Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tadantargatas 1 tadantas 3 tadantasya 22 tadantat 37 tadantatve 1 tadantavidhi 1 tadantavidhih 9 | Frequency [« »] 37 samarthavibhaktih 37 sese 37 svara 37 tadantat 37 vartamanad 37 vrrddhih 37 yasmin | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tadantat |
Ps, chap., par.
1 4, 1, 1 | jñāpakamasyāstādr̥śam eva /~kiṃ ca tadantāt taddhita-vidhāna-arthaṃ 2 4, 1, 6 | yathākathaṃcit tadugic-chābda-rūpaṃ, tadantāt striyāṃ ṅīp pratyayo bhavati /~ 3 4, 1, 101| grahaṇena yañiñau viśeṣyete /~tadantāt tu yūny eva ayaṃ pratyayaḥ, 4 4, 2, 72 | asau bahvajaṅgao matup, tadantāt prātipadikāt añ pratyayo 5 4, 2, 112| eva /~gotre ya iñ vihitaḥ tadantāt prātipdikāt aṇ pratyayo 6 4, 3, 155| yo vikārāvayavapratyayas tadantāt prātipadikāt añ pratyayo 7 5, 1, 50 | vaṃśādibhyaḥ paro yo bhāra-śabdaḥ tadantāt prātipadikāt iti /~vaṃśabhāraṃ 8 5, 3, 48 | pūraṇa-pratyayo yastīyaḥ, tadantāt prātipadikād bhāge vartamānāt 9 5, 4, 11 | ghaḥ sa kimettiṅavyayaghaḥ, tadantāt prātipadikāt adravyaprakarṣe 10 5, 4, 14 | 3.43) /~iti ṇac vihitaḥ, tadantāt svārthe añ pratyayo bhavati 11 5, 4, 15 | inuṇ (*3,3.44) vihitaḥ, tadantāt svārthe aṇ pratyayo bhavati /~ 12 5, 4, 44 | karmapravacanīyena yoge yā pañcamī vihitā tadantāt tasiḥ pratyayo bhavati /~ 13 5, 4, 71 | vakṣyamāṇā ye rājādayas tadantāt tatpuruṣāt samāsānto na 14 5, 4, 72 | nañaḥ paro yaḥ pathinśabdaḥ, tadantāt tatpuruṣāt samāsānto vibhāṣā 15 5, 4, 76 | darśanād anyatra yo 'kṣiśabdaḥ tadantāt ac pratyayo bhavati /~labaṇākṣaṃ /~ 16 5, 4, 78 | brahmahastibhyāṃ paro yo varcaḥśabdas tadantāt samāsād ac pratyayo bhavati /~ 17 5, 4, 79 | etebhyo yaḥ paraḥ tamasśabdaḥ tadantāt samāsāt ac pratyayo bhavati /~ 18 5, 4, 80 | yau vasīyas-śreyas-śabdau tadantāt samāsāt ac pratyayo bhavati /~ 19 5, 4, 81 | etebhyaḥ paro yo rahasśabdaḥ tadantāt samāsād ac pratyayaḥ bhavati /~ 20 5, 4, 82 | prateḥ paro ya urasśabdaḥ tadantāt samāsāt ac pratyayo bhavati, 21 5, 4, 85 | upasargāt paro yo 'dhvanśabdaḥ tadantāt samāsāt ac pratyayo bhavati /~ 22 5, 4, 95 | grāmakauṭābhyāṃ paro yaḥ takṣanśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo 23 5, 4, 96 | atiśabdāt paraḥ yaḥ śvanśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo 24 5, 4, 97 | śvanśabdo 'prāṇiṣu vartate tadantāt tatpuruṣāt ṭac pratyayo 25 5, 4, 98 | sakthiśabdaḥ, cakārād upamānaṃ ca, tadantāt tatpuruṣāṭ ṭac pratyayo 26 5, 4, 100| ardhaśabdāt paro yo nauśabdaḥ tadantāt tatpuruṣāṭ ṭac pratyayo 27 5, 4, 101| ca paro yaḥ khārīśabdaḥ tadantāt tatpuruṣāṭ ṭac pratyayo 28 5, 4, 102| dvitribhyāṃ paro yo 'ñjaliśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo 29 5, 4, 105| kumahadbhyāṃ paro yo brahmā tadantāt tatpuruṣāṭ ṭac pratyayo 30 5, 4, 113| sakthiśabdaḥ akṣiśabdaś ca tadantāt bahuvrīheḥ ṣac pratyayo 31 5, 4, 119| upasargāt paro yo nāsikāśabdaḥ tadantāt bahuvrīheḥ ac pratyayo bhavati, 32 6, 1, 3 | indram icchati iti kyac /~tadantāt indrīyitum icchati iti san /~ 33 6, 1, 13 | karīṣagandheḥ apatyam ity aṇ, tadantāt striyām aṇ-iñor annarṣayor 34 6, 1, 173| anum yaḥ śatr̥pratyayas tadantāt parā nadī ajādir vibhaktir 35 6, 4, 106| ukāro yo 'saṃyogapūrvaḥ tadantāt pratyayād uttarasya herluk 36 7, 3, 6 | 3,3.43) iti ṇacprayayaḥ, tadantāt ṇacaḥ striyām añ (*5,4.14) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 8, 3, 32 | 32:~ hrasvāt paraḥ yo ṅam tadantāt padāt uttarasya acaḥ ṅamuḍāgamo