Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] arabhate 2 arabhya 9 arabhyamanah 1 arabhyate 37 arabyate 1 arac 1 arad 3 | Frequency [« »] 37 adibhyas 37 aj 37 anta 37 arabhyate 37 arhati 37 cakarah 37 khah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances arabhyate |
Ps, chap., par.
1 1, 1, 21 | sidhyanti iti ayam-atideśa ārabhyate /~saptamy-arthe vatiḥ /~ 2 1, 1, 28 | pratiṣedhe prāpte vibhā-ṣeyam ārabhyate /~diśāṃ samāsaḥ dikṣamāsaḥ /~ 3 1, 1, 29 | sañjñā syāt iti pratiṣedha ārabhyate /~bahuvrīhau samāse sarvādīni 4 1, 1, 34 | sañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /~pūrvādīni vibhaṣā jasi 5 1, 1, 45 | prāpnoti ity ayam-atideśa ārabhyate /~sthāninā tulyaṃ vartate 6 1, 1, 45 | uktaḥ /~al-vidhy-artham-idam-ārabhyate /~ādeśaḥ sthānivat iti vartate /~ 7 1, 1, 45 | nāma syāt it sūtram idam ārabhyate /~pratyaya-lope kr̥te pratyaya- 8 1, 1, 45 | mā bhūt iti sūtram idam ārabhyate /~agner ḍhak (*4,2.33) -- 9 1, 2, 9 | avakāśa-dānāya kittvam idam ārabhyate /~cicīṣati ity ādiṣu sāvakāśaṃ 10 1, 3, 72 | bhūtam, yad-artham asau kriyā ārabhyate tac cet kartur lakāra-vācyasya 11 1, 3, 77 | na prāpnoti iti vacanam ārabhyate /~samīpe śrūyamāṇaṃ śabda- 12 1, 3, 85 | parasmaipade prāpte vikalpa ārabhyate /~upapūrvad ramater akarmakād 13 1, 4, 2 | pravr̥ttau prāptāyāṃ vacanam ārabhyate /~ato dīrgho yañi (*7,3. 14 1, 4, 9 | na prāpnoti iti vacanam ārabhyate /~ṣaṣṭhyantena yuktaḥ pati- 15 2, 1, 18 | tad-apavādo 'vyayībhava ārabhyate /~vā-vacanāt ṣaṣṭhīsamāso ' 16 2, 1, 54 | pūrvanipata-artham idam ārabhyate /~pāpa aṇaka ity ete subante 17 2, 2, 9 | pratiṣedhe prāpte vacanam idam ārabhyate pratiprasavārtham /~yājakādibhiḥ 18 2, 2, 10 | samāse prāpte pratiṣedha ārabhyate /~nirdhārane yā ṣaṣṭhī sā 19 2, 2, 22 | na prāpnoti iti vacanam ārabhyate /~ktvāpratyayena saha tr̥tīyā- 20 2, 3, 1 | tatra viśeṣaṇa-artham idam ārabhyate - anabhihitakarmādyāśrayeṣvekatvādiṣu 21 2, 3, 47 | na prāpnoti iti vacanam ārabhyate /~sambodhane ca prathamā 22 2, 4, 14 | bhāve prāpte pratiṣedha ārabhyate /~dadhipaya-ādini śabda- 23 2, 4, 27 | paravilliṅgatāyāṃ prāptāyām idam ārabhyate /~aśva-vaḍavayoḥ pūrvavalliṅgaṃ 24 3, 1, 54 | pūrveṇa prāpte vibhaṣā ārabhyate /~lipi-sici-hva ātmanepadeṣu 25 3, 2, 171| guṇaḥ pratiṣedha-viṣaya ārabhyate, tasya api bādhana-arthaṃ 26 3, 4, 74 | paryadāse prāpte nipātanam ārabhyate /~bhīmaḥ /~bhīṣmaḥ /~bhayānakaḥ /~ 27 6, 1, 89 | yena na aprāpte yo vidhir ārabhyate sa tasya bādhako bhavati 28 6, 2, 1 | samāsāntodāttatvāpavādo 'yam ārabhyate /~kārṣṇottarāsaṅgāḥ /~kr̥ṣṇo 29 7, 1, 21 | apavādaḥ, nāprāpte tasminn idam ārabhyate /~yas tu supo dhātuprātipadikayoḥ (* 30 7, 3, 83 | hi prāpte ca aprāpte ca ārabhyate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 31 7, 3, 85 | iti jāgarter ayaṃ guṇaḥ ārabhyate /~tasmin kr̥te yā ata upadhāyāḥ (* 32 7, 4, 65 | laghūpadhaguṇe prāpte vr̥ddhir ārabhyate /~āganīganti iti - āṅpūrvasya 33 8, 1, 29 | pūrveṇa atiprasakte pratiṣedha ārabhyate /~luḍantaṃ nānudāttaṃ bhavati /~ 34 8, 2, 72 | bhavati /~rutve nāprāpte idam ārabhyate iti tad bādhyate /~saṃyogāntalopas 35 8, 2, 108| yaṇsvaranivr̥ttyartham idam ārabhyate /~yaṇādeśasya asiddhatvāt 36 8, 3, 37 | ity etasminnāprāpte idam ārabhyate iti etasya bādhakam, śarpare 37 8, 4, 21 | nāśrayitavyam iti sūtram idam ārabhyate /~tena ñaujaḍhat iti siddhaṃ