Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
aitihyam 1
aitikayanah 1
aiun 1
aj 37
aja 13
ajabandhavih 1
ajabasti 3
Frequency    [«  »]
37 127
37 131
37 adibhyas
37 aj
37 anta
37 arabhyate
37 arhati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

aj

   Ps, chap., par.
1 Ref | pratyāhāre 'nubandhānāṃ katham aj-grahaṇeṣu na /~ācārād-apradhānatvāl- 2 1, 1, 10 | na aj-jhalau || PS_1,1.10 ||~ _____ 3 1, 1, 10 | JKv_1,1.10:~ ac ca hal ca, aj-jhalau /~tulya-āsya-prayatnāv 4 1, 1, 10 | tulya-āsya-prayatnāv api aj-jhalau parasparaṃ savarṇasañjñau 5 1, 1, 14 | nipāta eka-aj-an-āṅ || PS_1,1.14 ||~ _____ 6 1, 1, 45 | vidhau iti viṣaya-saptamī /~aj-ādeśaḥ paranimittakaḥ pūrvavidau 7 1, 1, 45 | naidheyaḥ /~he gauḥ iti vr̥ddhir aj-ādeśaḥ sambuddhi-lope kartavye 8 1, 1, 45 | aniñaḥ (*4,1.122) iti dvy-aj-lakṣaṇe pratyaya-vidhau 9 1, 1, 45 | pratiṣidhyate /~padānta-vidhiṃ praty-aj-ādeśo na sthānivad bhavati /~ 10 1, 1, 45 | vidhiḥ -- svara-vidhiṃ prati aj-ādeśo na sthānivad bhavati /~ 11 1, 1, 45 | anusvāra-vidhiṃ prati aj-ādeśo na sthānivad bhavati /~ 12 1, 1, 45 | vidhiḥ -- jaś-vidhiṃ praty-aj-ādeśo na sthānivad bhavati /~ 13 1, 1, 45 | carvidhiḥ -- carvidhiṃ prati aj-ādeśo na sthānivad bhavati /~ 14 1, 1, 45 | svara-dīrghaya-lopeśu lopa-aj-ādeśo na sthānivad bhavati /~ 15 1, 1, 45 | dvirvacana-nimitte 'ci aj-ādeśaḥ sthānivad bhavati , 16 1, 1, 45 | kr̥te tasya sthānivattvād aj-āder dvitīyasya (*6,1.2) 17 1, 1, 45 | kārasya dvirvacanaṃ syāt, aj-grahaṇān na bhavati //~adarśanaṃ 18 1, 2, 9 | ucyate ? guṇo bhūt iti /~aj-jhana-gamāṃ sani (*6,4.16) 19 1, 2, 27 | nirdeśaḥ /~u ū ū3 ity evaṃ kālo aj yathā-kramaṃ hrasva-dīrgha- 20 1, 2, 27 | tuṅ na bhavati /~ [#38]~aj-grahaṇaṃ saṃyoga-ac-samudāya- 21 2, 2, 33 | aj-ādy-ad-antam || PS_2,2.33 ||~ _____ 22 2, 2, 33 | dvandve iti vartate /~aj-ādy-ad-antaṃ śabdarūpaṃ 23 2, 3, 29 | dik-śabda-añcu-uttarapada-aj-āhi-yukte || PS_2,3.29 ||~ _____ 24 3, 1, 22 | START JKv_3,1.22:~ eka-aj yo dhātur halādiḥ kriyāsamabhihāre 25 3, 1, 97 | peyam /~ceyam /~jeyam /~aj-grahaṇaṃ kiṃ yāvatā halantāṇ 26 3, 2, 109| pratibandhaḥ, tatra vasv eka-aj-ād-dhasām (*7,2.67) ity 27 3, 2, 109| krādiniyamāt prāptaś ca vasv eka-aj-ād-dhasām (*7,2.67) iti 28 3, 3, 56 | 2.143) thā 'tha-ghañ-kta-aj-ab-itra-kaṇām (*6,2.144) 29 3, 3, 56 | ayaḥ /~jayaḥ /~kṣayaḥ /~aj-vidhau bhayādīnām upasaṅkhyānam /~ 30 4, 2, 72 | matoś ca bahv-aj-aṅgāt || PS_4,2.72 ||~ _____ 31 5, 3, 83 | ṭha-aj-ādāv ūrdhvaṃ dvitīyād acaḥ || 32 6, 1, 173| śatur anumo nady-aj-ādī || PS_6,1.173 ||~ _____ 33 6, 2, 7 | ghañantaḥ tha-atha-ghañ-kta-aj-ab-itra-kāṇām (*6,2.144) 34 6, 2, 144| tha-atha-ghañ-kta-aj-ab-itra-kāṇām || PS_6,2. 35 6, 4, 16 | aj-jhana-gamāṃ sani || PS_6, 36 6, 4, 72 | āḍ aj-ādīnām || PS_6,4.72 ||~ _____ 37 7, 1, 50 | āj jaser asuk || PS_7,1.50 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL