Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] natvabhavo 4 natvadadir 1 natvadhatve 1 natvam 37 natvapratisedhah 2 natvapratisedhartham 1 natvapratisedhasya 1 | Frequency [« »] 37 khah 37 kimartham 37 kvip 37 natvam 37 nipatanat 37 parah 37 ramaniyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances natvam |
Ps, chap., par.
1 Ref | uraḥpeṇa /~atra aḍ-vyavāye iti ṇatvaṃ yathā syāt iti //~ [#4]~ 2 1, 2, 51 | vanas-patibhyaḥ (*8,4.6) iti ṇatvaṃ na bhavati /~haritakyādiṣu 3 1, 4, 57 | upasargāt (*8,4.14) iti ṇatvaṃ na bhavati /~asattve iti 4 3, 1, 134| vibhīṣaṇaḥ /~lavaṇaḥ /~nipātanāṇ ṇatvam /~cittavināśanaḥ /~kuladamanaḥ /~ 5 3, 2, 61 | agraṇīḥ /~katham atra ṇatvam ? sa eṣāṃ grāmaṇīḥ (*5,2. 6 3, 2, 61 | sajñāyām agaḥ (*8,4.3) iti ṇatvam /~rāja - rāṭ /~virāṭ /~samrāṭ /~ 7 3, 3, 82 | kecid udāharanti /~kathaṃ ṇatvam ? arīhaṇādiṣu pāṭhāt /~pūrvapadāt 8 4, 1, 4 | aparāpahāṇā /~ṭit, nipatanāṇ ṇatvam /~saṃbhastrājīnaśaṇapiṇḍebhyaḥ 9 4, 1, 27 | trihāyanā /~caturhāyanā /~ṇatvam api tricaturbhyām hāyanasya 10 5, 4, 118| sañjñāyām agaḥ (*8,4.3) iti ṇatvam /~gonasaḥ /~sañjñāyām iti 11 5, 4, 119| upasargād bahulam (*8,4.28) iti ṇatvam /~vergro vaktavyaḥ /~vigatā 12 6, 1, 3 | sābhyāsasya (*8,4.21) iti ṇatvam /~ajādeḥ ity eva, didrāsati /~ 13 6, 1, 103| puṃso 'pi strīliṅgata, tena natvaṃ na bhavati, cañcāḥ paśya, 14 6, 2, 178| praṇidhīyate /~pranirantaḥ iti ṇatvam /~samāsagrahaṇaṃ samāsamātraparigrahārtham, 15 6, 3, 134| dhātusthoruṣubhyaḥ (*8,4.27) iti ṇatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 7, 2, 14 | niṣṭhāyāmaniṭtvasya /~sa hi natvārthaḥ, natvaṃ ca niṣthāto 'nantarasya 17 8, 2, 3 | ḍhatvam - droḍhā droḍhā /~natvam - nunno nunnaḥ, nutto nuttaḥ /~ 18 8, 2, 3 | pituḥsvasā pituḥsvasā /~ṇatvam - māṣavāpāṇi māṣavāpāṇi, 19 8, 2, 12 | iti carmaṇo nalopābhāvo ṇatvaṃ ca nipātyate /~mator vā 20 8, 2, 47 | tena pratiṣīnaḥ ity atra natvaṃ bhavty eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 8, 2, 50 | karaṇam iti bhavaty eva natvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 8, 2, 54 | tatra kr̥te nimittavyāghātān natvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 8, 2, 56 | hrī ity etasmād aprāptaṃ natvam, itareṣāṃ nityaṃ prāptaṃ 24 8, 3, 31 | atra nakārasya apadāntatvāt ṇatvaṃ prāpnoti ? tatra samadhimāhuḥ, 25 8, 4, 1 | avarnabhaktyā ca vyavadhāne 'pi ṇatvaṃ bhavati iti kṣubhnādiṣu 26 8, 4, 1 | jñāpakam /~athavā r̥varṇād api ṇatvaṃ bhavati iti etad eva anena 27 8, 4, 2 | anusvāravyavāye numabhāve 'pi ṇatvaṃ bhavati /~saty api ca numi 28 8, 4, 2 | vyastaiḥ samastair vyavāye 'pi ṇatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 8, 4, 3 | pūrvapadāt sañjñāyām eva ṇatvaṃ na anyatra iti /~ [#967]~ 30 8, 4, 3 | pūrvapadasambadhād uttarapadasthasya+eva ṇatvaṃ nivartayati, carmanāsikaḥ 31 8, 4, 3 | samānagrahaṇāt /~teṣām aprāptam eva ṇatvam anena nidhīyate /~samāse 32 8, 4, 11 | ntyo nakāraḥ tasya+idaṃ ṇatvam iṣyati /~iha hina bhavati, 33 8, 4, 17 | aḍvyavāye 'pi nergadādiṣu ṇatvam iṣyate /~praṇyagadat /~pariṇyagadat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 8, 4, 29 | anīya, ani, niṣṭhādeśa ete ṇatvaṃ prayojayanti /~ana - prayāṇam /~ 35 8, 4, 34 | draṣṭavyam /~pūṅo hi bhavaty eva ṇatvam, prapavaṇaṃ somasya iti /~ 36 8, 4, 58 | tasya api asiddhatvāt punar ṇatvaṃ na bhavati /~evam anusvārībhūto 37 8, 4, 58 | bhavati /~evam anusvārībhūto ṇatvam atikrāmati iti /~yayi iti