Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parimanagrahanam 1
parimanagrahane 1
parimanakarasya 1
parimanam 36
parimanamasya 4
parimanantasya 7
parimanapacaye 1
Frequency    [«  »]
36 kartavye
36 katam
36 krrti
36 parimanam
36 satam
36 uttaram
36 yato
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parimanam

   Ps, chap., par.
1 2, 3, 46| strīliṅga-puṃliṅga-napuṃsakāni /~parimaṇaṃ droṇaḥ, khārī, āḍhakam /~ 2 3, 2, 33| START JKv_3,2.33:~ parimāṇaṃ prasthādi, tasmin karmaṇy- 3 4, 1, 22| grahaṇam /~sarvato mānaṃ parimāṇam /~aparimāṇa-antāt tāvat - 4 4, 1, 22| daśāśvā /~kālaḥ ca saṅkhyā na parimāṇam /~dvivarṣā trivarṣā /~dvābhyāṃ 5 5, 1, 19| vitastyādi /~ārohapariṇāhamānaṃ parimāṇaṃ prasthādi /~ūrdhvamānaṃ 6 5, 1, 19| ūrdhvamānaṃ kilonmānaṃ parimāṇaṃ tu sarvataḥ āyāmastu pramāṇaṃ 7 5, 1, 21| aśate iti kim ? śataṃ parimāṇam asya śatakaṃ nidānam /~pratyayārtho ' 8 5, 1, 34| aṅgasya sa iṣyate /~idaṃ tu parimāṇam /~māṣa - adhyardhamāṣyam /~ 9 5, 1, 57| tad asya parimāṇam || PS_5,1.57 ||~ _____START 10 5, 1, 57| bhavati yat prathamāsamarthaṃ parimāṇaṃ cet tad bhavati /~prasthaḥ 11 5, 1, 57| cet tad bhavati /~prasthaḥ parimāṇam asya prāsthiko rāśiḥ /~khāraśatikaḥ /~ 12 5, 1, 58| START JKv_5,1.58:~ tad asya parimāṇam (*5,1.57) iti vartate /~ 13 5, 1, 58| śālaṅkāyanāḥ /~saṅgha - pañca parimāṇam asya pañcakaḥ saṅghaḥ /~ 14 5, 1, 58| sūtra - aṣṭau adhyāyāḥ parimāṇam asya sūtrasya aṣṭakaṃ pāṇinīyam /~ 15 5, 1, 58| arthaḥ /~pañcadaśa mantrāḥ parimāṇam asya pañcadaśaḥ stomaḥ /~ 16 5, 1, 59| START JKv_5,1.59:~ tad asya parimāṇam (*5,1.47) iti vartate /~ 17 5, 1, 59| tiś ca pratyayaḥ /~pañca parimāṇam asya paṅktiś chandaḥ /~dvayor 18 5, 1, 59| pratyayaḥ /~trayo daśataḥ parimāṇam asya triṃśat /~caturṇāṃ 19 5, 1, 59| pratyayaḥ /~pañca daśataḥ parimāṇām asya pañcāśat /~ṣaṇṇāṃ daśatāṃ 20 5, 1, 59| padatvaṃ ca /~ṣaṅ daśataḥ parimāṇam asya ṣaṣṭiḥ /~saptānāṃ daśatāṃ 21 5, 1, 59| pratyayaś ca /~sapta daśataḥ parimāṇam asya saptatiḥ /~ [#481]~ 22 5, 1, 59| 480]~ aṣṭau daśataḥ parimāṇam asya aśītiḥ /~navānāṃ daśatāṃ 23 5, 1, 59| pratyayaś ca /~nava daśataḥ parimāṇam asya navatiḥ /~daśanāṃ daśatāṃ 24 5, 1, 59| pratyayaḥ /~daśa daśataḥ parimāṇam asya saṅghasya śatam /~viṃśatyādayo 25 5, 1, 61| varge ity eva, tad asya parimānam iti ca /~saptan śabdāc chandasi 26 5, 1, 62| START JKv_5,1.62:~ tad asya parimāṇam ity eva /~varge iti nivr̥ttam /~ 27 5, 1, 62| pratyayo bhavati tad asya parimāṇam ity etasmin viṣaye brāhmaṇe ' 28 5, 1, 62| bhavati /~triṃśad-adhyāyāḥ parimāṇam eṣāṃ brāhamaṇānāṃ traiśāni 29 5, 1, 68| ṭhakṭhañor apavādaḥ /~pātraṃ parimāṇam apy asti /~pātram arhati 30 5, 2, 39| vatup pratyayo bhavati /~yat parimāṇam asya yāvān /~tāvān /~etāvān /~ 31 5, 2, 41| JKv_5,2.41:~ saṅkhyāyāḥ parimāṇaṃ saṅkhyāparicchedaḥ ity arthaḥ /~ 32 5, 2, 41| vijñāyate /~ [#508]~ saṅkhyā parimāṇam eṣāṃ brāhmaṇānām kati brāhmaṇāḥ, 33 5, 2, 41| paricchedasvabhāvā gr̥hyate, saṅkhyā parimāṇaṃ yeṣāṃ iti /~nanu ca saṅkhyā 34 6, 2, 55| dvisuvarṇadhanam /~dvau suvarṇau parimāṇam asya dvisuvarṇam, tad eva 35 7, 3, 17| parimāṇamasya iti vihr̥hya tad asya pariṃāṇam (*5,1.57) iti yogavibhāgāt 36 8, 4, 29| pariyāṇam /~pramaṇam /~parimāṇam /~māna - prayāyamāṇam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL