Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vrrddhi 19 vrrddhidirghabhyam 1 vrrddhigunau 1 vrrddhih 37 vrrddhim 6 vrrddhimadvidhau 1 vrrddhinimittah 1 | Frequency [« »] 37 svara 37 tadantat 37 vartamanad 37 vrrddhih 37 yasmin 36 121 36 124 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vrrddhih |
Ps, chap., par.
1 1, 1, 1 | vr̥ddhi-pradeśāḥ -- sici vr̥ddhiḥ parasmaipadeṣu (*7,2.1) 2 1, 1, 3 | viditavyaḥ /~nayati /~bhavati /~vr̥ddhiḥ khalv api -- akārṣīt /~ [# 3 1, 2, 65 | vairūpayam bhavati tato vr̥ddhiḥ śiṣyate, yuvā nivartate /~ 4 1, 4, 99 | parasmaipada-pradeśāḥ - sici vr̥ddhiḥ prasmaipadeṣu (*7,2.1) ity 5 2, 3, 56 | vr̥ṣalasya krāthayati /~nipātanād vr̥ddhiḥ /~ayaṃ hi ghaṭādau paṭhyate, 6 2, 4, 42 | avadhīt iti halanta-lakṣanā vr̥ddhiḥ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 2, 107| grāmanagarāṇām iti uttarapada-vr̥ddhiḥ /~pada-grahaṇaṃ svarūpavidhinirāsārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 4, 31 | garhyam ity eva /~kusīdaṃ vr̥ddhiḥ, tadarthaṃ dravyaṃ kusidam /~ 9 5, 1, 30 | parimāṇāntasya ity uttarapada-vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 1, 41 | anuśatikādi pāṭhādubhayapada-vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 1, 44 | anuśatikāditvāt ubhayapada-vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12 5, 1, 47 | mūladhanātiriktaṃ deyaṃ tad vr̥ddhiḥ /~grāmādiṣu svāmigrāhyo 13 5, 1, 87 | saṃvatsarasaṅkhyasya ca ity uttarapada-vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 1, 88 | 7,3.16) ity uttarapada-vr̥ddhiḥ /~bhāvini tu traivarṣikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 1, 46 | aco ñṇiti (*7,2.115) iti vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 1, 58 | asrākṣīt /~adrākṣīt /~sici vr̥ddhiḥ ami kr̥te bhavati, pūrvaṃ 17 6, 1, 85 | vr̥ddhir eci (*6,1.88) iti vr̥ddhiḥ, eṅaḥ padāntādati (*6,1. 18 6, 1, 97 | ity atra vr̥ddhir eci iti vr̥ddhiḥ prāpnoti /~ataḥ iti kim ? 19 6, 2, 105| ity adhikr̥tya yā vihitā vr̥ddhiḥ, tadvaty uttarapade sarvaśabdo 20 6, 4, 46 | ajantatvāc ciṇvadbhāve sati vr̥ddhiḥ syāt, tataś ca yuk prasajyeta /~ 21 6, 4, 132| edhaty-ūṭhsu (*6,1.89) iti vr̥ddhiḥ /~atha kimarthamūṭḥ kriyate, 22 7, 2, 1 | sici vr̥ddhiḥ parasmaipadeṣu || PS_7,2. 23 7, 2, 2 | tadantasya aṅgasya ata eva sthāne vr̥ddhiḥ bhavati /~kṣara - akṣārīt /~ 24 7, 2, 3 | asiddhatvāt pūrvaṃ halantalakṣaṇā vr̥ddhiḥ kriyate, paścād ḍhalopanimittamotvam /~ 25 7, 2, 3 | kr̥tatvāt /~yatra tvakr̥tā vr̥ddhiḥ, okārasya eva tatra bhavati, 26 7, 2, 5 | jāgr̥ṇiśvīnāṃ tu sici vr̥ddhiḥ prāptā, sā ca neṭi (*7,2. 27 7, 2, 5 | lrāntasya (*7,2.2) iti ya vr̥ddhiḥ prāpnoti sā pratiṣidhyate /~ 28 7, 2, 73 | yamādīnāṃ halantalakṣaṇā vr̥ddhiḥ prāptā sā neṭi pratiṣidhyate /~ 29 7, 2, 85 | raitvam /~raitā /~mr̥jer vr̥ddhiḥ (*7,2.114) ity ataḥ prāg 30 7, 2, 114| mr̥jer vr̥ddhiḥ || PS_7,2.114 ||~ _____ 31 7, 3, 11 | iti uttarapadādhikāre yā vr̥ddhiḥ ity evaṃ vijñāyate //~avayavād 32 7, 3, 27 | syāt /~yatra hi taddhite vr̥ddhiḥ pratiṣidhyate, sa vr̥ddhinimittaṃ 33 7, 3, 29 | pravāhaṇeyakam /~bāhyataddhitanimittā vr̥ddhiḥ ḍhāśrayeṇa vikalpena bādhitum 34 7, 3, 34 | upadhāyāḥ (*7,2.116) iti vr̥ddhiḥ /~aśami /~atami /~adami /~ 35 7, 3, 53 | eva /~pacādyac /~nipātanād vr̥ddhiḥ /~tatpuruṣe ir̥ti bahulam (* 36 7, 3, 85 | ata upadhāyāḥ (*7,2.116) vr̥ddhiḥ prāpnoti sā na bhavati /~ 37 7, 4, 65 | nipātyate /~tato mr̥jer vr̥ddhiḥ (*7,2.114) na bhavati, alaghūpadhatvāt /~