Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vartamana 9
vartamanabhhyam 1
vartamanabhyam 6
vartamanad 37
vartamanada 1
vartamanadayah 1
vartamanah 9
Frequency    [«  »]
37 sese
37 svara
37 tadantat
37 vartamanad
37 vrrddhih
37 yasmin
36 121
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vartamanad

   Ps, chap., par.
1 1, 3, 20 | dadāter anāsya-viharaṇe vartamānād ātmanepadaṃ bhavati /~vidhyāmādatte /~ 2 1, 3, 24 | tiṣṭhater anūrdhva-karmaṇi vartamānād ātmanepadaṃ bhavati /~karmaśabdaḥ 3 1, 3, 25 | tiṣthater mantrakaraṇe 'rthe vartamānād ātmanepadaṃ bhavati /~aindryā 4 1, 3, 39 | kramater vr̥tty-ādiśv artheṣu vartamānād ātmanepadaṃ bhavati /~kim- 5 1, 3, 40 | pūrvāt kramater udgamane vartamānād ātmanepadaṃ bhavati /~ākramate 6 1, 3, 41 | kramateḥ pada-viharaṇe 'rthe vartamānād ātmanepadaṃ bhavati /~viharaṇaṃ 7 1, 3, 44 | prāpte jānater apahnavi vartamanād ātmanepadaṃ bhavati /~apahnavo ' 8 1, 3, 46 | pūrvāj jānāter anādhyāne vartamānād ātmanepadaṃ bhavati /~ādhyānam 9 1, 3, 48 | samuccāraṇaṃ sahoccāraṇam /~tatra vartamānād vadater ātmanepadaṃ bhavati /~ 10 1, 3, 50 | vyaktavācāṃ samuccārane vartamānād vadater ātmanepadaṃ bhavati 11 1, 3, 52 | saṃpūrvāt girateḥ pratijñāne vartamānād ātmanepadaṃ bhavati /~pratijñānam 12 1, 3, 56 | upapūrvāt yamaḥ svakaraṇe vartamānād ātmanepadaṃ bhavati /~pāṇi- 13 1, 3, 66 | tasmād anavane 'pālane vartamānād ātmanepadaṃ bhavati /~bhuṅkte, 14 1, 3, 70 | saṃmānane śālīnīkaraṇe ca vartamānād ātmanepadaṃ bhavati /~ca- 15 3, 2, 53 | 2.53:~ amanuṣyakartr̥ke vartamānād hanteḥ dhātoḥ karmaṇi upapade 16 3, 2, 110| bhūte ity eva /~būte 'rthe vartamānād dhātoḥ luṅ pratyayo bhavati /~ 17 3, 2, 111| avidyamānādyatane bhūte 'rthe vartamānād dhātor laṅ pratyayo bhavati /~ 18 3, 2, 115| ghūtānadyatana-parokṣe 'rthe vartamanād dhātḥ liṭ pratyayo bhavati /~ 19 3, 2, 117| bhūtānadyatana-parokṣe 'rthe vartamānād dhātoḥ laṅ-liṭau pratyayau 20 3, 2, 119| ca bhūtānadyatane 'rthe vartamānād dhātoḥ sme upapade laṭ pratyayao 21 3, 2, 123| tasmin vartamāne 'rthe vartamanād dhātoḥ laṭ pratyayo bhavati /~ 22 3, 3, 8 | arthalakṣaṇo dhātv-arthaḥ /~tatra vartamānād dhātoḥ bhaviṣyati kāle vibhāṣā 23 3, 3, 15 | bhaviṣyadanadyatane 'rthe vartamānād dhatoḥ luṭ pratyayo bhavati /~ 24 3, 3, 131| samīpe bhūte bhaviṣyati ca vartamānād dhātoḥ vartamānavat pratyayā 25 3, 3, 154| sambhāvanopādhike 'rthe vartamānād dhātoḥ liṅ pratyayo bhavati /~ 26 3, 3, 156| hetubhūte hetumati cārthe vartamānād dhātoḥ liṅ pratyayo bhavati /~ 27 3, 3, 164| ūrdhva-mauhūrtike 'rthe vartamānād dhātoḥ liṅ pratyayo bhavati, 28 3, 3, 165| ūrdhva-mauhūrtike 'rthe vartamānād dhātoḥ loṭ pratyayo bhavati /~ 29 3, 3, 173| etat /~aśīrviśiṣṭe 'rthe vartamānād dhātoḥ liṅ-loṭau pratyayau 30 3, 4, 19 | māṅo dhātoḥ vyatīhāre vartamānād udīcām ācāryāṇāṃ matena 31 3, 4, 21 | tatra pūrvakāle dhātv-arthe vartamānād dhātoḥ ktvā pratyayo bhavati /~ 32 3, 4, 22 | ābhīkṣṇya-viśiṣṭe 'rthe vartamānād dhātoḥ ṇamul pratyayo bhavati, 33 5, 2, 120| āhatapraśaṃsāviśiṣṭārthe vartamānād rūpaśabdāt yap pratyayo 34 5, 3, 18 | idamaḥ saptamyantāt kāle vartamānād dānīṃ pratyayo bhavati /~ 35 5, 3, 19 | tadaḥ saptamyantāt kāle vartamānād pratyayo bhavati, cakārād 36 5, 4, 35 | rtho yasyāstasyāṃ vāci vartamānād vācśabdāt svārthe ṭhakpratyayo 37 7, 1, 57 | go ity etasmāt r̥kpādānte vartamānād uttarasya āmaḥ nuḍāgamo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL