Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anrrto 1 ansicau 1 añsiddhir 1 anta 37 antac 3 antaceti 1 antad 20 | Frequency [« »] 37 131 37 adibhyas 37 aj 37 anta 37 arabhyate 37 arhati 37 cakarah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anta |
Ps, chap., par.
1 1, 1, 24 | ṣṇa-antā ṣaṭ || PS_1,1.24 ||~ _____ 2 1, 1, 24 | sapta /~nava /~dasa /~anta-grahaṇam aupadeśika-artham /~ 3 1, 1, 29 | sarvanāma-sañjñāyāṃ tad-anta-vidher abhyupagamād bahuvrīher 4 1, 1, 37 | svar, antar, prātar, ete anta-udāttāḥ paṭhyante /~punar 5 1, 1, 39 | vikhye ca (*3,4.11) iti /~anta-grahaṇam aupadeśika-pratipatty- 6 1, 1, 41 | 6,2.167) ity uttarapada-anta-udāttatvaṃ prāptam, na-avyaya- 7 1, 1, 45 | samāsa-pratyaya-vidhau tad-anta-vidheḥ pratiṣedho vaktavyaḥ /~ 8 1, 2, 39 | kva gamiṣyasi /~imam ity anta-udāttaṃ, me iti anudāttaṃ 9 1, 2, 40 | ity anudāttaḥ /~apaḥ ity anta-udāttaḥ ūḍ-idaṃ-pad-ādy- 10 1, 3, 7 | jas - brāhmaṇāḥ jhasya anta-ādeśaṃ vakṣyati /~śaṇḍika- 11 1, 3, 67 | abhiprāyārtho 'yama-arambhaḥ /~ṇy-antā dātmanepdaṃ bhavati /~katham ? 12 1, 4, 14 | vidhau pratyaya-grahaṇe tad-anta-vidheḥ pratiṣedha-artham /~ 13 1, 4, 61 | ūry-ādayaḥ śabdāḥ cvy-antā ḍaj-antāś ca kriyā-yoge 14 3, 2, 20 | vibhā-niśā-prabhā-bhās-kāra-anta-ananta-ādi-bahu-nāndī-kiṃ- 15 3, 2, 48 | anta-atyanta-adhva-dūra-pāra- 16 3, 2, 48 | sañjñāyām iti na anuvartate /~anta atyanta adhvan dura pāra 17 4, 2, 122| vr̥ddhāt ity eva, deśe iti ca /~anta-śabdaḥ pratyekam abhisambadhyate /~ 18 4, 2, 141| vr̥ddhād aka-ika-anta-kha-upadhāt || PS_4,2.141 ||~ _____ 19 4, 3, 54 | ukhā /~sākṣin /~ādi /~anta /~mukha /~jaghna /~megha /~ 20 5, 2, 45 | pañca adhikā asmin śate /~anta-grahaṇaṃ kim ? daśādhikā 21 6, 1, 160| uccha ity evam ādīnām anta udātto bhavati /~uñchaḥ, 22 6, 1, 162| antaḥ ity eva /~dhātor anta udātto bhavati /~pacati /~ 23 6, 1, 163| prakr̥tipratyayasamudāyasya anta udātta iṣyate /~bahupaṭuḥ /~ 24 6, 1, 164| eva /~citas taddhitasya anta udātto bhavati /~gotre kuñja- 25 6, 1, 169| anta-udāttād uttarapadādanyatarasyām 26 6, 1, 220| avatīśabdāntasya sañjñāyām anta udātto bhavati /~ajiravatī /~ 27 6, 1, 221| 1.221:~ īvatīśabdāntasya anta udāto bhavati striyāṃ sañjñāyāṃ 28 6, 1, 222| tasmin parataḥ pūrvasya anta udātto bhavati /~dadhīcā /~ 29 6, 2, 51 | 2.51:~ tavaipratyayasya anta udātto bhavati gatiś ca 30 6, 2, 148| dattaśrutayor eva ktāntayor anta udātto bhavati /~devā enaṃ 31 6, 2, 148| akārakād api dattaśrutayor anta udātto bhavati /~saṃśrutaḥ /~ 32 6, 2, 171| jātaśabde uttarapade vā anta udātto bhavati bahuvrīhau 33 6, 2, 196| utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati /~utkrāntaḥ 34 6, 4, 55 | ay ām-anta-ālv-āyya-itnv-iṣṇuṣu || 35 6, 4, 55 | START JKv_6,4.55:~ ām anta ālu āyya itnu iṣṇu ity eteṣu 36 6, 4, 55 | kārayañcakāra /~hārayājcakāra /~anta - gaṇḍayantaḥ /~maṇḍayantaḥ /~ 37 7, 1, 3 | pratyayāvayavasya jhasya anta ity ayam ādeśo bhavati /~