Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
athema 1
atho 25
athuc 1
ati 38
atibhavati 3
atibhyah 2
aticara 1
Frequency    [«  »]
39 vibhaktau
39 yady
39 yavata
38 ati
38 bahusu
38 gramo
38 nadi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ati

   Ps, chap., par.
1 1, 3, 80 | parasmaipadaṃ vidhīyate /~abhi prati ati ity evaṃ pūrvāt kṣipaḥ parasmaipadaṃ 2 1, 4, 58 | āṅ /~ni /~adhi /~api /~ati /~su /~ut abhi /~prati /~ 3 1, 4, 95 | START JKv_1,4.95:~ ati-śabdaḥ atikramaṇe, ca-kārāt 4 1, 4, 95 | kriyāpravr̥ttiḥ atikramaṇam /~ati siktam eva bhavatā /~ati 5 1, 4, 95 | ati siktam eva bhavatā /~ati stutam eva bhavatā /~pūjāyam - 6 1, 4, 95 | eva bhavatā /~pūjāyam - ati siktaṃ bhavatā /~ati stutam 7 1, 4, 95 | pūjāyam - ati siktaṃ bhavatā /~ati stutam eva bhavatā /~śobhanaṃ 8 5, 1, 22 | saṅkhyāyā ati-śad-antāyāḥ kan || PS_5, 9 6, 1, 109| eṅaḥ padāntād ati || PS_6,1.109 ||~ _____START 10 6, 1, 109| eṅ yaḥ padāntaḥ tasmād ati parataḥ pūrvaparayoḥ sthāne 11 6, 1, 109| kim ? cayanam /~lavanam /~ati iti im /~vāyo iti /~bhāno 12 6, 1, 110| 110:~ eṅaḥ iti vartate, ati iti ca /~eṅaḥ uttarayoḥ 13 6, 1, 110| eṅaḥ uttarayoḥ ṅasiṅasoḥ ati parataḥ pūrvaparayoḥ sthāne 14 6, 1, 111| r̥kārāntād uttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvaparayoḥ ukāra 15 6, 1, 113| START JKv_6,1.113:~ ati, ut iti vartate /~akārād 16 6, 1, 113| svaratra /~prātaratra /~ati ity eva, vr̥kṣa iha /~tasya 17 6, 1, 115| ślokapadasya /~avakārayakārapare ati parataḥ eṅ prakr̥tyā bhavati /~ 18 6, 1, 116| eteṣu vakāra-yakārapare 'py ati parataḥ antaḥpādam eṅ prakr̥tyā 19 6, 1, 117| uraḥśabdaḥ eṅantaḥ yajuṣi viṣaye ati rakr̥tyā bhavati /~uro antarikṣam /~ 20 6, 1, 118| pūrvau yajuṣi paṭhitau te ati parataḥ prakr̥tyā bhavanti /~ 21 6, 1, 119| pūrvaḥ sa yajusi viṣaye ati prakr̥tyā bhavati /~aindraḥ 22 6, 1, 120| yajuṣi ity eva /~anudātte ca ati kavargadhakārapare parato 23 6, 1, 122| sarvatra chandasi bhāṣāyāṃ ca ati parato goḥ eṅ prakr̥tyā 24 6, 1, 123| START JKv_6,1.123:~ ati iti nivr̥ttam /~aci ity 25 6, 1, 131| 6,1.131:~ eṅaḥ padāntād ati (*6,1.109) ity ataḥ padagrahaṇam 26 6, 1, 218| na māṅyoge (*6,4.74) ity aṭi pratiṣiddhe hi ca (*8,1. 27 6, 3, 52 | pādasya pada-ājy-āti-ga-upahatesu || PS_6,3.52 ||~ _____ 28 6, 3, 52 | ity ayam ādeśo bhavati āji āti ga upahata ity eteṣu uttarapadeṣu /~ 29 7, 2, 105| kva ati || PS_7,2.105 ||~ _____ 30 7, 2, 105| START JKv_7,2.105:~ ati tiy etasyāṃ vibhaktau parataḥ 31 7, 4, 95 | taparakaraṇasāmarthyāt ati kr̥te dīrgho laghoḥ (*7, 32 8, 1, 67 | paramādhyāpakaḥ /~su - svadhyāpakaḥ /~ati - atyadhyāpakaḥ /~malopaśca /~ 33 8, 3, 3 | START JKv_8,3.3:~ aṭi parato roḥ pūrvasya ākārasya 34 8, 3, 3 | ye vanaspatīṃranu /~aṭi iti kim ? bhavāṃś carati /~ 35 8, 3, 9 | dīrghād aṭi samānapāde || PS_8,3.9 ||~ _____ 36 8, 3, 9 | padāntasya nakārasya ruḥ bhavati aṭi parataḥ, tau cen nimittanimittinau 37 8, 3, 9 | dīrghāt iti kim ? ahannnahim /~aṭi iti kim ? ibhyān kṣatriyān /~ 38 8, 4, 63 | jhaya uttarasya śakārasya aṭi parataḥ chakarādeśo bhavati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL