Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yasmakam 1
yasmat 19
yasmayam 1
yasmin 37
yasminn 10
yasminniti 1
yasminnudakam 1
Frequency    [«  »]
37 tadantat
37 vartamanad
37 vrrddhih
37 yasmin
36 121
36 124
36 129
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yasmin

   Ps, chap., par.
1 1, 1, 45 | 95), dākṣiḥ /~plākṣiḥ /~yasmin vidhis tad-ādāv algrahaṇe /~ 2 1, 1, 45 | algrahaṇe /~al-grahaṇeṣu yasmin vidhistad ādau iti vaktavyam /~ 3 1, 4, 47 | bhiniveśaḥ, sañjñā yasmin yasmin sañjñiny abhiniviśate 4 1, 4, 47 | bhiniveśaḥ, sañjñā yasmin yasmin sañjñiny abhiniviśate iti ? 5 2, 1, 17 | kālaviśeṣaḥ /~tiṣṭhanti gāvo yasmin kāle dohanāya sa tiṣṭhadgu 6 2, 3, 42 | yogaḥ /~vibhāgaḥ vibhaktam /~yasmin nirdhāraṇa-āśraye vibhaktam 7 2, 3, 66 | bahuvrīhiḥ /~ubhayoḥ prāptir yasmin kr̥ti, so 'yam ubhayaprāptiḥ /~ 8 3, 1, 87 | kartā karmavad bhavati /~yasmin karmaṇi kartr̥bhūte 'pi 9 3, 3, 31 | chandogānām /~sametya stuvanti yasmin deśe chandogāḥ sa deśaḥ 10 3, 3, 80 | ced bhavati /~udghanaḥ /~yasmin kāṣṭhe sthāpayitvā anyāni 11 3, 4, 54 | utkṣipya śiraḥ kathayati /~yasmin aṅge chinne 'pi prāṇī na 12 4, 2, 28 | bhavati asya devatā iti yasmin viṣaye /~aṇo 'pavādaḥ /~ 13 4, 3, 48 | sāhacaryāt kāle vartante /~yasmin kāle mayūśaḥ kalāpino bhavanti 14 4, 3, 48 | kalāpino bhavanti sa kalāpī /~yasmin aśvatthāḥ phalanti so 'śvatthaḥ /~ 15 4, 3, 48 | phalanti so 'śvatthaḥ /~yasmin yavabusaṃ sampadyate sa 16 4, 3, 90 | pi abhijanaḥ iti ucyate, yasmin pūrvabāndha-vairuṣitam /~ 17 4, 4, 87 | śakyārthe kr̥tyaḥ /~śakyate yasmin padaṃ mūlyāḥ, suṣṭhu draṣṭuṃ 18 4, 4, 125| vyapadiśyate /~varcaḥ-śabdo yasmin mantre 'sti sa varcasvān /~ 19 4, 4, 126| JKv_4,4.126:~ aśvi-śabdo yasmin mantre 'sti so 'śvimān /~ 20 4, 4, 127| pūrvasya yato 'pavādaḥ /~yasmin mantre vayaḥ-śabdo mūrdhan- 21 5, 1, 28 | adhyardha-śabdaḥ pūrvo yasmin tasmād adhyardhapūrvāt prātipadikad 22 5, 2, 9 | pradakṣiṇaprasavyagāmināṃ śārāṇāṃ yasmin paraśāraiḥ padānāmasamāveśaḥ 23 5, 4, 113| antodāttatā vidhīyate /~tatra yasmin pakṣe na asty udāttatvaṃ 24 6, 1, 37 | chandasi viṣaye /~tisra r̥caḥ yasmin tat tr̥caṃ sūktam /~tr̥caṃ 25 6, 1, 45 | tarhi, śa eva it śit /~tatra yasmin vidhistadādāvalgrahaṇe iti 26 6, 1, 145| goṣpado deśaḥ /~gāvaḥ padyante yasmin deśe sa gobhiḥ sevito deśo 27 6, 1, 158| vyāvasthā satiśiṣṭena ca /~yo hi yasmin sati śiṣyate sa tasya bādhako 28 6, 2, 84 | māhakigrāmaḥ /~dākṣyādayo nivasanti yasmin grāme sa teṣām iti vyapadiśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 6, 3, 34 | anūṅ, bhāṣitapuṃskādanūṅ yasmin strīśabde sa bhāṣitapuṃskādanūṅ 30 6, 3, 39 | vartate /~vr̥ddher nimittaṃ yasmin sa vr̥ddhinimittaḥ taddhitaḥ, 31 6, 3, 111| ḍhakārarephayoḥ lopaḥ yasmin sa ḍhralopaḥ, tatra pūrvasya 32 7, 1, 15 | sarvasmin /~viśvasmin /~yasmin /~tasmin /~anyasmin /~ataḥ 33 7, 1, 39 | sanvanti tatsāmidhenīranvāha /~yasmin sunvanti tasmin sāmidhenīḥ 34 7, 3, 44 | syād eva /~avidyamānaḥ sup yasmin so 'yam asup iti ? evam 35 7, 3, 77 | tadādividhirna bhavati /~yasmin vidhis tadādāvalgrahaṇe 36 7, 3, 91 | jñāpyate bhavaty eṣā paribhāṣā yasmin vidhis tadādāvalgrahaṇe 37 8, 3, 7 | anyaḥ anusvāro bhavati /~yasmin pakṣe 'nunāsiko na asti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL