Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nipatananna 1 nipatanap 1 nipatanasvaro 2 nipatanat 37 nipatanata 1 nipatanavijñanad 1 nipatanavisayapradarsanartham 1 | Frequency [« »] 37 kimartham 37 kvip 37 natvam 37 nipatanat 37 parah 37 ramaniyam 37 sabdau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nipatanat |
Ps, chap., par.
1 1, 4, 55 | prayojakas tat-prayojakaḥ /~nipātanāt samāsaḥ /~svatantrasya prayojako 2 2, 1, 39 | rājadantāditvāt paranipātaḥ /~nipātanāt suḍāgamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 4, 36 | annāṇṇaḥ (*4,4.85) iti nipātanāt /~ [#163]~ jagdhau siddhe ' 4 3, 1, 123| lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /~niṣṭarkyaḥ iti 5 3, 1, 123| vyatyayaṃ vidyān nisaḥ ṣatvaṃ nipātanāt /~ṇyadāyādeśa ity etāv upacāyye 6 3, 2, 61 | eṣāṃ grāmaṇīḥ (*5,2.78) iti nipātanāt, nayateḥ pūrvapadāt sajñāyām 7 3, 3, 119| vyajanti tena vyajaḥ /~nipātanāt ajer vyaghañapoḥ (*2,4.56) 8 4, 1, 32 | pativatos tu matubvatve nipātanāt /~garbhiṇyāṃ jīvapatyāṃ 9 4, 1, 127| kulānyaṭati iti kulatā /~pararūpaṃ nipātanāt /~kulaṭāyāḥ apatye ḍhak 10 4, 2, 5 | bhāvaḥ kasmān na bhavati ? nipātanāt vibhāṣā phālgunī-śravaṇā- 11 4, 3, 105| na bhavati /~purāṇa iti nipātanāt tuḍ abhāvaḥ /~na vā+atyantabādhaiva, 12 4, 4, 91 | yati prāpte ānāmyam iti nipātanāt ṇyat /~mūlena samaḥ mūlyaḥ 13 5, 1, 59 | lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /~pañcānā ṭilopaḥ 14 5, 2, 6 | pratibimbāśraya ucyate /~nipātanāt sādr̥śye 'vyayībhāvaḥ /~ 15 5, 4, 7 | āśitaṅgavīnam araṇyam /~nipātanāt pūrvapadasya mumāgamaḥ /~ 16 6, 1, 12 | advirvacanam aniṭtvaṃ ca nipātanāt /~sāhvān balāhakaḥ /~mīḍvān 17 6, 1, 12 | upadhādīrghatvaṃ ḍhatvaṃ ca nipātanāt /~mīḍvastokāya tanayāya 18 6, 1, 36 | saṃprasāraṇam akāralopaś ca nipātanāt /~indraś ca viṣṇo yad apaspr̥dhethām /~ 19 6, 1, 36 | samprasaraṇam akāralopaś ca nipātanāt /~bahulaṃ chandasyamaṅyoge ' 20 6, 1, 36 | samprasāraṇam akāralopaś ca nipātanāt /~tato dvirvacanam, uradatvam, 21 6, 1, 36 | abhyāsaya samprasāraṇam aniṭ ca nipātanāt /~cicyuṣe /~cucyuviṣe iti 22 6, 1, 36 | niṣṭhāyāś ca natvābhāvo nipātanāt /~tāmāśīrā duhanti /~āśīrta 23 6, 1, 118| eva paṭhyate /~asmād eva nipātanāt ambārthanadyor hrasvaḥ (* 24 6, 1, 147| cāgurau iti yatpratyaye kr̥te nipātanāt suṭ /~āścaryaṃ yadi sa bhuñjīta /~ 25 6, 1, 149| r̥dorap (*6,6.57) ityap, nipātanāt suṭ /~apaskaro rathāvayavaḥ /~ 26 6, 3, 34 | strīśabdaḥ /~bahuvrīhirayam, alug nipātanāt pañcamyāḥ /~tasya bhāsitapuṃskāadanūṅaḥ 27 6, 3, 52 | vībhavo na bhavati ata eva nipātanāt /~pādābhyāṃ gacchati iti 28 6, 3, 75 | nakraḥ /~kramerḍapratyayo nipātanāt /~nāka - na asmin akamasti 29 6, 3, 109| dambheḥ khalbanunāsikalopo nipātanāt /~duṣṭaṃ dhyāyati iti dūḍhyaḥ /~ 30 6, 4, 174| paṭhyate, teṣām ata eva nipātanāt phagapi bhavati /~daṇḍino ' 31 7, 2, 15 | dvitīyāśritātītapatita (*2,1.24) ti nipātanāt iḍāgamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 7, 2, 25 | āvidūryam /~etasmād eva nipātanāt na nañpūrvāt tatpuruṣāt (* 33 7, 3, 66 | r̥dupadhād api r̥cer ata eva nipātanāt ṇyat bhavati /~pravacagrahaṇaṃ 34 7, 3, 86 | kathaṃ rañjeḥ syandiśranthyor nipātanāt /~anaṅlopaśidīrghatve vidhyapekṣe 35 7, 4, 65 | yallakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /~bobhūtu iti bhavateḥ 36 8, 2, 60 | adhamarṇaḥ, etasmād eva nipātanāt saptamyantena uttarapadena 37 8, 3, 95 | ahalantād api etasmād eva nipātanāt saptamyā alug bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~