Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sesavacanam 1 sesavijñanat 1 sesavivaksaya 1 sese 37 seselopah 1 seselope 2 sesena 1 | Frequency [« »] 37 ramaniyam 37 sabdau 37 samarthavibhaktih 37 sese 37 svara 37 tadantat 37 vartamanad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sese |
Ps, chap., par.
1 1, 2, 73 | striyā (*1,2.67) iti puṃsaḥ śeṣe prāpte strī-śeṣo vidhīyate /~ 2 1, 4, 101| madhyama-uttama-pradeśāḥ - śeṣe prathamaḥ (*1,4.108) ity 3 1, 4, 108| śeṣe prathamaḥ || PS_1,4.108 ||~ _____ 4 1, 4, 108| samanādhikaraṇe upapade na staḥ, tatra śeṣe prathamapuruṣo bhavati /~ 5 2, 2, 32 | anekaprāptāv ekasya niyamaḥ, śeṣe tv aniyamaḥ /~paṭumr̥duśuklāḥ /~ 6 2, 3, 50 | ṣaṣṭhī śeṣe || PS_2,3.50 ||~ _____START 7 2, 3, 52 | START JKv_2,3.52:~ śeṣe iti vartate /~adhi-ig-arthāḥ 8 2, 3, 52 | mātur guṇaiḥ smarati /~śeṣe kim ? mātaraṃ smarati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 3, 53 | edhodakasyopaskurute prajñayā /~śeṣe ity eva, edhodakamupaskurute //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 2, 3, 54 | cauraṃ santāpayati tāpaḥ /~śeṣe ity eva, cauraṃ rujati rogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 2, 3, 56 | iti kim ? dhānāḥ pinaṣṭi /~śeṣe ity eva, cauram ujjāsayati /~ 12 2, 3, 57 | paṇāyate /~stauti ityarthaḥ /~śeṣe ity eva, śataṃ paṇate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 2, 3, 64 | kim ? dvir ahno bhuṅkte /~śeṣe ity eva, dvir ahany adhīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 2, 3, 65 | kaṭam /~bhuktapūrvyodanam /~śeṣe iti nivr̥ttam, punaḥ karma- 15 2, 3, 66 | cikirṣā devadattasya kaṭasya /~śeṣe vibhāṣā /~akākārayoḥ strīpratyayayorgrahanāt 16 2, 3, 72 | upamā-śabdau varjayitvā /~śeṣe viṣaye tr̥tīyā-vidhānāt 17 2, 3, 73 | vikalpa-anukarṣaṇa-arthaḥ /~śeṣe caturthī-vidhānāt tayā mukte 18 3, 3, 13 | lr̥ṭ śeṣe ca || PS_3,3.13 ||~ _____ 19 3, 3, 13 | kriyārtha-upapadād anyaḥ /~śeṣe śuddhe bhaviṣyati kāle, 20 3, 3, 13 | hariṣyāmi iti vrajati /~śeṣe khalv api kariṣyati /~hariṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 3, 3, 151| śeṣe lr̥ḍ-ayadau || PS_3,3.151 ||~ _____ 22 3, 3, 151| anyatra citrīkaraṇaṃ śeṣaḥ /~śeṣe uapapade citrīkaraṇe gamyamāne 23 4, 2, 92 | śeṣe || PS_4,2.92 ||~ _____START 24 4, 2, 92 | START JKv_4,2.92:~ śeṣe ity adhikāro 'yam /~yānita 25 4, 2, 92 | pratyayān anukramiṣyāmaḥ, śeṣe 'rthe te veditavyāḥ /~upayuktād 26 4, 2, 93 | avārapārīṇaḥ /~ [#388]~ śeṣe iti lakṣaṇaṃ ca adhikāraś 27 7, 2, 90 | śeṣe lopaḥ || PS_7,2.90 ||~ _____ 28 7, 2, 90 | START JKv_7,2.90:~ śeṣe vibhaktau yuṣmadasmador 29 7, 2, 90 | śeṣagrahaṇaṃ vispaṣṭārtham /~śeṣe lope kr̥te striyāṃ ṭāp kasmān 30 7, 2, 90 | yusmadasmadī iti /~kecit tu śeṣe lopaṃ ṭilopam icchanti /~ 31 7, 4, 61 | dvirvacanam, tatra halādiḥ śeṣe sati abhyāse takāraḥ śrūyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 8, 1, 41 | śeṣe vibhāṣā || PS_8,1.41 ||~ _____ 33 8, 1, 41 | ity anena yuktaṃ tiṅantaṃ śeṣe vibhāṣā nānudāttaṃ bhavati /~ 34 8, 1, 49 | paṭhanti /~anantaram iti kim ? śeṣe vibhāṣāṃ vakṣyati /~apūrvam 35 8, 1, 50 | śeṣe vibhāṣā || PS_8,1.50 ||~ _____ 36 8, 1, 50 | yuktaṃ tiṅantaṃ nānudāttam śeṣe vibhāṣā bhavati /~kaśca 37 8, 4, 18 | śeṣe vibhāṣā 'ka-khādāv-aṣānta