Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] satakrrtvah 1 satakumbhasukhasayanadayah 1 satakumbhe 1 satam 36 satamana 2 satamanadibhyah 1 satamanam 1 | Frequency [« »] 36 katam 36 krrti 36 parimanam 36 satam 36 uttaram 36 yato 35 119 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances satam |
Ps, chap., par.
1 1, 3, 24 | iha mā bhūt, asmād grāmāt śatam uttiṣṭhati /~śatam utpadyate 2 1, 3, 24 | grāmāt śatam uttiṣṭhati /~śatam utpadyate ity arthaḥ /~īhagrahaṇam 3 1, 3, 32 | ity arthaḥ /~upayoge -- śatam prakurute /~sahasraṃ prakurute /~ 4 1, 3, 32 | prakurute /~dharma-arthaṃ śataṃ viniyuṅkte ity arthaḥ /~ 5 1, 3, 36 | dharma-ādiṣu viniyogaḥ /~śataṃ vinayate /~sahasraṃ vinayate /~ 6 1, 3, 36 | vinayate /~dharma-ādy-arthaṃ śatam viniyuṅkte ity arthaḥ /~ 7 1, 3, 44 | apahnave vartate, na kevalaḥ /~śatam apajanīte /~sahasram apajānīte /~ 8 1, 3, 46 | ādhyānam utkaṇṭhāsmaraṇam /~śataṃ saṃjānīte /~sahasraṃ saṃjānīte /~ 9 1, 3, 46 | saṃjānīte /~sahasraṃ saṃjānīte /~śataṃ patijānīte /~sahasraṃ pratijānīte /~ 10 1, 3, 52 | pratijñānam abhyupagamaḥ /~śataṃ saṃgirate /~niryaṃ śabdaṃ 11 1, 4, 35 | sampradānasañjño bhavati /~devadattāya śatam dhārayati /~yajñadattāya 12 1, 4, 35 | dhārayati /~yajñadattāya śataṃ dhārayati /~uttārṇaḥ iti 13 1, 4, 35 | uttārṇaḥ iti kim ? devadattāya śatam dharayati grāme //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 2, 3, 57 | ityarthaḥ /~śeṣe ity eva, śataṃ paṇate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 2, 3, 59 | sahasrasya pratidīvyati /~śataṃ pratidīvyati /~sahasraṃ 16 2, 3, 70 | grāmaṃ gamī /~grāmaṃ gāmī /~śataṃ dāyī /~sahasraṃ dāyī /~bhaviṣyad- 17 2, 4, 8 | atha vā kṣudra eva yaḥ /~śataṃ vā prasur̥tau yeṣāṃ kecidā 18 3, 3, 170| ādhamarṇye khalv api - śatam dāyī sahasraṃ dāyī /~niṣkaṃ 19 5, 1, 21 | śatyam /~aśate iti kim ? śataṃ parimāṇam asya śatakaṃ nidānam /~ 20 5, 1, 21 | pratyayārtho 'tra saṅghaḥ /~śatam eva vastutaḥ prakr̥tyarthān 21 5, 1, 21 | anukarṣaṇa-arthaḥ /~dvau ca śataṃ ca dviśataṃ, dviśatena krītaṃ 22 5, 1, 27 | śatamānena krītaṃ śātamānaṃ śatam /~vaiśatikam /~sāhasram /~ 23 5, 1, 49 | dīyate bhāgyaṃ, bhāgikaṃ śatam /~bhāgyā, bhāgikā viṃśatiḥ /~ 24 5, 1, 59 | ṣaṣṭi-saptaty-aśīti-navati-śatam || PS_5,1.59 ||~ _____START 25 5, 1, 59 | parimāṇam asya saṅghasya śatam /~viṃśatyādayo guṇa-śabdāḥ, 26 5, 2, 19 | dhvā āśvīnaḥ /~āśvīnāni śataṃ patitvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27 5, 2, 45 | adhikā asminaśate ekādaśam śatam /~ekādaśaṃ sahastram /~dvādaśaṃ 28 5, 2, 45 | ekādaśaṃ sahastram /~dvādaśaṃ śatam /~dvādaśaṃ sahasram /~daśāntāt 29 5, 2, 45 | sahasraṃ, sahasrāṇām vā śatam iti śatasahasram ity ucyate /~ 30 5, 2, 46 | triṃśadadhikā asmiñ chate triṃśaṃ śatam /~śad-grahane 'nta-grahanaṃ 31 5, 2, 46 | adhikārtham /~ekatriṃśa śatam /~ekacatvāriṃśaṃ śatam /~ 32 5, 2, 46 | ekatriṃśa śatam /~ekacatvāriṃśaṃ śatam /~saṅkhyā-grahaṇaṃ ca kartavyam /~ 33 5, 2, 46 | iti /~viṃśateś ca /~viśaṃ śatam /~tadantād api iti vaktavyam /~ 34 5, 2, 46 | iti vaktavyam /~ekaviṃśaṃ śatam /~saṅkhyā-grahaṇaṃ ca kartavyam /~ 35 5, 4, 17 | śatakr̥tvaḥ iti ? iha na syāt, śataṃ vārāṇāṃ bhuṅkte iti ? na 36 6, 4, 142| krītaḥ viṃśakaḥ /~viṃśaṃ śatam /~viṃśateḥ pūrṇo viṃśaḥ /~