Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samarthau 1 samarthavibhakti 3 samarthavibhaktiah 1 samarthavibhaktih 37 samarthavibhaktiprakarane 1 samarthavibhaktir 5 samarthavibhaktiyuktat 1 | Frequency [« »] 37 parah 37 ramaniyam 37 sabdau 37 samarthavibhaktih 37 sese 37 svara 37 tadantat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samarthavibhaktih |
Ps, chap., par.
1 4, 2, 14 | odanaḥ /~tatra iti saptamī samarthavibhaktiḥ kṣīrāḍ ḍhañ (*4,2.20) iti 2 4, 2, 36 | pitr̥vyādayo nipātyante /~samarthavibhaktiḥ, pratyayaḥ, pratyayārtho ' 3 4, 2, 55 | START JKv_4,2.55:~ sa iti samarthavibhaktiḥ /~asya iti pratyaya-arthaḥ /~ 4 4, 2, 56 | JKv_4,2.56:~ so 'sya iti samarthavibhaktiḥ, pratyayārthaś ca anuvartate /~ 5 4, 2, 58 | START JKv_4,2.58:~ sā iti samarthavibhaktiḥ /~asyām iti pratyayārthaḥ 6 4, 2, 58 | prākāro 'syāṃ vartate /~atha samarthavibhaktiḥ pratyayārthaś ca kasmāt 7 4, 2, 67 | 2.67:~ tat iti prathamā samarthavibhaktiḥ /~asmin iti pratyayārthaḥ /~ 8 4, 4, 2 | sarvatra karaṇe tr̥tīyā samarthavibhaktiḥ /~devadattena jitam iti 9 4, 4, 87 | nirdeśāt eva prathamā samarthavibhaktiḥ /~padaśabdāt prathamāsamarthād 10 4, 4, 90 | 90:~ nirdeśād eva tr̥tīyā samarthavibhaktiḥ /~gr̥hapati-śabdāt tr̥tīyāsamarthāt 11 4, 4, 92 | 92:~nirdeśād eva pañcamī samarthavibhaktiḥ /~dharmādibhyaḥ pañcamīsamarthebhyo ' 12 4, 4, 95 | JKv_4,4.95:~ nirdeśād eva samarthavibhaktiḥ /~hr̥daya-śabdāt ṣaṣṭhīsamarthāt 13 4, 4, 97 | pratyayārthasāmarthyāl labdhā ṣaṣṭhī samarthavibhaktiḥ /~mataṃ jñānaṃ tasya karaṇaṃ 14 4, 4, 120| JKv_4,4.120:~ nirdeśād eva samarthavibhaktiḥ /~dūta-śabdāt ṣaṣṭhīsamarthād 15 4, 4, 121| JKv_4,4.121:~ nirdeśād eva samarthavibhaktiḥ /~rakṣaḥ-śabdād yātu-śabdāc 16 4, 4, 125| tadvān iti nirdeśād eva samarthavibhaktiḥ /~matub-antāt prātipadikāt 17 4, 4, 133| nivr̥ttam /~nirdeśād eva samarthavibhaktiḥ /~pūrvaśabdāt tr̥tīyāsamarthāt 18 4, 4, 134| JKv_4,4.134:~nirdeśād eva samarthavibhaktiḥ /~ap-śabdāt tr̥tīyāsamarthāt 19 4, 4, 137| JKv_4,4.137:~ nirdeśād eva samarthavibhaktiḥ /~soma-śabdāt dvitīyāsamarthāt 20 4, 4, 138| iti /~tatra yathāyogaṃ samarthavibhaktiḥ /~pibāti somyaṃ madhu /~ 21 4, 4, 140| cakārānmayaḍarthe ca /~yathāyogaṃ samarthavibhaktiḥ /~vasavyaḥ samūhaḥ /~mayaḍartho 22 4, 4, 143| tatsāmarthyalabhyā ṣaṣṭhī samarthavibhaktiḥ /~śivādibhyaḥ śabdebhyaḥ 23 5, 1, 12 | sāmarthyāl labhyā caturthī samarthavibhaktiḥ /~kecit tu tasmai hitam (* 24 5, 1, 16 | 1.16:~ tad iti prathamā samarthavibhaktiḥ, asya iti pratyayārthaḥ, 25 5, 1, 16 | anekasmin pratyayārthe pratyekaṃ samarthavibhaktiḥ sambandhanīyā iti /~atha+ 26 5, 1, 57 | ṣāṣṭikaḥ /~sāptatikaḥ /~samarthavibhaktiḥ pratyayārthaś ca pūrvasūtrād 27 5, 1, 77 | JKv_5,1.77:~ nirdeśād eva samarthavibhaktiḥ /~uttarapatha-śabdād tr̥tīyāsamarthāt 28 5, 1, 77 | ca /~atra api tr̥tīyā+eva samarthavibhaktiḥ /~uttarapathena-āhr̥tam 29 5, 1, 98 | saṃbhavati, na tu tr̥tīyā samarthavibhaktiḥ /~yathākathāca dīyate kāryaṃ 30 5, 2, 1 | JKv_5,2.1:~ nirdeśād eva samarthavibhaktiḥ /~dhānyaviśeṣa-vācibhyaḥ 31 5, 2, 7 | 5,2.7:~ tat iti dvitīyā samarthavibhaktiḥ /~vyāpnoti iti pratyayārthaḥ /~ 32 5, 2, 19 | JKv_5,2.19:~ nirdeśād eva samarthavibhaktiḥ /~aśva-śabdād ṣaṣṭhīsamarthāt 33 5, 2, 21 | 21:~ nirdeśād eva tr̥tīyā samarthavibhaktiḥ /~vrāta-śabdāt tr̥tīyāsamarthāt 34 5, 2, 35 | JKv_5,2.35:~ nirdeśād eva samarthavibhaktiḥ /~karma-śabdāt saptamīsamarthād 35 5, 2, 59 | abhidheye /~matvartha-grahaṇena samarthavibhaktiḥ, prakr̥tiviśeṣanaṃ, pratyayārthaḥ 36 5, 2, 81 | JKv_5,2.81:~ arthalabhyā samarthavibhaktiḥ /~kālāt prayojanāc ca yathāyogaṃ 37 5, 2, 94 | 2.94:~ ṭat iti prathamā samarthavibhaktiḥ /~asya asmin iti pratyayārthau /~