Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kvinpratyayah 1
kvinpratyayantah 1
kvinpratyayasya 2
kvip 37
kvipam 1
kvipi 6
kvipo 1
Frequency    [«  »]
37 cakarah
37 khah
37 kimartham
37 kvip
37 natvam
37 nipatanat
37 parah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kvip

   Ps, chap., par.
1 3, 2, 59 | satsūdviṣa (*3,2.61) ity ādinā kvip bhavati /~aśvayuk, aśvayujau, 2 3, 2, 61 | ji--rājām uasarge 'pi kvip || PS_3,2.61 ||~ _____START 3 3, 2, 61 | upasarge 'pi anupasarge 'pi kvip pratyayo bhavati /~upasarga- 4 3, 2, 61 | pi dr̥śyate (*3,2.178), kvip ca (*3,2.76) iti sāmānyena 5 3, 2, 76 | kvip ca || PS_3,2.76 ||~ _____ 6 3, 2, 76 | ca chandasi bhāṣāyāṃ ca kvip pratyayo bhavati /~ukhāyāḥ 7 3, 2, 77 | upapade kapratyayo bhavati, kvip ca /~kimartham idam ucyate, 8 3, 2, 77 | dr̥śyate (*3,2.178) iti kvip? bādhakabādhana-arthaṃ punar 9 3, 2, 87 | brahma-bhrūṇa-vr̥treṣu kvip || PS_3,2.87 ||~ _____START 10 3, 2, 87 | upapadeṣu hanter dhātoḥ kvip pratyayo bhavati bhūte /~ 11 3, 2, 87 | ucyate yāvatā sarvadhātubhyaḥ kvip vihita eva ? brahmādiṣu 12 3, 2, 87 | brahmādiṣu hanter bhūtakāle kvip eva na anyaḥ pratyayaḥ, 13 3, 2, 88 | pūrveṇa niyamād aprāptaḥ kvip pratyayaḥ vidhīyate /~chandasi 14 3, 2, 88 | upapadantareṣv api hanter bahulaṃ kvip pratyayo bhavati /~matr̥hā 15 3, 2, 89 | upapadeṣu karoter dhātoḥ kvip pratyayo bhavati /~sukr̥t /~ 16 3, 2, 90 | karmaṇi upapade sunoter dhātoḥ kvip pratyayo bhavati /~somasut, 17 3, 2, 91 | karmaṇy upapade cinoter dhātoḥ kvip pratyayo bhavati /~agnicit, 18 3, 2, 92 | cinoteḥ karmaṇy eva kārake kvip pratyayo bhavati agny-ākhyāyāṃ, 19 3, 2, 134| ūrji-pr̥̄-ju-grāvastuvaḥ kvip (*3,2.177) iti kvipaṃ vakṣyati /~ 20 3, 2, 134| kvipaṃ vakṣyati /~ā etasmāt kvip saṃ-śabdād yānita ūrdhvam- 21 3, 2, 177| urji-pr̥̄-jugrāvastuvaḥ kvip || PS_3,2.177 ||~ _____ 22 3, 2, 177| dhātubhyas tacchīlādiṣu kartr̥ṣu kvip pratyayo bhavati /~vibhrāṭ, 23 3, 2, 177| pi dr̥śyante (*3,2.75), kvip ca (*3,2.76) iti kvip siddha 24 3, 2, 177| kvip ca (*3,2.76) iti kvip siddha eva ? tācchīlikair 25 3, 2, 178| dhātubhyaḥ tācchīlikeṣu kvip pratyayo dr̥śyate /~yuk /~ 26 3, 2, 179| sañjñāyām antare ca gamyamāne kvip pratyayo bhavti /~vibhūrnām 27 3, 3, 94 | yūniḥ /~sampadādibhyaḥ kvip /~sampad /~vipad /~pratipad /~ 28 6, 1, 66 | yathā syāt /~kaṇḍūyateḥ kvip-kaṇḍūḥ /~lolūyateḥ - lolūḥ /~ 29 6, 1, 67 | bhavati /~brahmabhrūṇavr̥treṣu kvip (*6,2.87) /~brahmahā /~mrūṇahā /~ 30 6, 1, 112| sakhīyati /~sakha yateḥ kvip sakhīḥ, tasya ṅasiṅasoḥ 31 6, 4, 19 | kvabvaci ityādinauṇādikaḥ kvip dīrghaś ca /~goviṭ /~vakārasya - 32 8, 2, 24 | na anyasya iti /~ūrjeḥ kvip - ūrk /~mr̥jeḥ laṅi - amārṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 8, 2, 32 | dāmalihyati, dāmalihyateḥ kvip pratyayaḥ dāmaliṭ ity atra 34 8, 2, 63 | naśerayaṃ sampadāditvād bhāve kvip /~jīvasya nāśo jīvanak, 35 8, 2, 64 | pradān /~śamitamidamādīnāṃ kvip, anunāsikasya kvijhaloḥ 36 8, 2, 73 | tipi iti kim ? cakāsteḥ kvip, cakāḥ /~anasteḥ iti kim ? 37 8, 3, 48 | krīṇāter ayaṃ sampadāditvāt kvip pratyayaḥ, tatra bhavaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL