Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
cakarac 5
cakarad 42
cakaraditvad 1
cakarah 37
cakaraj 1
cakarajakarayoh 1
cakarakatve 1
Frequency    [«  »]
37 anta
37 arabhyate
37 arhati
37 cakarah
37 khah
37 kimartham
37 kvip
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

cakarah

   Ps, chap., par.
1 1, 3, 3 | eoṅ - ṅakaraḥ /~aiauc - cakāraḥ /~upadeśe ity eva /~agnicit /~ 2 1, 3, 93 | prāptiṃ bādheta, tasmāc cakaraḥ syasanor anukarṣaṇā-rthaḥ 3 1, 4, 55 | sañjñāsamāveśa-arthaś-cakāraḥ /~kurvāṇaṃ prayuṅkte, kārayati /~ 4 2, 3, 16 | vaśaḍagnaye /~vaṣaḍindrāya /~cakāraḥ punarasya+eva samucaya-arthaḥ /~ 5 2, 4, 9 | gaupāliśālaṅkāyanāḥ kalahāyante /~cakāraḥ punar asya+eva samuccaya- 6 2, 4, 13 | vibhāṣa-anukarṣaṇa-arthaś cakāraḥ /~śītoṣṇam, śītoṣṇe /~sukha- 7 2, 4, 18 | anukta-samuccayārthaś cakāraḥ /~ [#158]~ puṇyasudinābhyāmahnaḥ 8 2, 4, 70 | agastayaḥ /~kuṇḍināḥ /~cakāraḥ svarārthaḥ /~madyodātto 9 3, 1, 2 | kartavyam /~taittirīyam /~cakāraḥ punar asyaiva samuccaya- 10 3, 1, 43 | ikāra uccāraṇa-arthaḥ, cakāraḥ svara-arthaḥ /~asya sijādīn 11 3, 1, 44 | ikāra uccāraṇa-arthaḥ, cakāraḥ svara-arthaḥ /~akārṣīt /~ 12 3, 1, 48 | vr̥ddhi-pratiṣedha-arthaḥ, cakāraḥ caṅi (*6,1.11) iti viśeṣaṇa- 13 3, 1, 56 | ātmanepadārtham /~samaranta /~cakāraḥ parasmaipadeṣu ity anukarṣaṇa- 14 3, 1, 126| anukta-samuccaya-arthaś cakāraḥ /~dabhi - dābhyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 1, 133| kartā /~hārakaḥ /~hartā /~cakāraḥ sāmānya-grahaṇā-vidhāta- 16 3, 2, 26 | anukta-samuccaya-arthaś cakāraḥ /~kukṣimbhariḥ /~udarambhariḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 3, 2, 30 | anuktasamuccaya-arthaś cakāraḥ /~ghaṭindhamaḥ /~ghaṭindhayaḥ /~ 18 3, 2, 38 | priyaṃvadaḥ /~vaśaṃvadaḥ /~cakāraḥ khaci hrasvaḥ (*6,4.94) 19 3, 2, 188| anukta-samuccaya-arthaś cakāraḥ /~śīlito rakṣitaḥ kṣānta 20 3, 3, 12 | 12:~bhavisyati ity eva /~cakāraḥ sanniyoga-arthaḥ /~dhātoḥ 21 3, 3, 19 | sañjñā-vyabhicāra-arthaś cakāraḥ /~ko bhavatā dāyo dattaḥ /~ 22 3, 3, 93 | grahaṇamarthāntaranirāsa-artham /~cakāraḥ pratyaya-anukarṣaṇa-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 3, 4, 81 | śakāraḥ sarvādeśa-arthaḥ /~cakāraḥ svarārthaḥ /~pece, pecāte, 24 4, 1, 59 | vai devānāṃ havyamavāleṭ /~cakāraḥ sañjña-anukarṣaṇa-arthaḥ /~ 25 4, 2, 41 | kavacinām samūhaḥ kāvacikam /~cakāraḥ kedārāt ity asya anukarṣaṇa- 26 4, 2, 70 | vaidiśam /~haimavatam /~cakāraḥ pūrveṣāṃ trayāṇām arthānām 27 4, 3, 22 | smaranti /~atha aṇ ca iti cakāraḥ kim arthaḥ ? aṇ, yathāprāptaṃ 28 4, 3, 66 | bhave ca /~vākyārthasamīpe cakāraḥ śrūyamāṇaḥ pūrvavākhya-artham 29 4, 4, 117| agryam, agriyam, agrīyam /~cakāraḥ tugrād ghan (*4,4.115) ity 30 5, 1, 77 | ṭhañ pratyayo bhavati /~cakāraḥ pratyayārthasam uccaye, 31 5, 2, 43 | syāt /~dvaye /~dvayāḥ /~cakāraḥ svarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 5, 3, 72 | akacsanniyogena dakārādeśo bhavati /~cakāraḥ sanniyogārthaḥ /~sāmarthyāc 33 5, 4, 18 | trirbhuṅkte /~catrubhuktam /~cakāraḥ svarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 5, 4, 25 | arghyam /~anuktasamuccayārthaś cakāraḥ /~yathādarśanam anyatra 35 5, 4, 57 | iti kim ? paṭiti karoti /~cakāraḥ svarārthaḥ, svaritabādhanārthaḥ /~ 36 5, 4, 145| varāhadantaḥ /~anuktasamuccayārthaḥ cakāraḥ /~ahidan, ahidantaḥ /~mūṣikadan, 37 8, 2, 38 | ānantaryāt sdhvor eva vijñāyeta /~cakāraḥ tayor anuvr̥ttyarthaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL