Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabdatriya 1
sabdatvad 1
sabdatvam 1
sabdau 37
sabdav 6
sabdavaunadikavinipratyayantau 1
sabdavit 1
Frequency    [«  »]
37 nipatanat
37 parah
37 ramaniyam
37 sabdau
37 samarthavibhaktih
37 sese
37 svara
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sabdau

   Ps, chap., par.
1 1, 2, 68 | yathā saṅkhyaṃ bhrātr̥-putra-śabdau śiṣyete sahavacane svasr̥- 2 1, 4, 73 | iti vartate /~upāje 'nvāje-śabdau vibhakti-pratirūpakau nipātau 3 1, 4, 75 | natyādhāne urasi-manasī śabdau vibhāṣā kr̥ñi gati-sañjñau 4 1, 4, 77 | vartate /~haste pāṇau ity etau śabdau kr̥ñi nityaṃ gatisañjñau 5 1, 4, 79 | jīvikā upaniṣad ity etau śabdau aupamye viṣahe kr̥ñi gatisañjñau 6 1, 4, 88 | START JKv_1,4.88:~ apa-parī śabdau varjane dyotye karmapravacanīya- 7 1, 4, 93 | START JKv_1,4.93:~ adhiparī śabdau anarthakau anartha-antaravācinau 8 2, 1, 18 | bhyanujñāyate /~pāra-ṃdhya-śabdau ṣaṣṭhyantena saha vibhāṣā 9 2, 1, 54 | START JKv_2,1.54:~ pāpāṇaka-śabdau kutsanābhidhāyinau, tayoḥ 10 2, 2, 31 | aniyamaś ca atra+iṣyate /~artha-śabdau /~artha-dharmau /~artha- 11 2, 3, 4 | tr̥tīyā /~antarāntareṇa śabdau nipātau sāhacaryād gr̥hyete /~ 12 2, 3, 72 | pakṣe ṣaṣthī ca, tulā-upamā-śabdau varjayitvā /~śeṣe viṣaye 13 2, 4, 31 | vyavatiṣṭhate, yathā - paḍmaśaṅkha-śabdau nidhi-vacanau puṃliṅgau, 14 3, 1, 130| kuṇḍapāyya sañcāyya ity etau śabdau nipātyete kratāv abhidheye /~ 15 3, 2, 26 | phalegrahiḥ ātmambhariḥ ity etau śabdau nipātyete /~phala-śabdasya 16 3, 2, 55 | pāṇigha tāḍagha ity etau śabdau nipātyete śilpini kartari /~ 17 3, 3, 68 | pramada sammada ity etau śabdau nipātyete harṣe 'bhidheye /~ 18 3, 3, 79 | praghaṇaḥ praghāṇaḥ ity etau śabdau nipātyete agāraikadeśe vācye /~ 19 3, 4, 73 | JKv_3,4.73:~ dāśa-goghnau śabdau saṃpradāne kārake nipātyete /~ 20 4, 1, 62 | 62:~sakhī aśiśvī ity etau śabdau ṅīṣantau bhāṣāyāṃ nipātyete /~ 21 4, 1, 102| dārbhiranyaḥ /~śaradvac-chunaka-śabdau bidādī /~tābhyām año 'pavādaḥ 22 4, 4, 17 | vaivadhikī /~vivadha-vīvadha-śabdau samānārthau pathi paryāhāre 23 4, 4, 60 | svabhāvāl labhyate /~asti-nāsti-śabdau nipātau, vacanasāmarthyād 24 5, 2, 20 | 5,2.20:~ śālīna-kaupīna-śabdau nipātyete yathāsaṅkhyam 25 5, 2, 71 | brāhmaṇaka uṣṇika ity etau śabdau nipātyete kan pratyayāntau 26 5, 2, 89 | paripanthin pariparin ity etau śabdau chandasi viṣaye nipātyete, 27 5, 3, 31 | upari upariṣṭat ity etau śabdau nipātyete astāterarthe /~ 28 5, 3, 33 | JKv_5,3.33:~ paśca-paścā-śabdau nipātyete chandasi viṣaye 29 5, 4, 80 | parau yau vasīyas-śreyas-śabdau tadantāt samāsāt ac pratyayo 30 5, 4, 121| etebhyaḥ parau yau hali-sakthi-śabdau tadantad bahuvrīher anyatarasyām 31 5, 4, 122| etebhyaḥ parau yau prajā-medhā-śabdau tadantād bahuvrīheḥ nityam 32 5, 4, 159| svāṅge yau nāḍīt-antrī-śabdau tadantād bahuvrīheḥ kap 33 6, 1, 155| kāstīra ajastunda ity etau śabdau nipātyete nagare 'bhidheye /~ 34 6, 2, 120| vīra vīrya ity etau ca śabdau śoruttarau bahuvrīhau samāse 35 7, 3, 61 | bhuja nyubaj ity etau śabdau nipātyete pāṇau upatāpe 36 7, 3, 68 | prayojya niyojya ity etau śabdau śakyārthe nipātyete /~śakyaḥ 37 8, 1, 12 | budhyasva /~nāvaśyaṃ dvāveva śabdau prayoktavyau, kiṃ tarhi,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL