, 174| tadrājapradeśāḥ - tadrājasya bahuṣu tena+eva astriyām (*2,4. 27 5, 3, 119| tadrājapradeśāḥ - tadrājasya bahusu ity evam ādayaḥ //~iti śrījayādityaviracitāyāṃ 28 5, 4, 22 | samūhavac ca bahuṣu || PS_5,4.22 ||~ _____START 29 5, 4, 22 | tatprakr̥tavacane ity eva /~bahusu prakr̥teṣu ucyamānesu samūhavat 30 6, 1, 36 | viṣayavibhāgam icchati, someṣu bahuṣu śrābhāva eva, anyatra śribhāvaḥ 31 6, 2, 28 | pratyayaḥ, tasya tadrājasya bahuṣu tena+eva striyām (*2,4.62) 32 6, 2, 37 | prācyabharateṣu (*2,4.66) iti bahuṣu luk /~varcalāyāḥ apatyaṃ 33 6, 2, 37 | bidādibhyo 'ñ (*4,1.104), tasya bahuṣu luk /~śākalaśaṇakāḥ iti 34 6, 2, 37 | prācyabharateṣu (*2,4.66) iti bahuṣu luk /~śunakadhātreyāḥ /~ 35 6, 2, 37 | surāṣṭrasya ca apatyeṣu bahuṣu tannivāse janapade dvandvo ' 36 6, 2, 37 | gargavatsāḥ /~atra api apatyeṣu bahuṣu iñaḥ bahvaca iñaḥ prācyabharateṣu (* 37 6, 2, 175| uttarapadabhūmni iti kim ? bahuṣu manaḥ asya bahumanāḥ ayam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 6, 4, 174| na bhavati, yaskādiṣu ca bahuṣu lugarthaḥ pāṭho na kartavyo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL