Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svapyate 1 svapyoh 1 svar 2 svara 37 svaradhyantopasrrstad 1 svaradi 2 svaradidustam 1 | Frequency [« »] 37 sabdau 37 samarthavibhaktih 37 sese 37 svara 37 tadantat 37 vartamanad 37 vrrddhih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svara |
Ps, chap., par.
1 1, 1, 27 | anyatarasamai /~tva-śabdo 'nya-vācī svara-bhedād dviḥ paṭhitaḥ /~ekaḥ 2 1, 1, 41 | kiṃ prayojanam ? luṅ-mukha-svara-upacārāḥ /~luk - upāgni, 3 1, 1, 41 | pratiṣiddhe pūrvapada-prakr̥ti-svara eva bhavati /~[#19]~ upacāraḥ - 4 1, 1, 41 | bhavati /~sarvam idaṃ kāṇḍaṃ svara-adāv api paṭhyate /~punar 5 1, 1, 45 | dvirvacana-vare-ya-lopa-svara-savarṇa. anusvāra-dīrgha- 6 1, 1, 45 | asmād vacanān na bhavati /~svara-vidhiḥ -- svara-vidhiṃ prati 7 1, 1, 45 | bhavati /~svara-vidhiḥ -- svara-vidhiṃ prati aj-ādeśo na 8 1, 1, 45 | asmād vacanād bhavati /~svara-dīrghaya-lopeśu lopa-aj- 9 1, 1, 45 | vāyvoḥ iti sthānivattvāt svara-dīrghaya-lopā na bhavanti //~ [# 10 1, 1, 45 | yasya-īti ca (*6,4.148) /~svara-anunāsikya-kāla-bhinnasya 11 1, 2, 31 | vartate /~udātta-nudātta-svara-samāhāro yo 'c sa svarita- 12 1, 2, 32 | 1,2.32:~ udātta-anudātta-svara-samāhāraḥ svaritaḥ ity uktam /~ 13 1, 2, 32 | plutānāṃ svaritānām eṣa svara-vibhāgaḥ /~śikyam ity atra 14 1, 2, 35 | vauṣaṭ ity asya-iva-idaṃ svara-vidhānam /~yady evaṃ vauṣaḍ- 15 1, 3, 11 | lakṣaṇe tr̥tīyā /~svarito nāma svara-viśeṣo varṇa-dharmaḥ /~tena 16 1, 4, 57 | vai /~upasarga-vibhakti-svara-pratirūpakāś ca nipātāḥ /~ 17 1, 4, 57 | puroḍaśaḥ nipāta-pradeśāḥ -- svara-ādi-nipatam avyayam (*1, 18 2, 1, 2 | parasya aṅgavad bhavati, svare svara-lakṣaṇe kartavye /~tādātmyātideśo ' 19 2, 4, 31 | udyāna /~udyoga /~sneha /~svara /~saṅgama /~niṣka /~kṣema /~ 20 3, 1, 43 | uccāraṇa-arthaḥ, cakāraḥ svara-arthaḥ /~asya sijādīn ādeśān 21 3, 1, 44 | uccāraṇa-arthaḥ, cakāraḥ svara-arthaḥ /~akārṣīt /~ahārṣīt /~ 22 3, 1, 69 | śapo 'pavādaḥ /~nakāraḥ svara-arthaḥ /~śakāraḥ sārvadhātuka- 23 3, 2, 135| tacchīlādiṣu kartr̥ṣu /~nakāraḥ svara-arthaḥ /~tacchīle tāvat - 24 3, 3, 57 | ghaño 'pavādaḥ /~pitkaraṇaṃ svara-artham /~karaḥ garaḥ /~śaraḥ /~ 25 3, 3, 58 | gamaḥ /~niści-grahanaṃ svara-arthaṃ /~viśiraṇyor upasaṅkhyānam /~ 26 3, 3, 91 | pratyayo bhavati /~nakaraḥ svara-arthaḥ /~svapnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27 3, 3, 111| prakr̥te pratyayāntarakaranaṃ svara-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 3, 3, 126| kim ? īṣatkāryaḥ /~lakāraḥ svara-arthaḥ /~khit-karaṇam uttarakra 29 3, 4, 12 | pratiṣedha-arthaḥ /~lakāraḥ svara-arthaḥ /~agniṃ vai devā 30 3, 4, 78 | tip-sip-mipāṃ pakāraḥ svara-arthaḥ /~iṭaṣṭakāraḥ iṭo ' 31 5, 1, 25 | uccāraṇa-arthaḥ /~nakāraḥ svara-arthaḥ /~kaṃsikaḥ /~kaṃsikī /~ 32 6, 1, 191| pratyayalakṣaṇe 'py ayaṃ svara iṣyate sarvastomaḥ iti /~ 33 6, 1, 195| draṣṭavyam /~tatra apy ayaṃ svara iṣyate /~jāyate svayam eva /~ 34 6, 1, 196| bhavati /~tena+ete catvāraḥ svarā paryāyeṇa bhavanti /~seṭi 35 7, 2, 18 | avispaṣṭa-svara-anāyāsa-bhr̥śeṣu || PS_7, 36 7, 3, 4 | yam ārambhaḥ /~dvāra /~svara /~vyalkaśa /~svasti /~svar /~ 37 8, 2, 2 | nalopaḥ sup-svara-sañjñā-tug-vidhiṣu kr̥ti ||