Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kimadibhyah 1
kimah 10
kimarthah 1
kimartham 37
kimarthamuth 1
kimarthena 1
kimarthm 1
Frequency    [«  »]
37 arhati
37 cakarah
37 khah
37 kimartham
37 kvip
37 natvam
37 nipatanat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kimartham

   Ps, chap., par.
1 3, 2, 4 | supi kapratyayo bhavati /~kimartham idam ? kartari pūrvayogaḥ /~ 2 3, 2, 77 | kapratyayo bhavati, kvip ca /~kimartham idam ucyate, yavatā supi 3 3, 2, 87 | brahmahā /~brūṇahā /~vr̥trahā /~kimartham idam ucyate yāvatā sarvadhātubhyaḥ 4 3, 2, 171| jaghnirvr̥tra /~jajñi bijam /~atha kimarthaṃ kittvam, yāvatā asaṃyogāl 5 3, 2, 177| grāvastutau, grāvastutaḥ /~kimartham idam ucyate, yāvatā anyebhyo ' 6 3, 3, 10 | patiṣyati daṇḍaḥ /~atha kimarthaṃ ṇvul vidhīyate yāvatā ṇvul- 7 3, 3, 11 | kriyārthāyāṃ bhavanti /~kimartham idaṃ yāvatā vihitā eva te ? 8 3, 3, 11 | uktam /~atha vacana-grahaṇaṃ kimartham ? vācakā yathā syuḥ /~kathaṃ 9 3, 3, 163| prāpta-kālaḥ kaṭakaraṇe /~kimarthaṃ praiṣādiṣu kr̥tyā vidhīyante 10 3, 3, 171| dātavyam /~sahasraṃ deyam /~kimartham idam, yāvatā sāmāgyena vihitā 11 3, 4, 32 | vr̥ṣṭo devaḥ /~asya grahaṇaṃ kimartham /~upapadasya bhūt /~mūṣikābilapūraṃ 12 4, 1, 13 | anyatarasyāṃ-grahaṇaṃ kimartham ? bahuvrīhau, vano ra ca (* 13 4, 1, 28 | ṅāp-pratiṣedhau bhavataḥ /~kimarthaṃ tarhi idam ucyate, nanu 14 4, 2, 9 | siddhe yasya+iti lopena kimarthaṃ yayatau ḍitau /~grahaṇaṃ 15 4, 2, 21 | prayoga-anusaraṇaṃ, tatra kimarthaṃ dvayam upādīyate ? sañjñāśabdena 16 4, 3, 38 | labdham api tatra+eva bhavati kimarthaṃ bhedena+upādānaṃ kriyate, 17 4, 3, 98 | vun-vuñor viśeṣo vidyate, kimarthaṃ vāsudeva-grahaṇam ? sañjñaiṣā 18 5, 1, 20 | uttarapadavr̥ddhiḥ /~atha kimartham asamāse ity ucyate yāvatā 19 5, 1, 28 | adhyardha-śabdaḥ saṅkhyā+eva, kimarthaṃ bhedena+upādīyate ? jñāpakārthaṃ, 20 5, 2, 41 | evamātmikaiva paricchedasvabhāvā, kimarthaṃ parimāṇena viśeṣyate ? yatra 21 5, 2, 95 | viṣaye /~rasavān /~rūpavān /~kimartham idam ucyate, na pūrvasūtreṇa+ 22 5, 2, 116| bhavataḥ /~vrīhigrahaṇaṃ kimartham, yāvatā tundādiṣu vrīhiśabdaḥ 23 5, 4, 14 | vyāvahāsī vartate /~strīgrahaṇaṃ kimartham, yāvatā ṇac striyām eva 24 5, 4, 17 | bhuṅkte /~kriyāgrahaṇam kimartham, yāvatā abhyavr̥ttiḥ kriyāyā 25 5, 4, 17 | 562]~ gaṇanagrahaṇaṃ kimartham, yāvatā gaṇanātmikaiva saṅkhyā ? 26 6, 1, 68 | bibheda /~ciccheda /~atha kimarthaṃ halantāt sutisināṃ lopo 27 6, 1, 136| sañcaskara /~paricaskāra /~kimarthaṃ punar idam ucyate, pūrvam 28 6, 4, 42 | jhalgrahaṇaṃ sanviśeṣaṇārthaṃ kimartham anuvartyate ? iha bhūt, 29 6, 4, 174| maitreyaḥ /~ [#772]~ atha kimarthaṃ mitrayuśabdo bidādiṣv eva 30 7, 1, 33 | yuṣmākam /~asmākam /~atha kimartham āgatasuṭko gr̥hyate, na 31 7, 2, 5 | iti /~atha jāgr̥grahaṇam kimartham, jāgro 'vi-ciṇ-ṇal-ṅitsu (* 32 7, 2, 16 | vāntaḥ /~yogavibhāgakaraṇaṃ kimartham, āditaś ca vibhāṣā bhāvādikarmaṇoḥ 33 7, 3, 38 | kim ? āvāpayati keśān /~kimarthaṃ sūtram, vaja gatau ṇyantasya 34 8, 2, 3 | iti raḍ, kvibanto 'yam /~kimarthaṃ punaḥ sakārādiḥ paṭhyate ? 35 8, 2, 67 | ḍaspratyaye nipātanāni etāni /~kimarthaṃ tarhi nipātanaṃ yāvatā pūrveṇa+ 36 8, 3, 37 | visarjanīyaḥ ādeśo bhavati, kimartham idam, ẖkaḫpau ca iti vakṣyati, 37 8, 4, 26 | vagr̥hyate /~avagrahagrahaṇaṃ kimartham ucyate, yāvatā saṃhitādhikāra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL