Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
khadonmatta 1
khaduram 7
khaduramata 1
khah 37
khakaraghakarayor 1
khakarah 1
khakarena 2
Frequency    [«  »]
37 arabhyate
37 arhati
37 cakarah
37 khah
37 kimartham
37 kvip
37 natvam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

khah

   Ps, chap., par.
1 4, 1, 139| kulāt khaḥ || PS_4,1.139 ||~ _____ 2 4, 1, 139| prātipadikāt kevalāc ca apatye khaḥ pratyayo bhavati /~āḍhyakulīnaḥ /~ 3 4, 1, 141| pratyayau bhavataḥ /~pakṣe khaḥ /~māhākulaḥ, māhākulīnaḥ, 4 4, 2, 42 | samūhaḥ pr̥ṣṭhyaḥ /~ahnaḥ khaḥ kratau /~ahṇāṃ samūhaḥ ahīnaḥ 5 4, 4, 78 | khaḥ sarvadhurāt || PS_4,4.78 ||~ _____ 6 4, 4, 78 | vahati ity etasminn arthe khaḥ pratyayo bhavati /~sarvadhurāṃ 7 4, 4, 78 | prātipadikamātra-apekṣo nirdeśaḥ /~khaḥ iti yogavibhāgaḥ kartavyaḥ 8 4, 4, 79 | vahati ity etasminn arthe khaḥ pratyayo bhavati, tasya 9 4, 4, 132| bhagāntāt prātipadikāt matvarthe khaḥ pratyayo bhavati /~yogavibhāgo 10 5, 1, 9 | viśvajana-bhoga-uttarapadāt khaḥ || PS_5,1.9 ||~ _____START 11 5, 1, 9 | bhogottarapadāc ca prātipadikāt khaḥ pratyayo bhavati tasmai 12 5, 1, 9 | pañcajanādupasaṅkhyānam /~pañcajanāc ca khaḥ /~atra api karmadhārayād 13 5, 1, 9 | bhogottarapadābhyam eva khaḥ pratyayaḥ iṣyate, na kevalābhyām /~ 14 5, 1, 32 | viṃśatikāt khaḥ || PS_5,1.32 ||~ _____START 15 5, 1, 32 | śabdāntāt ārhīyeṣv artheṣu khaḥ pratyayo bhavati /~adhyardhaviṃśaikīnam /~ 16 5, 1, 53 | nyatarasyāṃ saṃbhavādiṣv artheṣu khaḥ bhavati /~ṭhaño 'pavādaḥ /~ 17 5, 1, 54 | pratyayo bhavati, cakārāt khaḥ, anyatarasyām /~vidhānasāmarthyād 18 5, 1, 85 | samāyāḥ khaḥ || PS_5,1.85 ||~ _____START 19 5, 1, 85 | dvitīyāsmārthād adhīṣṭādiṣu artheṣu khaḥ pratyayo bhavati /~ṭhaño ' 20 5, 1, 86 | START JKv_5,1.86:~ samāyāḥ khaḥ (*5,1.85) ity eva /~samā- 21 5, 1, 86 | nirvr̥ttādisu artheṣu pañcasu khaḥ pratyayo bhavati /~pūrveṇa 22 5, 1, 87 | nirvr̥ttādiṣu artheṣu khaḥ pratyayo bhavati /~khena 23 5, 1, 88 | nirvr̥ttādiṣv artheṣu khaḥ pratyayo bhavati /~pakṣe 24 5, 1, 92 | nirvr̥ttādiṣv arthesu khaḥ pratyayo bhavati, cakārāc 25 5, 2, 6 | yathāmukha-sammukhasya darśanaḥ khaḥ || PS_5,2.6 ||~ _____START 26 5, 2, 6 | darśanaḥ ity etasminn arthe khaḥ pratyayo bhavati /~dr̥śyate ' 27 5, 2, 7 | vyāpnoti ity asminn arthe khaḥ pratyayo bhavati /~sarvapathaṃ 28 5, 2, 8 | prāpnoti ity etasminn arthe khaḥ pratyayo bhavati /~āprapadaṃ 29 5, 2, 9 | bhakṣayati neya ity eteṣv artheṣu khaḥ pratyayo bhavati /~anuḥ 30 5, 2, 10 | anubhavati ity asmin arthe khaḥ pratyayo bhavati /~parovara 31 5, 2, 11 | gāmī ity etasminn arthe khaḥ pratyayo bhavati /~gamiṣyati 32 5, 2, 14 | pratipādanāt karmakāriṇi khaḥ pratyayo nipātyate /~āgavīnaḥ 33 5, 2, 15 | alaṅgāmī ity etasminn arthe khaḥ pratyayo bhavati /~anugu 34 5, 4, 7 | alampuruṣa-adhyuttarapadāt khaḥ || PS_5,4.7 ||~ _____START 35 5, 4, 7 | adhyuttarapadāt ca svārthe khaḥ pratyayo bhavati /~avidyamānāni 36 5, 4, 8 | vartamānāt svārthe vibhāṣā khaḥ pratyayo bhavati /~prāk 37 7, 1, 2 | khasya īnādeśo bhavati kulāt khaḥ (*4,1.139) - āḍhyakulīnaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL