Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ramaniyakam 1 ramaniyakarakah 1 ramaniyakarta 1 ramaniyam 37 ramaniyasya 1 ramaniyau 1 ramaniyo 2 | Frequency [« »] 37 natvam 37 nipatanat 37 parah 37 ramaniyam 37 sabdau 37 samarthavibhaktih 37 sese | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ramaniyam |
Ps, chap., par.
1 5, 3, 27| purastād āgataḥ /~purastād ramaṇīyam /~adhastād vasati /~adhastād 2 5, 3, 27| adhastād āgataḥ /~adhastād ramaṇīyam /~dikśabdebhyaḥ iti kim ? 3 5, 3, 28| dakṣiṇata āgataḥ /~dakṣinato ramaṇīyam /~uttarato vasati /~uttarata 4 5, 3, 28| uttarata āgataḥ /~uttarato ramaṇīyam /~akāro viśeṣaṇārthaḥ ṣaṣṭhy- 5 5, 3, 29| parta āgataḥ /~parato ramaṇīyam /~parastād vasati /~parastād 6 5, 3, 29| parastād āgataḥ /~parastād ramaṇīyam /~avarato vasati /~avarata 7 5, 3, 29| avarata āgataḥ /~avarato ramaṇīyam /~avarastad vasati /~avarastād 8 5, 3, 29| avarastād āgataḥ /~avarastād ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 3, 30| vasati /~prāg āgataḥ /~prāg ramaṇiyam /~pratyag vasati /~pratyag 10 5, 3, 30| pratyag āgataḥ /~pratyag ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 3, 31| vasati /~upary āgataḥ /~upari ramaṇīyam /~upariṣṭad vasati /~upariṣṭ 12 5, 3, 31| upariṣṭ ādāgataḥ /~upariṣtād ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 3, 32| paścād āgataḥ /~paścād ramaṇīyam /~dikpūrvapadasya aparasya 14 5, 3, 34| uttarād āgataḥ /~uttarād ramaṇīyam /~adharād vasati /~adharād 15 5, 3, 34| adharād āgataḥ /~adharād ramaṇīyam /~dakṣiṇād vasati /~dakṣiṇād 16 5, 3, 34| dakṣiṇād āgataḥ /~dakṣiṇād ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 5, 3, 35| uttarato vasati /~uttareṇa ramaṇīyam, uttarād ramaṇīyam, uttarato 18 5, 3, 35| uttareṇa ramaṇīyam, uttarād ramaṇīyam, uttarato ramaṇīyam /~adhreṇa 19 5, 3, 35| uttarād ramaṇīyam, uttarato ramaṇīyam /~adhreṇa vasati adharād 20 5, 3, 35| aghastād vasati /~adhareṇa ramaṇīyam, adharād ramaṇīyam, adhastād 21 5, 3, 35| adhareṇa ramaṇīyam, adharād ramaṇīyam, adhastād ramaṇīyam /~dakṣiṇena 22 5, 3, 35| adharād ramaṇīyam, adhastād ramaṇīyam /~dakṣiṇena vasati, dakṣiṇād 23 5, 3, 35| dakṣiṇāto vasati /~dakṣiṇena ramaṇīyam, dakṣiṇād ramaṇīyam, dakṣiṇato 24 5, 3, 35| dakṣiṇena ramaṇīyam, dakṣiṇād ramaṇīyam, dakṣiṇato ramaṇīyam /~adūre 25 5, 3, 35| dakṣiṇād ramaṇīyam, dakṣiṇato ramaṇīyam /~adūre iti kim ? uttārād 26 5, 3, 36| dakṣiṇā vasati /~dakṣiṇā ramaṇīyam /~apañcamyāḥ ity eva, dakṣiṇata 27 5, 3, 37| dakṣiṇā vasati /~dakṣiṇāhi ramaṇīyam, dakṣiṇā ramaṇīyam /~dūre 28 5, 3, 37| dakṣiṇāhi ramaṇīyam, dakṣiṇā ramaṇīyam /~dūre iti kim ? dakṣiṇato 29 5, 3, 38| uttarāhi vasati /~uttarā ramaṇīyam, uttarāhi ramaṇīyam /~dūre 30 5, 3, 38| uttarā ramaṇīyam, uttarāhi ramaṇīyam /~dūre ity eva, uttareṇa 31 5, 3, 39| vasati /~pura āgataḥ /~puro ramaṇīyam /~adho vasati /~adha āgataḥ /~ 32 5, 3, 39| vasati /~adha āgataḥ /~adho ramaṇīyam /~avo vasati /~ava āgataḥ /~ 33 5, 3, 39| vasati /~ava āgataḥ /~avo ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 5, 3, 40| purastād āgataḥ /~purastād ramaṇīyam /~adhastād vasati /~adhastād 35 5, 3, 40| adhastād āgataḥ /~adhastād ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 5, 3, 41| avastād āgataḥ /~avastād ramaṇīyam /~avarastād vasati /~avarastād 37 5, 3, 41| avarastād āgataḥ /~avarastād ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~