Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arhat 4
arhate 2
arhater 1
arhati 37
arhato 1
arhaty 1
arhe 7
Frequency    [«  »]
37 aj
37 anta
37 arabhyate
37 arhati
37 cakarah
37 khah
37 kimartham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

arhati

   Ps, chap., par.
1 3, 2, 133| praśaṃsāyām iti kim ? arhati cauro vadham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 3, 111| bhavato 'gragrāsikā /~arhe - arhati bhavān ikṣubhakṣikām /~r̥ṇe - 3 3, 3, 169| START JKv_3,3.169:~ arhati iti arhaḥ, tadyogyaḥ /~arhe 4 3, 4, 27 | nirarthakatvān na prayogam arhati iti evam eva prayujyate /~ 5 3, 4, 65 | bhoktum /~sahate bhoktum /~arhati bhoktum /~asty-artheṣu khalv 6 4, 4, 91 | vadhyaḥ viṣyaḥ /~viṣeṇa vadham arhati ity arthaḥ /~mūlena ānāmyam 7 4, 4, 137| somam arhati yaḥ || PS_4,4.137 ||~ _____ 8 4, 4, 137| śabdāt dvitīyāsamarthāt arhati ity etasminn arthe yaḥ pratyayo 9 5, 1, 19 | START JKv_5,1.19:~ tad arhati (*5,1.63) iti vakṣyati /~ 10 5, 1, 63 | tad arhati || PS_5,1.63 ||~ _____START 11 5, 1, 63 | tat iti dvitīyāsamarthād arhati ity asminn arthe yathāvihitaṃ 12 5, 1, 63 | bhavati /~śvetacchatram arhati śvaitachatrikaḥ /~vāstrayugmikaḥ /~ 13 5, 1, 64 | dvitīyāsamarthebhyo nityam arhati ity asminn arthe yathāvihitaṃ 14 5, 1, 64 | bhavati /~chedaṃ nityam arhati chaidikaḥ /~bhaidikaḥ /~ 15 5, 1, 65 | dvitīyāsamarthān nityam arhati ity asminn arthe yat pratyayo 16 5, 1, 65 | ca /~śiraśchedaṃ nityam arhati śīrṣacchedyaḥ, śairṣacchedikaḥ /~ 17 5, 1, 66 | daṇḍādibhyo dvitiyāsamarthebhyaḥ arhati ity asminn arthe yat pratyayo 18 5, 1, 66 | ṭhako 'pavādaḥ /~daṇḍam arhati daṇḍyaḥ /~musalyaḥ /~daṇḍa /~ 19 5, 1, 67 | prātipadikamātrāc chandasi viṣaye tad arhati ity asminn arthe yat pratyayo 20 5, 1, 68 | bhavati cakārād yat ca, tad arhati ity asminn arthe /~ṭhakṭhañor 21 5, 1, 68 | parimāṇam apy asti /~pātram arhati pātriyaḥ /~pātryaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 5, 1, 69 | bhavati, cakārād yat ca, tad arhati ity asmin viṣaye /~ṭhako ' 23 5, 1, 69 | ṭhako 'pavādaḥ /~kaḍaṅkaram arhati kaḍaṅkarīyo gauḥ, kaḍaṅkaryaḥ /~ 24 5, 1, 69 | kaḍaṅkaryaḥ /~dakṣiṇām arhati dakṣiṇīyo bhikṣuḥ, dakṣiṇyo 25 5, 1, 70 | chayatau pratyayau bhavataḥ tad arhati ity asminn arthe /~ṭhako ' 26 5, 1, 71 | khañau pratyayau bhavataḥ tad arhati ity asmin viṣaye /~ṭhako ' 27 5, 1, 71 | upasaṅkhyānam /~yajñakarma arhati yajñiyo deśaḥ /~r̥tvikkarma 28 5, 1, 71 | yajñiyo deśaḥ /~r̥tvikkarma arhati ārtvijīnaṃ brāhmaṇakulam /~ 29 5, 1, 72 | samarthavibhaktir anuvartate /~arhati iti nivr̥ttam /~pārāyaṇa- 30 5, 1, 74 | yaujanaśatikaḥ /~tato 'bhigamanam arhati iti ca krośaśatayojanaśatayor 31 5, 1, 74 | krośaśatādabhigamanam arhati krauśaśatiko bhikṣuḥ /~yaujanaśatika 32 5, 1, 117| pratyayo bhavati /~rājānam arhati rājavat pālanam /~brāhmaṇavat 33 5, 2, 20 | vyutpādayitavyau /~śālāpraveśanam arhati, kūpāvatāram arhati iti 34 5, 2, 20 | śālāpraveśanam arhati, kūpāvatāram arhati iti khañ pratyayaḥ uttarapadalopaś 35 6, 2, 155| iti kim ? gardabharatham arhati, gārdabharathikaḥ /~vigārdabharathikaḥ /~ 36 7, 3, 16 | vidhyeta, sa somaṃ pātum arhati /~trīṇi varṣāṇi bhāvī iti 37 7, 3, 107| arhate /~mātrā vyapadeśam arhati ślāghanīyatvād yaḥ putras


IntraText® (V89) Copyright 1996-2007 EuloTech SRL