Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttarakayah 1
uttarakra 1
uttaralaksane 1
uttaram 36
uttaramackantam 1
uttaramakamsah 1
uttaramakulam 1
Frequency    [«  »]
36 krrti
36 parimanam
36 satam
36 uttaram
36 yato
35 119
35 136
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uttaram

   Ps, chap., par.
1 2, 2, 1 | pūrva-apara-adhara-uttaram ekadeśinā-ekādhikaraṇe || 2 3, 2, 4 | ākhūtthaḥ /~śalabhotthaḥ /~iti uttaraṃ karmaṇi iti ca supi iti 3 3, 3, 16 | bhaviṣyati iti nivr̥tam /~ita uttaraṃ triṣv api kāleṣu pratyayāḥ /~ 4 3, 3, 19 | śiti (*6,1.45) iti /~ita uttaraṃ bhāve, akartari ca kārake 5 3, 4, 96 | ca te mano dakṣaṃ dadhasa uttaram /~anyatra iti kim ? mantrayaite /~ 6 5, 1, 12 | upādānakāraṇaṃ, tasya+eva uttaram avasthāntaraṃ vikr̥tiḥ /~ 7 5, 1, 20 | evamādi sidhdaṃ bhavati /~ita uttaraṃ ca saṅkhyāpūrvapadānāṃ tadantavidhir 8 6, 1, 1 | adhikr̥taṃ veditavyam /~ita uttaraṃ yad vakṣyāmaḥ prāk saṃprasāraṇavidhānāt 9 6, 1, 72 | prāg etasmat sūtrād ita uttaraṃ yad vakṣyāmaḥ saṃhitāyām 10 6, 1, 84 | prāg etasmāt sūtrāt iti uttaraṃ yad vakṣyāmas tatra pūrvasya 11 6, 1, 135| 6,1.175) iti yāvat /~ita uttaraṃ yad vakṣyāmastatra suṭ iti , 12 6, 2, 64 | ity etad adhikr̥tam /~ita uttaraṃ yad vakṣyāmaḥ tatra pūrvapadasya 13 6, 2, 92 | antaḥ ity adhikr̥tam /~ita uttaraṃ yad vakṣyāmas tatra pūrvapadasya 14 6, 2, 117| START JKv_6,2.117:~ soḥ uttaraṃ manantam asantaṃ ca bahuvrīhau 15 6, 2, 179| JKv_6,2.179:~ antaḥśabdād uttaraṃ vanam antodāttaṃ bhavati /~ 16 6, 2, 182| START JKv_6,2.182:~ parer uttaram abhitobhavivacanaṃ maṇḍalaṃ 17 6, 2, 185| START JKv_6,2.185:~ abher uttaraṃ mukham antodāttaṃ bhavati /~ 18 6, 2, 186| START JKv_6,2.186:~ apāc ca+uttaraṃ mukham antodāttaṃ bhavati /~ 19 6, 2, 188| START JKv_6,2.188:~ adher uttaram uparisthavāci antodāttaṃ 20 6, 2, 189| START JKv_6,2.189:~ anor uttaram apradhānavāci kanīyaḥ ca 21 6, 2, 194| START JKv_6,2.194:~ upād uttaraṃ dvyac ajinaṃ ca antodāttaṃ 22 6, 4, 2 | aṅgāvayavād dhalo yad uttaraṃ samprasāraṇam tadantasya 23 7, 3, 25 | valajāntasya vibhāṣitam uttaram || PS_7,3.25 ||~ _____START 24 7, 3, 25 | vr̥ddhir bhavati, vibhāṣitam uttaram uttarapadasya vibhāṣā bhavati 25 7, 4, 58 | adhyāyaparisamāpteḥ /~ita uttaraṃ yad vakṣyāmaḥ abhyāsasya 26 8, 1, 1 | adhikr̥taṃ veditavyam /~ita uttaraṃ yad vakṣyāmaḥ padasya (* 27 8, 1, 18 | ā pādaparisamāpteḥ /~ita uttaraṃ yad vakṣyāmaḥ anudāttaṃ 28 8, 1, 30 | ca te mano dakṣaṃ dadhasa uttaram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 8, 1, 44 | kiṃyuktam iti tan na nihanyate, uttaraṃ tu na kiṃyuktam iti tannihanyata 30 8, 1, 55 | START JKv_8,1.55:~ āmaḥ uttaram ekapadāntaram āmantritāntam 31 8, 1, 57 | ity eteṣu parataḥ agateḥ uttaraṃ tiṅantaṃ nānudāttaṃ bhavati /~ 32 8, 1, 66 | aśrīyate /~tasmād yad vr̥ttād uttaraṃ tiṅantaṃ nānudāttam bhavati 33 8, 2, 1 | dhyāyo 'siddho bhavati /~ita uttaraṃ ca uttara uttaro yogaḥ pūrvatra 34 8, 3, 2 | 2:~ adhikāro 'yam /~ita uttaraṃ yasya sthāne ruḥ vidhīyate 35 8, 3, 39 | sarpiste /~yajuste /~ita uttaraṃ saḥ iti, iṇaḥ saḥ iti ca 36 8, 3, 57 | adhikr̥taṃ veditavyam /~ita uttaraṃ yad vakṣyāmaḥ, iṇaḥ kavargāc


IntraText® (V89) Copyright 1996-2007 EuloTech SRL