Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paragah 1
paragrahanam 3
paragunanamasahanam 1
parah 37
parahrrdayam 1
parairyoge 1
parajayate 5
Frequency    [«  »]
37 kvip
37 natvam
37 nipatanat
37 parah
37 ramaniyam
37 sabdau
37 samarthavibhaktih
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parah

   Ps, chap., par.
1 1, 1, 1 | taparakaraṇam aij-artham tād-api paraḥ taparaḥ iti, khaṭvaiḍakādiṣu 2 1, 1, 34 | pūrve, pūrvāḥ /~pare, parāḥ /~avare, avarāḥ /~dakṣṇe, 3 1, 1, 45 | ādayaḥ //~midaco 'ntyāt paraḥ (*1,1.47) /~acaḥ iti nirdhārane 4 1, 1, 45 | na hy ayaṃ va-kāro hal-paraḥ iti, asmād vacanād bhavati /~ 5 1, 1, 45 | so 'yaṃ taparaḥ, tād api paraḥ taparaḥ /~tapro varṇas tat- 6 1, 2, 2 | ovijī bhaya-calanayoḥ, asmāt paraḥ iḍ-ādiḥ pratyayo ṅidvad 7 1, 2, 3 | ūr-ṇuñ ācchādane, asmāt paraḥ iḍādiḥ pratyayo vibhāṣā 8 1, 2, 7 | kliśa vada vasa ity etebhyaḥ paraḥ ktvā-pratyayaḥ kid bhavati /~ 9 1, 2, 14 | JKv_1,2.14:~ hanter dhātoḥ paraḥ sic kid bhavati /~āhata, 10 1, 2, 15 | dhātor gandhane vartamānāt paraḥ sic pratyayaḥ kid bhavati 11 1, 2, 16 | dhātoḥ upayamane vartamānāt paraḥ sic-pratyayao vibhāṣā kid 12 1, 2, 23 | thakārāntāt phakarāntāc ca paraḥ ktvā pratyayaḥ seḍ va na 13 1, 2, 24 | vañci luñci r̥t ity etebhyaḥ paraḥ ktvā pratyayaḥ seḍ na 14 1, 2, 25 | mr̥ṣi kr̥śi ity etebhyaḥ paraḥ krvā pratyayaḥ seṭ kāśyapasya 15 1, 2, 26 | dhāto ralantād-dhalādeḥ paraḥ saṃś ca ktvā ca seṭau va 16 1, 4, 60 | upasarga-prādurbhyām astir y-ac-paraḥ (*8,3.87) iti ṣatvaṃ prasajyeta /~ 17 1, 4, 109| paraḥ saṃnikarṣaḥ saṃhitā || PS_ 18 3, 2, 171| tvayaṃ aparaḥ, bhūttād api paraḥ taparaḥ iti r̥kāre tatkāla- 19 3, 3, 57 | arthaḥ /~ bhūttād api paraḥ taparaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 3, 3, 138| triṃśadrātra āgāmī, tasya yaḥ paraḥ pañcadaśa-rātraḥ, tatra 21 4, 1, 18 | parigr̥hyate kapi-śabdāt paraḥ kapi kata iti , na pratipadikāvayavaḥ 22 5, 4, 79 | sam andha ity etebhyo yaḥ paraḥ tamasśabdaḥ tadantāt samāsāt 23 5, 4, 96 | START JKv_5,4.96:~ atiśabdāt paraḥ yaḥ śvanśabdaḥ tadantāt 24 6, 1, 62 | tra yatnaḥ /~aṇiñantād paraḥ pratyayaḥ ṣyaṅāśrayitavyaḥ, 25 6, 1, 151| candraśabde uttarapade hrasvāt paraḥ suḍāgamo bhavati mantravisaye /~ 26 6, 1, 157| tumpatau dhātau praśabdāt paraḥ suṭ bhavati gavi kartari /~ 27 6, 2, 133| bāndhavāḥ /~ācāryādyākhyebhyaḥ paraḥ putraśabdo nadyudātto bhavati 28 6, 2, 163| JKv_6,2.163:~saṅkhyāyāḥ paraḥ stanaśabdo bahuvrīhau samāse ' 29 6, 2, 164| bahuvrīhau samāse saṅkhyāyāḥ paraḥ stanaśabdo vibhāsā 'ntodātto 30 6, 3, 82 | bahuvrīhau yad uttarapadaṃ tat paraḥ sahaśabdo na bhavati iti 31 6, 3, 112| udavoḍhām /~udavoḍham /~tādapi paraḥ taparaḥ, taparatvād ākārasya 32 7, 3, 44 | ayaṃ bahuparivrājakaśabdāt paraḥ āp iti pratiṣedho bhavati /~ 33 7, 3, 47 | ntarvartinyā vibhaktyā subantāt paraḥ iti itvasya prāptir eva 34 8, 3, 7 | varṇayanti /~anunāsikāt paraḥ anunāsikāt anyaḥ anusvāro 35 8, 3, 32 | START JKv_8,3.32:~ hrasvāt paraḥ yo ṅam tadantāt padāt uttarasya 36 8, 3, 87 | upasarga-prādurbhyām astir y-ac-paraḥ || PS_8,3.87 ||~ _____START 37 8, 4, 64 | apatyamādityyaḥ ity atra takārāt paraḥ ekaḥ yakāraḥ,~ [#981]~ yaṇo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL