Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yatnavisese 1 yatnena 2 yatno 1 yato 36 yatopayata 1 yatos 2 yatparam 3 | Frequency [« »] 36 parimanam 36 satam 36 uttaram 36 yato 35 119 35 136 35 ad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yato |
Ps, chap., par.
1 2, 3, 41 | pr̥thak karanaṃ nirdhāranam /~yato nirdhāranaṃ tataḥ ṣaṣṭhī 2 3, 1, 97 | pratyayo bhavati /~takāro yato 'nāvaḥ (*6,1.213) iti svarārthaḥ /~ 3 3, 1, 103| aryaḥ svāmī /~aryo vaiśyaḥ /~yato 'nāvaḥ (*6,1.213) ity ādy- 4 3, 1, 123| caturghyaḥ kyap caturbhyaś ca yato vidhiḥ /~ṇyadekasmād ya- 5 3, 1, 125| bhavati āvaśyake dyotye /~yato 'pavādaḥ /~lāvyam /~pāvyam /~ 6 3, 1, 126| ṇyat pratyayo bhavati /~yato 'pavādaḥ āsāvyam /~yāvyam /~ 7 3, 1, 130| iti kuṇḍapāyyaḥ kratuḥ /~yato 'nāvaḥ iti svaraḥ /~sampūrvāc 8 3, 3, 1 | viṣaye bahulaṃ bhavanti /~yato vihitās tato 'nyatra api 9 3, 4, 76 | āsitam /~gaty-arthebhyaḥ - yāto devadatto grāmam, yāto devadattena 10 3, 4, 76 | yāto devadatto grāmam, yāto devadattena grāmaḥ, yātaṃ 11 4, 1, 64 | phala-mūla-uttarapadāt tu yato neṣyate tadajādiṣu paṭhyate, 12 4, 3, 7 | pratyayau bhavataḥ śaiṣikau /~yato 'pavadau /~ime khalv asmākaṃ 13 4, 3, 57 | viṣaye /~śarīra-avayavād yato 'pavādaḥ /~grīvāsu bhavaṃ 14 4, 3, 62 | bhavaḥ ity etasmin viṣaye /~yato 'pavādaḥ /~jihvāmūlīyam /~ 15 4, 3, 65 | viṣaye 'laṅkāre 'bhidheye /~yato 'pavādaḥ /~karṇikā /~lalāṭikā /~ 16 4, 3, 122| etasmin viṣaye /~pūrvasya yato 'pavādaḥ /~āśvarathaṃ cakram /~ 17 4, 3, 162| vayaḥ pratyayo bhavati /~yato 'pavādaḥ /~druvayam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 4, 4, 99 | sādhuḥ ity etasminn arthe /~yato 'pavādaḥ /~pratijane sādhuḥ 19 4, 4, 100| sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~bhakte sādhuḥ 20 4, 4, 101| sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~pariṣadi sādhuḥ 21 4, 4, 102| sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~kathāyāṃ sādhuḥ 22 4, 4, 103| sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~guḍe sādhuḥ gaudikaḥ 23 4, 4, 104| sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~pathi sādhu pātheyam /~ 24 4, 4, 105| sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~svare viśeṣaḥ /~ 25 4, 4, 111| bhavaḥ ity etasminn arthe /~yato 'pavādaḥ /~pāthasi bhavaḥ 26 4, 4, 112| bhavaḥ ity etasmin viṣaye /~yato 'pavādaḥ vaiśantībhyaḥ svāhā /~ 27 4, 4, 113| bhavaḥ ity etasmin viṣaye /~yato 'pavādaḥ /~pakṣe so 'pi 28 4, 4, 114| bhavaḥ ity etasmin viṣaye /~yato 'pavādaḥ /~svare viśeṣaḥ /~ 29 4, 4, 115| bhavaḥ ity etasmin viṣaye /~yato 'pavādaḥ /~tvamagne vr̥ṣabhastugriyāṇām /~ 30 4, 4, 118| bhavaḥ ity etasminn arthe /~yato 'pavādaḥ /~samudriyā nadīnām /~ 31 4, 4, 124| pratyayo bhavati /~pūrvasya yato 'pavādaḥ /~āsurī māyā svadhayā 32 4, 4, 126| pratyayo bhavati /~pūrvasya yato 'pavādaḥ /~aśvimānupadhāno 33 4, 4, 127| pratyayo bhavati /~pūrvasya yato 'pavādaḥ /~yasmin mantre 34 6, 1, 213| yato 'nāvaḥ || PS_6,1.213 ||~ _____ 35 6, 2, 2 | karmadharayāḥ /~tatra tulyaśabdaḥ yato 'nāvaḥ (*6,1.213) ity ādyudāttaḥ /~ 36 6, 2, 120| iti yatpratyayāntaṃ tatra yato 'nāvaḥ (*6,1.123) iti ādyudāttatvaṃ